Home
|
vallalar.org
|
thiruarutpa.org
|
vallalarspace.org
|
திருமுறைகள்
Thirumurai
1
2
3
4
5
6
irēṇukai pañsakam
irēṇukai pañsakam
kaṇṇamaṅkait tāyār tuti
kaṇṇamaṅkait tāyār tuti
Fifth Thirumurai
065. vaittiyanātar patikam
vaittiyanātar patikam
puḷḷirukkuvēḷūr
paṉṉirusīrk kaḻineṭilaṭi āsiriya viruttam
tiruchsiṟṟampalam
1.
ōkaimaṭa vāralku lēpirama patamavarkaḷ
untiyē vaikuntammēl
ōṅkumulai yēkailai avarkumuta vāyiṉitaḻ
ūṟalē amutamavartam
pākaṉaiya moḻiyēnal vētavāk kiyamavarkaḷ
pārvaiyē karuṇainōkkam
pāṅkiṉava rōṭuviḷai yāṭavaru sukamatē
paramasuka mākuminta
yūkamaṟi yāmalē tēkammika vāṭiṉīr
uṟusuvaip paḻameṟintē
uṟṟaveṟu vāymellum vīṇarnīr eṉṟunal
lōrainin tipparavartam
vākaivāy matamaṟa maruntaruḷka tavasikā
maṇiulaka nātavaḷḷal
makiḻavaru vēḷūril aṉparpava rōkamaṟa
vaḷarvait tiyanātaṉē.
2.
uṇṭatē uṇavutāṉ kaṇṭatē kāṭsiitai
uṟṟaṟiya māṭṭārkaḷāy
uyiruṇṭu pāvapuṇ ṇiyamuṇṭu viṉaikaḷuṇ
ṭuṟupiṟavi uṇṭutuṉpat
toṇṭatē seyunaraka vātaiuṇ ṭiṉpamuṟu
sorkkamuṇ ṭivaiyumaṉṟit
toḻukaṭavuḷ uṇṭukati uṇṭeṉṟu silarsolum
turpputti yālulakilē
koṇṭatē sātakam veṟuttumaṭa mātartam
koṅkaiyum veṟuttukkaiyil
koṇṭatīṅ kaṉiyaiviṭ ṭantarat torupaḻam
koḷḷuvīr eṉparanta
vaṇṭarvā yaṟaoru maruntaruḷka tavasikā
maṇiulaka nātavaḷḷal
makiḻavaru vēḷūril aṉparpava rōkamaṟa
vaḷarvait tiyanātaṉē.
3.
umparvāṉ amutaṉaiya soṟkaḷāṟ periyōr
uraittavāy maikaḷaināṭi
ōtukiṉ ṟārtamaik kaṇṭava matittetiril
otipōla niṟpatumalāl
kamparvāy ivarvāyk kataippeṉpar siṟukaruṅ
kākkaivāyk kattalivarvāyk
kattalil siṟiteṉpar sūṭēṟu neyoru
kalaṅkoḷḷa vēṇṭumeṉpar
imparnām kēṭṭakatai ituveṇpar aṉṟiyum
ivarkkētu teriyumeṉpar
ivaielām evaṉōōr vampaṉām vīṇaṉmuṉ
iṭṭakaṭ ṭeṉparanta
vamparvā yaṟaoru maruntaruḷka tavasikā
maṇiulaka nātavaḷḷal
makiḻavaru vēḷūril aṉparpava rōkamaṟa
vaḷarvait tiyanātaṉē.
4.
kallaiyum urukkalām nārurit tiṭalām
kaṉintakaṉi yāchseyyalām
kaṭuviṭamum uṇṇalām amutākka lāmkoṭuṅ
karaṭipuli siṅkamutalā
vellumiru kaṅkaḷaiyum vasamākka lāmaṉṟi
vittaiyum kaṟpikkalām
mikkavā ḻaittaṇṭai viṟakākka lāmmaṇalai
mēvutēr vaṭamākkalām
illaiyoru teyvamvē ṟillaiem pāliṉpam
īkiṉṟa peṇkaḷkuṟiyē
eṅkaḷkula teyvameṉum mūṭarait tēṟṟaeṉil
ettuṇaiyum aritaritukāṇ
vallaiyavar uṇarvaṟa maruntaruḷka tavasikā
maṇiulaka nātavaḷḷal
makiḻavaru vēḷūril aṉparpava rōkamaṟa
vaḷarvait tiyanātaṉē.
5.
paṭiaḷavu sāmpalaip pūsiyē saivam
paḻuttapaḻa mōpūsuṇaip
paḻamō eṉakkaruṅ kalpōlum asaiyātu
pāḻāku kiṉṟārkaḷōr
piṭiaḷavu sātamum koḷḷārkaḷ allatoru
peṇṇaieṉi ṉuṅkoḷkilār
pēykoṇṭa tōaṉṟi nōykoṇṭa tōperum
pittēṟṟa tōaṟikilēṉ
seṭiaḷavu ūttaivāyp pallaḻuk kellām
terintiṭak kāṭṭinakaitāṉ
seytuvaḷai yāpperum semmarat tuṇṭupōl
semmāppar avarvāymatam
maṭiaḷava tāoru maruntaruḷka tavasikā
maṇiulaka nātavaḷḷal
makiḻavaru vēḷūril aṉparpava rōkamaṟa
vaḷarvait tiyanātaṉē.
6.
peṇkoṇṭa sukamatē kaṇkaṇṭa palaṉitu
piṭikkaaṟi yātusilartām
pērūr ilātaoru veṟuveḷiyi lēsukam
peṟavē virumpivīṇil
paṇkoṇṭa uṭalveḷut tuḷḷē narampelām
pasaiaṟṟu mēleḻumpap
paṭṭiṉi kiṭantusā kiṉṟārkaḷ īteṉṉa
pāvamivar uṇmaiaṟiyār
kaṇkoṇṭa kuruṭarē eṉṟuvāyp palelāṅ
kāṭṭich sirittunīṇṭa
kaḻumarak kaṭṭaipōl niṟpārkaḷ aiyaik
kayavarvāy matamuḻutumē
maṇkoṇṭu pōkaōr maruntaruḷka tavasikā
maṇiulaka nātavaḷḷal
makiḻavaru vēḷūril aṉparpava rōkamaṟa
vaḷarvait tiyanātaṉē.
7.
tiruttamuṭai yōrkaruṇai yālinta ulakil
tiyaṅkuvīr aḻiyāchsukam
sērulaka māmparama patamataṉai aṭaiyumneṟi
sēravā ruṅkaḷeṉṟāl
iruttiṉiya suvaiuṇavu vēṇṭumaṇi āṭaitarum
iṭamvēṇṭum ivaikaḷ ellām
illaiyā yiṉumiravu pakaleṉpa taṟiyāmal
iṟukappi ṭittaṇaikkap
peruttamulai yōṭiḷam paruvamuṭaṉ aḻakuṭaiya
peṇṇakap paṭumākilō
pēsiṭīr apparama patanāṭṭi ṉukkunum
piṟakitō varuvameṉpār
varuttumavar uṟavaṟa maruntaruḷka tavasikā
maṇiulaka nātavaḷḷal
makiḻavaru vēḷūri aṉparpava rōkamaṟa
vaḷarvait tiyanātaṉē.
8.
pētaiula kīrviratam ētutavam ētuvīṇ
pēchsivai elāmvētaṉām
pittaṉvāyp pittēṟu kattunūl kattiya
perumpuraṭ ṭākumallāl
ōtaiuṟum ulakā yatattiṉuḷa uṇmaipōl
orusiṟitum illaiillai
uḷḷataṟi yātilavu kāttakiḷi pōluṭal
ularntīrkaḷ iṉiyākiṉum
mētaiuṇa vātivēṇ ṭuvaelām uṇṭunīr
viraimalart toṭaiātiyā
vēṇṭuva elāṅkoṇṭu mēṭaimēl peṇkaḷoṭu
viḷaiyāṭu vīrkaḷeṉpār
vātaiavar sārpaṟa maruntaruḷka tavasikā
maṇiulaka nātavaḷḷal
makiḻavaru vēḷūril aṉparpava rōkamaṟa
vaḷarvait tiyanātaṉē.
9.
īṉam paḻuttamaṉa vātaiaṟa niṉṉaruḷai
eṇṇinal lōrkaḷorupāl
iṟaivaniṉ tōttiram iyampiiru kaṇr
iṟaippaatu kaṇṭuniṉṟu
ñāṉam paḻuttuviḻi yāloḻuku kiṉṟanīr
namulakil oruvaralavē
ñāṉiivar yōṉivaḻi tōṉṟiyava rōeṉa
nakaipparsum māaḻukilō
ūṉam kuḻuttakaṇ ṇāmeṉpar ulakattil
uyarpeṇṭu sākkoṭutta
oruvaṉmukam eṉṉaivar mukamvāṭu kiṉṟateṉa
uḷaṟuvār vāyaṭaṅka
māṉam paḻuttiṭu maruntaruḷka tavasikā
maṇiulaka nātavaḷḷal
makiḻavaru vēḷūril aṉparpava rōkamaṟa
vaḷarvait tiyanātaṉē.
10.
kaṟpavai elāmkaṟ ṟuṇarntaperi yōrtamaik
kāṇpatē arumaiarumai
kaṟpataru miṭiyaṉivaṉ iṭaiaṭain tāleṉak
karuṇaiyāl avarvaliyavan
tiṟpuṟaṉ iruppaatu kaṇṭuman tōkaṭi
teḻuntupōyt toḻututaṅkaṭ
kiyaluṟuti vēṇṭātu kaṇkeṭṭa kuruṭarpōl
ēmānti rupparivartām
poṟpiṉaṟu suvaiaṟiyum aṟivuṭaiyar aṉṟumēṟ
pullāti uṇumuyirkaḷum
pōṉṟiṭār ivarkaḷaik kūraipōyp pāḻām
puṟachsuvar eṉappukalalām
vaṟpuṟum paṭitaruma vaḻiōṅku tavasikā
maṇiulaka nātavaḷḷal
makiḻavaru vēḷūril aṉparpava rōkamaṟa
vaḷarvait tiyanātaṉē.
11.
meyyōr tiṉaittaṉaiyum aṟikilār poykkatai
viḷampaeṉil ivvulakilō
mēlulakil ēṟukiṉum añsātu moḻivarteru
mēvumaṇ ṇeṉiṉumutavak
kaiyō maṉattaiyum viṭukkaisai yārkaḷkolai
kaḷavukaṭ kāmammutalāk
kaṇṭatī maikaḷaṉṟi naṉmaieṉ pataṉaioru
kaṉavilum kaṇṭaṟikilār
aiyō muṉivartamai vitippaṭi paṭaittaviti
aṅkaitāṅ kaṅkaieṉṉum
āṟṟil kuḷikkiṉum tīmūḻki eḻiṉumav
vasuttanīṅ kātukaṇṭāy
maiyōr aṇuttuṇaiyum mēvuṟāt tavasikā
maṇiulaka nātavaḷḷal
makiḻavaru vēḷūril aṉparpava rōkamaṟa
vaḷarvait tiyanātaṉē.
12.
iḷavēṉil mālaiyāyk kuḷirsōlai yāymalar
ilañsipūm poykaiarukāy
ēṟṟasan tirakānta mēṭaiyāy ataṉmēl
ilaṅkumara miyaaṇaiyumāyt
taḷavēyum mallikaip pantarāyp pālpōl
taḻaittiṭu nilākkālamāyt
taṉiiḷan teṉṟalāy niṟainaram puḷavīṇai
taṉṉisaip pāṭaliṭamāy
kaḷavēka lantakaṟ puṭaiyamaṭa varalpuṭai
kalantanaya vārttaiuṭaṉāyk
kaḷikoḷa iruntavarkaḷ kaṇṭasuka niṉṉaṭik
kaḻalniḻaṟ sukanikarumē
vaḷavēlai sūḻulaku pukaḻkiṉṟa tavasikā
maṇiulaka nātavaḷḷal
makiḻavaru vēḷūril aṉparpava rōkamaṟa
vaḷarvait tiyanātaṉē.
வைத்தியநாதர் பதிகம் // வைத்தியநாதர் பதிகம்
00:00
/
00:00
2418-008-3-Vythyanathar_Pathigam.mp3
Download