Home
|
vallalar.org
|
thiruarutpa.org
|
vallalarspace.org
|
திருமுறைகள்
Thirumurai
1
2
3
4
5
6
tirumukap pāsuram
tirumukap pāsuram
teyvat taṉit tirumālai
teyvat taṉit tirumālai
Fifth Thirumurai
074. siṅkapurik kantar patikam
siṅkapurik kantar patikam
kāppu
nērisai veṇpā
tiruchsiṟṟampalam
1.
poṉmakaḷvāḻ siṅkapuri pōtaṉaṟu māmukaṉmēl
naṉmaimiku sentamiḻppā nāmuraikkach - siṉmayattiṉ
meyvaṭivām naṅkurutāḷ vēḻamukaṉ taṉṉirutāḷ
poyyakalap pōṟṟuvamip pōtu.
aṟusīrk kaḻineṭilaṭi āsiriya viruttam
2.
sīrāru maṟaiyoḻukkan tavirātu nāṉmarapu siṟakka vāḻum
ērāru nitipatiin tiraṉpuramum mikanāṇum eḻiliṉ mikka
vārāruṅ koṅkaiyarkaḷ maṇavāḷar uṭaṉkūṭi vāḻtta nāḷum
tērāru neṭuvītich siṅkapuri taṉilamarnta teyvak kuṉṟē.
3.
umpartuyar kayilaiaraṟ kōtiṭavē appoḻutē uvantu nātaṉ
tamporuvil mukamāṟu koṇṭunutal īṉṟapoṟi sarava ṇattil
nampumavar uyaviṭuttu vantaruḷum namkukaṉē nalivu tīrppāy
tiṅkaḷtavaḻ matilsūḻum siṅkapuri taṉilamarnta teyvak kuṉṟē.
4.
pollāta sūrkkiḷaiyait taṭintamarar paṭuntuyarap puṉmai nīkkum
vallāṉē eṉatupiṇi nīniṉaintāl orukaṇattil māṟi ṭātō
kallātēṉ eṉiṉumeṉai ikaḻātē niṉataṭiyār kaḻakaṅ kūṭṭāy
sellātār valiaṭakkum siṅkapuri taṉilamarnta teyvak kuṉṟē.
5.
paṇṭuṟusaṅ kappulavar aruñsiṟaiyait tavirttaruḷum pakava ṉēeṉ
puṇtaruin nōytaṇikkap puraiyiliyōy yāṉseyyum puṉmai tāṉō
taṇṭaieḻil kiṇkiṇisēr saraṇamalark kaṉutiṉamum tamiyēṉ aṉpāyt
teṇṭaṉiṭach seytaruḷvāy siṅkapuri taṉilamarnta teyvak kuṉṟē.
6.
tāvāta vasiyarkulap peṇṇiṉukkōr karamaḷitta saturaṉ aṉṟē
mūvāta maṟaipukalum moḻikēṭṭuṉ muṇṭakattāḷ muṟaiyil tāḻntu
tēvāti tēvaṉeṉap palarālum tutipurintu siṟappiṉ mikka
tīvāyip piṇitolaippāy siṅkapuri taṉilamarnta teyvak kuṉṟē.
7.
vāṉavarkōṉ mēṉāḷil taramaṟiyā tikaḻntuviṭa viraivil seṉṟu
māṉamatil vīṟṟiruntē avaṉpurinta koṭumaitaṉai māṟṟum eṅkaḷ
tāṉavartam kulamaṭartta saṇmukaṉē ippiṇiyait taṇippāy vāsat
tēṉaviḻum poḻilsūḻum siṅkapuri taṉilamarnta teyvak kuṉṟē.
8.
maṭṭārum poḻilsērum paraṅkirisen tūrpaḻaṉi maruvu sāmi
naṭṭārum paṇipuriyum āṟutalai malaimutalāy naṇuki eṅkaḷ
oṭṭātār valiaṭakki aṉpartuti ēṟṟaruḷum oruva kāvāy
teṭṭātārk karuḷpuriyum siṅkapuri taṉilamarnta teyvak kuṉṟē.
9.
muṉseyta mātavattāl aruṇakiri nātarmuṉṉē muṟaiyiṭ ṭēttum
puṉseyaltīr tiruppukaḻai ēṟṟaruḷum meyññāṉa puṉitaṉ eṉṟē
eṉseyalil iravupakal oḻiyāmal pōṟṟiyiṭa iraṅkā teṉṉē
teṉtisaisērn taruḷpuriyum siṅkapuri taṉilamarnta teyvak kuṉṟē.
10.
viṇṇavarkōṉ aruntuyara nīṅkiṭavum mātutava viḷaivu nalkum
kaṇṇakaṉṟa pēraruḷiṉ karuṇaiyiṉāl kuñsariyaik kāta lōṭu
maṇṇulakōr mutaluyirkaḷ makiḻntiṭavum maṇampurinta vaḷḷa lēeṉ
tiṇṇiyatī viṉaioḻippāy siṅkapuri taṉilamarnta teyvak kuṉṟē.
11.
māsakaṉṟa sivamuṉivar aruḷālē māṉiṭamāy vanta mātiṉ
āsiltavap pēṟaḷikka vaḷḷimalai taṉaichsārntē aṅkuk kūṭi
nēsamiku maṇampurinta niṉmalaṉē siṟiyēṉai nīyē kāppāy
tēsulavu poḻilsūḻum siṅkapuri taṉilamarnta teyvak kuṉṟē.
* ippatika varalāṟu piṉkuṟittapaṭi ōr nōṭṭu piratiyil kāṇappaṭukiṟatu:"iḥtu raktākṣi ḷū sittirai mātam 26 * sukkiravāram kārttikai nakṣattiramsōtarar sapāpati piḷḷaiyiṉ rōka nivāraṇārttam si . irāmaliṅka piḷḷaiyavarkaḷāliyaṟṟiyatu." * 6 - 5 - 1864 - ā. pā.
சிங்கபுரிக் கந்தர் பதிகம் // சிங்கபுரிக் கந்தர் பதிகம்
00:00
/
00:00
2507-021-2-Singapuri Kandar Pathigam.mp3
Download