திருமுறைகள்

Thirumurai

1
2
3
4
5
6
irāmanāma saṅkīrttaṉam
irāmanāma saṅkīrttaṉam
vīrarākavar pōṟṟip pañsakam
vīrarākavar pōṟṟip pañsakam
Fifth Thirumurai

062. irāmanāmap patikam
irāmanāmap patikam

    eṇsīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. tirumakaḷem perumāṭṭi makiḻum vaṇṇach
    seḻuṅkaṉiyē koḻumpākē tēṉē teyvat
    tarumakaṉaik kāttaruḷak karattē veṉṟit
    taṉueṭutta orumutalē tarumap pēṟē
    irumaiyumeṉ ṉuḷattamarnta rāma nāmat
    teṉarasē eṉamutē eṉtā yēniṉ
    marumalarppoṉ aṭivaḻuttum siṟiyēṉ antō
    maṉantaḷarntēṉ aṟintumaruḷ vaḻaṅki lāyē.
  • 2. kalaikkaṭalē karuṇaineṭuṅ kaṭalē kāṉaṅ
    kaṭantataṭaṅ kaṭalēeṉ karuttē ñāṉa
    malaikkaṇeḻuñ suṭarēvāṉ suṭarē aṉpar
    maṉattoḷirum suyañsuṭarē maṇiyē vāṉōr
    talaikkaṇuṟu makuṭasikā maṇiyē vāymait
    tasarataṉtaṉ kulamaṇiyē tamiyēṉ uḷḷa
    nilaikkaṇuṟum shrīrāma vaḷḷa lēeṉ
    nilaiaṟintum aruḷaiṉṉum niṉainti lāyē.
  • 3. maṇṇāḷā niṉṟavartam vāḻvu vēṇṭēṉ
    maṟṟavarpōl paṟṟaṭaintu māḷa vēṇṭēṉ
    viṇṇāḷā niṉṟaoru mēṉmai vēṇṭēṉ
    vittakaniṉ tiruvaruḷē vēṇṭi niṉṟēṉ
    puṇṇāḷā niṉṟamaṉa muṭaiyēṉ seyta
    poyaṉaittum tiruvuḷattē poṟuppāy aṉṟik
    kaṇṇāḷā suṭarkkamalak kaṇṇā eṉṉaik
    kaiviṭileṉ seyvēṉē kaṭaiya ṉēṉē.
  • 4. tevviṉaiyār arakkarkulam seṟṟa veṟṟich
    siṅkamē eṅkaḷkula teyva mēyō
    vevviṉaitīrt taruḷkiṉṟa rāma nāma
    viyaṉsuṭarē ivvulaka viṭayak kāṭṭil
    ivviṉaiyēṉ akappaṭṭēṉ pulaṉām kaḷvark
    kilakkāṉēṉ tuṇaioṉṟum illēṉ antō
    seyviṉaioṉ ṟaṟiyēṉiṅ keṉṉai entāy
    tiruvuḷattil sērttilaiyēl seyva teṉṉē.
  • 5. vāṉvaṇṇak karumukilē maḻaiyē nīla
    maṇivaṇṇak koḻuñsuṭarē maruntē vāṉat
    tēṉvaṇṇach seḻuñsuvaiyē rāma nāmat
    teyvamē niṉpukaḻait teḷintē ōtā
    ūṉvaṇṇap pulaivāyār iṭattē seṉṟāṅ
    kuḻaikkiṉṟēṉ seyvakaioṉ ṟuṇarēṉ antō
    kāṉvaṇṇak kuṭumpattiṟ kilakkā eṉṉaik
    kāṭṭiṉaiyē eṉṉēniṉ karuṇai ītō.
  • 6. poṉṉuṭaiyār vāyililpōy vīṇē kālam
    pōkkukiṉṟēṉ ivvulakap puṇarppai vēṇṭi
    eṉṉuṭaiyāy niṉṉaṭiyai maṟantēṉ antō
    eṉseykēṉ eṉseykēṉ ēḻai yēṉnāṉ
    piṉṉuṭaiyēṉ piḻaiuṭaiyēṉ allāl uṉṟaṉ
    pēraruḷum uṭaiyēṉō piṟantēṉ vāḷā
    uṉṉuṭaiya tiruvuḷatteṉ niṉaiti yōeṉ
    orumutalvā shrīrāmā uṇarki lēṉē.
  • 7. aṟampaḻukkum taruvēeṉ kuruvē eṉṟaṉ
    āruyiruk korutuṇaiyē arasē pūvai
    niṟampaḻukka aḻakoḻukum vaṭivak kuṉṟē
    neṭuṅkaṭaluk kaṇaiyaḷitta nilaiyē veyya
    maṟampaḻukkum ilaṅkaiirā vaṇaṉaip paṇṭōr
    vāḷiṉāṟ paṇikoṇṭa maṇiyē vāymait
    tiṟampaḻukkum shrīrāma vaḷḷa lēniṉ
    tiruvaruḷē aṉṟimaṟṟōr seyali lēṉē.
  • 8. kallāya vaṉmaṉattar tampāl seṉṟē
    kaṇkalakkaṅ koḷkiṉṟēṉ kavalai vāḻvai
    ellāmuḷ iruntaṟintāy aṉṟō saṟṟum
    iraṅkilaiem perumāṉē eṉṉē eṉṉē
    pollāta vevviṉaiyēṉ eṉiṉum eṉṉaip
    puṇṇiyaṉē purappataruṭ pukaḻchsi aṉṟō
    alārnta tuyarkkaṭalniṉ ṟeṭutti ṭāyēl
    āṟṟēṉnāṉ paḻiniṉpāl ākku vēṉē.
  • 9. maiyāṉa neñsakattōr vāyil sārntē
    maṉamtaḷarntēṉ varuntukiṉṟa varuttam ellām
    aiyāeṉ uḷattamarntāy nītāṉ saṟṟum
    aṟiyāyō aṟiyāyēl aṟivā ryārē
    poyyāṉa taṉmaiyiṉēṉ eṉiṉum eṉṉaip
    puṟamviṭuttal aḻakēyō poruḷā eṇṇi
    meyyāeṉ ṟaṉaiannāḷ āṇṭāy innāḷ
    veṟuttaṉaiyēl eṅkēyāṉ mēvu vēṉē.
  • 10. kūṟuvatōr kuṇamillāk koṭitām selvak
    kuruṭṭaṟivōr iṭaippaṭumeṉ kuṟaikaḷ ellām
    āṟuvatōr vaḻikāṇēṉ antō antō
    avalameṉum karuṅkaṭalil aḻuntu kiṉṟēṉ
    ēṟuvatōr vakaiaṟiyēṉ entāy entāy
    ēṟṟukiṉṟōr niṉṉaiaṉṟi illēṉ eṉṉaich
    sīṟuvatō iraṅkuvatō yātō uṉṟaṉ
    tiruvuḷattait teriyēṉē siṟiya ṉēṉē.

    • * kontamūr shrīnivāsa varatāsāriya suvāmikaḷ kēṭṭukkoṇṭataṟkiṇaṅka aruḷich seytatu.vīrarākavar pōṟṟip pañsakam

இராமநாமப் பதிகம் // இராமநாமப் பதிகம்

No audios found!