திருமுறைகள்

Thirumurai

1
2
3
4
5
6
(potu) taṉit tirumālai
(potu) taṉit tirumālai
iṉpa mālai
iṉpa mālai
Fifth Thirumurai

058. aruṇmoḻi mālai
aruṇmoḻi mālai

    tiruvoṟṟiyūr
    aṟusīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. potuniṉ ṟaruḷvī roṟṟiyuḷīr pūvun tiyateṉ mulaiyeṉṟēṉ
    ituveṉ ṟaṟinā mēṟukiṉṟa teṉṟā rēṟu kiṉṟatutāṉ
    etuveṉ ṟuraittē ṉetunaṭuvō reḻuttiṭ ṭaṟinī yeṉṟuraittār
    atuviṉ ṟaṇaṅkē yeṉṉaṭiyav vaiyar moḻinta varuṇmoḻiyē.
  • 2. marukā voṟṟi vāṇarpali vāṅka vakaiyuṇ ṭēyeṉṟēṉ
    orukā leṭuttēṉ kāṇeṉṟā rorukā leṭuttuk kāṭṭumeṉṟēṉ
    varukā virippoṉ ṉampalattuḷ vantāṟ kāṭṭu vēmeṉṟār
    arukā viyappā meṉṉaṭiyav vaiyar moḻinta varuṇmoḻiyē.
  • 3. viṭṭoṟ ṟiyilvāḻ vīrevaṉiv vēḷai yaruḷa niṉṟateṉṟēṉ
    suṭṭuñ sutaṉē yeṉṟārnāṉ suṭṭi yaṟiyach sollumeṉṟēṉ
    paṭṭuṇ maruṅkē nīkuḻantaip paruva mataṉiṉ muṭittateṉṟār
    aṭṭuṇ ṭaṟiyā reṉṉaṭiyav vaiyar moḻinta varuṇmoḻiyē.
  • 4. vēlai ñālam pukaḻoṟṟi viḷaṅkun tēvar nīraṇiyum
    mālai yāteṉ ṟēṉayaṉmāl mālai yakaṟṟu mālaiyeṉṟār
    sōlai malaraṉ ṟēyeṉṟēṉ sōlai yēnān toṭuttateṉṟār
    ālu miṭaiyā yeṉṉaṭiyav vaiyar moḻinta varuṇmoḻiyē.
  • 5. uyiru ḷuṟaivīr tiruvoṟṟi yuḷḷīr nīreṉ mēṟpiṭitta
    vayira mataṉai viṭumeṉṟēṉ māṟṟā ḷalanī mātēyāñ
    seyira takaṟṟuṉ mulaippativāḻ tēva ṉalavē ṭeḷiyeṉṟār
    ayira moḻiyā yeṉṉaṭiyav vaiyar moḻinta varuṇmoḻiyē.
  • 6. taṇkā vaḷañsūḻ tiruvoṟṟit talatti lamarnta sāminuṅkai
    yeṇkār mukamāp poṉṉeṉṟē ṉiṭaiyiṭ ṭaṟita lariteṉṟār
    maṇkā talikku māṭeṉṟēṉ matikkuṅ kaṇaivil laṉṟeṉṟār
    aṇkārk kuḻalā yeṉṉaṭiyav vaiyar moḻinta varuṇmoḻiyē.
  • 7. alaṅkum puṉaṟsey yoṟṟiyuḷī rayaṉmā lāti yāvarkaṭkum
    ilaṅku maikāṇīreṉṟē ṉitaṉmuṉ ṉēḻnī koṇṭateṉṟār
    tulaṅku matutā ṉeṉṉeṉṟēṉ suṭṭeṉ ṟuraittā rākeṭṭēṉ
    alaṅkaṟ kuḻalā yeṉṉaṭiyav vaiyar moḻinta varuṇmoḻiyē.
  • 8. viṇṭu vaṇaṅku moṟṟiyuḷīr meṉpū viruntum vaṉpūvil
    vaṇṭu viḻunta teṉṟēṉem malarkkai vaṇṭum viḻuntateṉṟār
    toṇṭark karuḷvīr nīreṉṟēṉ ṟōkāy nāmē toṇṭareṉṟār
    aṇṭark kariyā reṉṉaṭiyav vaiyar moḻinta varuṇmoḻiyē.
  • 9. maṭṭār malarkkā voṟṟiyuḷīr matikkuṅ kalaimēl viḻumeṉṟēṉ
    eṭṭā meḻuttai yeṭukkumeṉṟā reṭṭā meḻuttiṅ ketuveṉṟēṉ
    uṭṭā vakaṟṟu mantaṇarka ḷuṟaiyūr mātē yuṇareṉṟār
    aṭṭār puraṅka ḷeṉṉaṭiyav vaiyar moḻinta varuṇmoḻiyē.
  • 10. oṟṟi nakarīr maṉavāsi yuṭaiyārk karuḷvīr nīreṉṟēṉ
    paṟṟi yiṟuti toṭaṅkiyatu payilu mavarkkē yaruḷvateṉṟār
    maṟṟi tuṇarki lēṉeṉṟēṉ varuntē luṇarum vakaināṉkum
    aṟṟi ṭeṉṟā reṉṉaṭiyav vaiyar moḻinta varuṇmoḻiyē.
  • 11. vāṉṟōy poḻiṟsū ḻoṟṟiyuḷīr varuntā taṇaivē ṉōveṉṟēṉ
    ūṉṟō yuṭaṟkeṉ ṟārteriya vuraippī reṉṟē ṉōvitutāṉ
    sāṉṟō ruṅkaṇ marapōrntu taritta peyarkkut takāteṉṟār
    āṉṟōy viṭaṅka reṉṉaṭiyav vaiyar moḻinta varuṇmoḻiyē.
  • 12. tītu tavirkku moṟṟiyuḷīr sella laṟuppa teṉṟeṉṟēṉ
    ītu namakkun teriyumeṉṟā riṟaiyā mōviṅ kituveṉṟēṉ
    ōtu maṭiyar maṉakkaṅku lōṭṭu miyāmē yuṇareṉṟār
    ātu teriyē ṉeṉṉaṭiyav vaiyar moḻinta varuṇmoḻiyē.
  • 13. oṇkai maḻuvō ṭaṉaluṭaiyī roṟṟi nakarvā ḻuttamarnīr
    vaṇkai yorumai nātareṉṟēṉ vaṇkaip paṉmai nātareṉṟār
    eṇka ṇaṭaṅkā vatisayaṅkā ṇeṉṟēṉ poruḷaṉ ṟitaṟkeṉṟār
    aṇko ḷaṇaṅkē yeṉṉaṭiyav vaiyar moḻinta varuṇmoḻiyē.
  • 14. oruva reṉavā ḻoṟṟiyuḷī rumakkam maṉaiyuṇ ṭēyeṉṟēṉ
    iruva rorupē ruṭaiyavarkāṇ eṉṟā reṉṉeṉ ṟēṉeṉpēr
    maruvu mīṟaṟ ṟayalakaram vayaṅku mikara māṉateṉṟār
    aruvu miṭaiyā yeṉṉaṭiyav vaiyar moḻinta varuṇmoḻiyē.
  • 15. pērā roṟṟi yīrummaip peṟṟā revareṉ ṟēṉavartam
    ērār peyariṉ muṉpiṉiraṇ ṭiraṇṭa kattā reṉṟāreṉ
    nērā vuraippī reṉṟēṉī neñsa nekiḻntā lāmeṉṟār
    ārār saṭaiya reṉṉaṭiyav vaiyar moḻinta varuṇmoḻiyē.
  • 16. taḷināṉ maṟaiyī roṟṟinakar taḻaittu vāḻvīr taṉiñāṉa
    voḷinā varaisai yainteḻuttā luvari kaṭatti ṉīreṉṟēṉ
    kaḷinā valaṉai yīreḻuttāṟ kaṭalil vīḻtti ṉēmeṉṟār
    aḷināṇ kuḻalā yeṉṉaṭiyav vaiyar moḻinta varuṇmoḻiyē.
  • 17. ōmūṉ ṟeḻilī roṟṟiyuḷī ruṟṟōrk kaḷippī rōveṉṟēṉ
    tāmūṉ ṟeṉpārk kayaṉmūṉṟun taruvē meṉṟā rammamikat
    tēmūṉ ṟiṉanum moḻiyeṉṟēṉ sevvā yuṟumuṉ muṟuvaleṉṟār
    āmūṉ ṟaṟuppā reṉṉaṭiyav vaiyar moḻinta varuṇmoḻiyē.
  • 18. maṉṉi vaḷaru moṟṟiyuḷīr maṭavā rirakkum vakaiyatutāṉ
    muṉṉi lorutā vāmeṉṟēṉ muttā veṉalē muṟaiyeṉṟār
    eṉṉi litutā ṉaiyameṉṟē ṉevarkkun teriyu meṉṟuraittār
    aṉṉi lōti yeṉṉaṭiyav vaiyar moḻinta varuṇmoḻiyē .
  • 19. vaḷañsē roṟṟi yīrumatu mālai koṭuppī rōveṉṟēṉ
    kuḷañsēr moḻiyā yuṉakkatumuṉ koṭuttē meṉṟā rilaiyeṉṟēṉ
    uḷañsērn tatukā ṇilaiyaṉṟō ruruvu maṉṟaṅ karuveṉṟār
    aḷañsēr vaṭivā yeṉṉaṭiyav vaiyar moḻinta varuṇmoḻiyē.
  • 20. vīṟṟā roṟṟi yūramarntīr viḷaṅku mataṉaṉ meṉmalarē
    māṟṟā reṉṟē ṉilaikāṇem mālai muṭimēṟ kāṇeṉṟār
    sāṟṟāch salamē yīteṉṟēṉ saṭaiyiṉ muṭimē laṉṟeṉṟār
    āṟṟā viṭaiyā yeṉṉaṭiyav vaiyar moḻinta varuṇmoḻiyē.
  • 21. puyappā loṟṟi yīrachsam pōmō veṉṟē ṉāmeṉṟār
    vayappā valaruk kiṟaiyāṉīr vañsip pāviṅ kuraippateṉṟēṉ
    viyappā nakaiyap pāveṉumpā veṇpā kalippā vuṭaṉeṉṟār
    ayappā liṭaiyā yeṉṉaṭiyav vaiyar moḻinta varuṇmoḻiyē.
  • 22. taṇṇam poḻiṟsū ḻoṟṟiyuḷīr saṅkaṅ kaiyiṟsērt tiṭumeṉṟēṉ
    tiṇṇam palamēl varuṅkaiyiṟ sērttō muṉṉar teriyeṉṟār
    vaṇṇam palavim moḻikkeṉṟēṉ vāyntoṉ ṟeṉakkuk kāṭṭeṉṟār
    aṇṇañ sukamē yeṉṉaṭiyav vaiyar moḻinta varuṇmoḻiyē.
  • 23. ukañsē roṟṟi yūruṭaiyī rorumā tavarō nīreṉṟēṉ
    mukañsēr vaṭivē liraṇṭuṭaiyāy mummā tavarnā meṉṟuraittār
    sukañsērn taṉavum moḻikkeṉṟēṉ ṟōkā yuṉatu moḻikkeṉṟār
    akañsēr viḻiyā yeṉṉaṭiyav vaiyar moḻinta varuṇmoḻiyē.
  • 24. ūrā moṟṟi yīrāsai yuṭaiyē ṉeṉṟē ṉemakkalatu
    nērā vaḻakkut toṭukkiṉṟāy niṉakkē teṉṟār nīreṉakkuch
    sērā vaṇamī teṉṟēṉmuṉ sērttī teḻutit tantavartām
    ārā reṉṟā reṉṉaṭiyav vaiyar moḻinta varuṇmoḻiyē.
  • 25. varuttan tavarī roṟṟiyuḷīr maṉatta kāta muṇṭeṉṟēṉ
    niruttan tarunam maṭiyārai niṉaikkiṉ ṟōraik kaṇṭatutaṉ
    ṟiruttan tarumuṉ ṉeḻuttilakkañ sērun tūra mōṭumeṉṟār
    aruttan teriyē ṉeṉṉaṭiyav vaiyar moḻinta varuṇmoḻiyē.
  • 26. maiya lakaṟṟī roṟṟiyuḷīr vāveṉ ṟuraippī rōveṉṟēṉ
    tuyya vataṉmēṟ ṟalaivaittuch soṉṉāṟ solvē miraṇṭeṉṟār
    uyya vuraittī reṉakkeṉṟē ṉulaki levarkku māmeṉṟār
    aiya viṭaiyā yeṉṉaṭiyav vaiyar moḻinta varuṇmoḻiyē.
  • 27. tāveṉ ṟaruḷu moṟṟiyuḷīr tamiyēṉ mōka tākamaṟa
    vāveṉ ṟuraippī reṉṟēṉpiṉ varumav veḻuttiṅ kilaiyeṉṟār
    ōveṉ ṟuyartīrt taruḷuvatī tōveṉ ṟēṉpoy yuraikkiṉṟāy
    āveṉ ṟuraittā reṉṉaṭiyav vaiyar moḻinta varuṇmoḻiyē.
  • 28. vayalā roṟṟi mēvupiṭi vātar numpē riyāteṉṟēṉ
    iyalā yiṭṭa nāmamataṟ kiḷaiya nāma mēyeṉṟār
    seyalār kāla maṟinteṉṉaich sērvī reṉṟēṉ sirittuṉakkiṅ
    kayalā reṉṟā reṉṉaṭiyav vaiyar moḻinta varuṇmoḻiyē.
  • 29. eṉmē laruḷkūrn toṟṟiyuḷī reṉṉai yaṇaiya niṉaivīrēṟ
    poṉmēl veḷḷi yāmeṉṟēṉ poṉmēṟ pachsai yaṟiyeṉṟār
    miṉmēṟ saṭaiyī rītellām viḷaiyāṭ ṭeṉṟē ṉaṉṟeṉṟār
    aṉmēṟ kuḻalā yeṉṉaṭiyav vaiyar moḻinta varuṇmoḻiyē.
  • 30. nālā raṇañsū ḻoṟṟiyuḷīr nākam vāṅki yeṉṉeṉṟēṉ
    kālāṅ kiraṇṭiṟ kaṭṭaveṉṟār kalaittōl vallīr nīreṉṟēṉ
    vēlār viḻimāt tōlōṭu viyāḷat tōlu muṇṭeṉṟār
    ālār kaḷatta reṉṉaṭiyav vaiyar moḻinta varuṇmoḻiyē.
  • 31. muṭiyā vaḷañsū ḻoṟṟiyuḷīr muṭimē lirunta teṉṉeṉṟēṉ
    kaṭiyā vuḷḷaṅ kaiyiṉmutalaik kaṭinta teṉṟār kamalameṉa
    vaṭivār karatti leṉṉeṉṟēṉ varainta vataṉī ṟaṟṟateṉṟār
    aṭiyārk keḷiyā reṉṉaṭiyav vaiyar moḻinta varuṇmoḻiyē.

அருண்மொழி மாலை // அருண்மொழி மாலை

No audios found!