திருமுறைகள்

Thirumurai

1
2
3
4
5
6
करुणै मालै
karuṇai mālai
पॊऱुक्काप् पत्तु
poṟukkāp pattu
Fifth Thirumurai

013. मरुण्मालै विण्णप्पम्
maruṇmālai viṇṇappam

    अऱुसीर्क् कऴिनॆटिलटि आसिरिय विरुत्तम्
    तिरुस्सिऱ्ऱम्पलम्
  • 1. सॊल्लुम् पॊरुळु माय्निऱैन्द सुकमे अऩ्पर् तुतितुणैये
    पुल्लुम् पुकऴ्सेर् नल्तणिकैप् पॊरुप्पिऩ् मरुन्दे पूरणमे
    अल्लुम् पकलुम् निऩ्नामम् अन्दो निऩैन्दुऩ् आळाकेऩ्
    कल्लुम् पॊरुवा वऩ्मऩत्ताल् कलङ्का निऩ्ऱेऩ् कटैयेऩे.
  • 2. कटैयेऩ् वञ्स नॆञ्सकत्ताल् कलुऴ्किऩ् ऱेऩ्निऩ् तिरुक्करुणै
    अटैयेऩ् अवमे तिरिकिऩ्ऱेऩ् अन्दो सिऱितुम् अऱिविल्लेऩ्
    विटैये ऱीसऩ् पुयम्पटुम्उऩ् विरैत्ताळ् कमलम् पॆऱुवेऩो
    कॊटैएर् अरुळैत् तरुमुकिले कोवे तणिकैक् कुलमणिये.
  • 3. मणिये अटियेऩ् कण्मणिये मरुन्दे अऩ्पर् मकिऴ्न्दणियुम्
    अणिये तणिकै अरसेतॆळ् अमुते ऎऩ्ऱऩ् आरुयिरे
    पिणिएय् तुयराल् वरुन्दिमऩप् पेयाल् अलैन्दु पिऱऴ्किऩ्ऱेऩ्
    तणियेऩ् ताकम् निऩ्अरुळैत् तरुतल् इलैयेल् ताऴ्वेऩे.
  • 4. ताऴ्वेऩ् वञ्स नॆञ्सकर्पाल् सार्वेऩ् तऩक्कुऩ् अरुळ्तन्दाल्
    वाऴ्वेऩ् इलैयेल् ऎऩ्सॆय्केऩ् वरुत्तम् पॊऱुक्क माट्टेऩे
    एऴ्वे तऩैयुम् कटन्दवर्तम् इऩ्पप् पॆरुक्के ऎऩ्उयिरे
    पोऴ्वेल् करङ्कॊळ् पुण्णियऩे पुकऴ्सेर् तणिकैप् पॊरुप्परसे.
  • 5. अरैसे अटियर्क् करुळ्कुकऩे अण्णा तणिकै ऐयावे
    विरैसेर् कटम्प मलर्प्पुयऩे वेला युतक्कै मेलोऩे
    पुरैसेर् मऩत्ताल् वरुन्दिउऩ्ऱऩ् पूम्पॊऱ् पतत्तैप् पुकऴ्किल्लेऩ्
    तरैसेर् वाऴ्विल् तयङ्कुकिऩ्ऱेऩ् अन्दो निऩ्ऱु तऩियेऩे.
  • 6. तऩिये तुयरिल् वरुन्दिमऩम् साम्पि वाऴ्क्कैत् तळैप्पट्टिङ्
    किऩिए तुऱुमो ऎऩ्सॆय्केऩ् ऎऩ्ऱे निऩ्ऱेऱ् किरङ्कायो
    कऩिये पाके करुम्पेऎऩ् कण्णे तणिकैक् कऱ्पकमे
    तुऩिएय् पिऱवि तऩैअकऱ्ऱुम् तुणैये सोतिस् सुकक्कुऩ्ऱे.
  • 7. कुऩ्ऱे मकिऴ्न्द कुणक्कुऩ्ऱे कोवे तणिकैक् कुरुपरऩे
    नऩ्ऱे तॆय्व नायकमे नविलऱ् करिय नल्उऱवे
    ऎऩ्ऱे वरुवाय् अरुळ्तरुवाय् ऎऩ्ऱे पुलम्पि एङ्कुऱ्ऱेऩ्
    इऩ्ऱे काणप् पॆऱिल्ऎन्दाय् इऱवेऩ् पिऱवेऩ् इरुप्पेऩे.
  • 8. इरुप्पेऩ् तुयर्वाऴ् विऩिल्ऎऩिऩुम् ऎन्दाय् निऩतु पतङ्काणुम्
    विरुप्पेऩ् अयऩ्माल् मुतलोरै वेण्टेऩ् अरुळ वेण्टायो
    तिरुप्पेर् ऒळिये अरुट्कटले तॆळ्ळार् अमुते तिरुत्तणिकैप्
    पॊरुप्पे मकिऴ्न्द पुण्णियमे पुऩित ञाऩ पोतकमे.
  • 9. पोता नन्द अरुट्कऩिये पुकलऱ् करिय पॊरुळेऎऩ्
    नाता तणिकै मलैअरसे नल्लोर् पुकऴुम् नायकऩे
    ओता तवमे वरुन्दुयराल् उऴऩ्ऱे पिणियिल् उलैकिऩ्ऱेऩ्
    एताम् उऩतिऩ् अरुळ्ईया तिरुन्दाल् अन्दो ऎळियेऱ्के.
  • 10. ऎळियेऩ् निऩतु तिरुवरुळुक् कॆतिर्नोक् कुऱ्ऱे इरङ्कुकिऩ्ऱ
    कळियेऩ् ऎऩैनी कैविट्टाल् करुणैक् कियल्पो कऱ्पकमे
    अळिये तणिकै अरुट्सुटरे अटियर् उऱवे अरुळ्ञाऩत्
    तुळिये अमैयुम् ऎऩक्कॆन्दाय् वाऎऩ् ऱॊरुसॊल् सॊल्लाये.

மருண்மாலை விண்ணப்பம் // மருண்மாலை விண்ணப்பம்