திருமுறைகள்

Thirumurai

1
2
3
4
5
6
paḻamalaiyō kiḻamalaiyō
paḻamalaiyō kiḻamalaiyō
aruṇakiri viḷaṅka vaḷarnta sivakkoḻuntu
aruṇakiri viḷaṅka vaḷarnta sivakkoḻuntu
Fifth Thirumurai

069. periyanāyakiyār tōttiram
periyanāyakiyār tōttiram

    tiruvatikai vīraṭṭāṉam
    kaliviruttam
    tiruchsiṟṟampalam
  • 1. uriya nāyaki yōṅkati kaippatit
    turiya nāyaki tūyavī raṭṭaṟkē
    piriya nāyaki pēraruḷ nāyaki
    periya nāyaki peṟṟiyaip pēsuvām.
  • paṉṉirusīrk kaḻineṭilaṭi āsiriya viruttam
  • 2. ulakan taḻaikka uyirtaḻaikka uṇarvu taḻaikka oḷitaḻaikka
    uruvan taḻaitta pasuṅkoṭiyē uḷḷat tiṉikkum teḷḷamutē
    tilakan taḻaitta nutaṟkarumpē selvat tiruvē kalaikkuruvē
    siṟakkum malaippeṇ maṇiyēmā tēvi ichsai ñāṉamoṭu
    valakan taḻaikkuṅ kiriyai iṉpam vaḻaṅkum āti paraieṉṉa
    vayaṅkum orupē raruḷēem matiyai viḷakkum maṇiviḷakkē
    alakan taḻaikkun tiruvatikai aiyar virumpum meyyuṟavē
    ariya periya nāyakippeṇ ṇarasē eṉṉai āṇṭaruḷē.
  • 3. taṉṉēr aṟiyāp paraveḷiyil sattām sutta anupavattaich
    sārntu niṉṟa periyavarkkum tāyē emakkut taṉittāyē
    miṉṉē miṉṉēr iṭaippiṭiyē viḷaṅkum itaya malaraṉamē
    vētam pukalum pasuṅkiḷiyē vimalak kuyilē iḷamayilē
    poṉṉē ellām vallatiri puraiyē paraiyē pūraṇamē
    puṉita māṉa puṇṇiyamē poṟpē kaṟpa kappūvē
    aṉṉē muṉṉē eṉṉēyat tamarnta atikai aruṭsivaiyē
    ariya periya nāyakippeṇ ṇarasē eṉṉai āṇṭaruḷē.

பெரியநாயகியார் தோத்திரம் // பெரியநாயகியார் தோத்திரம்