திருமுறைகள்

Thirumurai

1
2
3
4
5
6
sitti vināyakar patikam
sitti vināyakar patikam
kaṇēsat tiruaruḷ mālai
kaṇēsat tiruaruḷ mālai
Fifth Thirumurai

002. vallapai kaṇēsar pirasāta mālai
vallapai kaṇēsar pirasāta mālai

    eḻusīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. tiruneṭu mālaṉ ṟāliṭai niṉatu sēvaṭit tuṇaimalart tukaḷāṉ
    peruneṭu mēṉi taṉiṟpaṭap165 pāmpiṉ pēruru akaṉṟamai maṟavēṉ
    karuneṭuṅ kaṭalaik kaṭattu166 naṟ ṟuṇaiyē kaṇkaḷmūṉ ṟuṭaiyaseṅ karumpē
    varuneṭu maruppoṉ ṟilakuvā raṇamē vallapaik kaṇēsamā maṇiyē.
  • 2. naḷiṉamā malarvāḻ nāṉmukat toruvaṉ naṇṇiniṉ tuṇaiyaṭivaḻuttik
    kaḷinalaṉ uṭaṉ ivvulakelāmpaṭaikkakkaṭaikkaṇittataiuḷammaṟavēṉ
    aḷinalaṉ uṟupē rāṉantak kaṭalē arumarun tēaruḷ amutē
    vaḷiniṟai ulakuk koruperun tuṇaiyē vallapaik kaṇēsamā maṇiyē.
  • 3. sīrurut tiramūrt tikaṭkumut toḻilum seytaruḷ iṟaimaitan taruḷil
    pērurut tiraṅkoṇ ṭiṭachseyum niṉatu perumaiyai nāḷtoṟum maṟavēṉ
    ārurut tiṭiṉum añsutal seyyā āṇmaieṟ karuḷiya arasē
    vārurut tiṭupūṇ maṇimukak koṅkai vallapaik kaṇēsamā maṇiyē.
  • 4. viṇṇavar pukaḻum meykaṇṭa nātaṉ vittakak kapilaṉā tiyarkkē
    kaṇaruḷ seyumniṉ perumaiyai aṭiyēṉ kaṉavilum naṉavilum maṟavēṉ
    taṇaruṭ kaṭalē aruṭsiva pōka sāramē sarāsara niṟaivē
    vaṇṇamā mēṉip parasiva kaḷiṟē vallapaik kaṇēsamā maṇiyē.
  • 5. nāraiyūr nampi amutukoṇ ṭūṭṭa naṟṟiru vāymalarn taruḷich
    sīraimē vuṟachsey taḷittiṭum niṉatu tiruvaruḷ nāḷtoṟum maṟavēṉ
    tēraiūr vāḻvum tiramala eṉumnaṟ ṟiṭameṉak karuḷiya vāḻvē
    vāraiūr mulaiyāḷ maṅkainā yakiem vallapaik kaṇēsamā maṇiyē.
  • 6. kumpamā muṉiyiṉ karakanīr kaviḻttuk kuḷirmalar nantaṉam kāttuch
    sempoṉnāṭ ṭiṟaivaṟ karuḷiya niṉatu tiruvaruṭ perumaiyai maṟavēṉ
    nampaṉārk kiṉiya aruḷmakap pēṟē naṟkuṇat tōrperu vāḻvē
    vampaṟā malarttār maḻaimukil kūntal vallapaik kaṇēsamā maṇiyē.
  • 7. ayaṉtavat tīṉṟa sittiput tikaḷām ammaiyar iruvarai maṇantē
    iyaṉṟaaṇ ṭaṅkaḷ vāḻvuṟach seyumniṉ eḻilmaṇak kōlattai maṟavēṉ
    payaṉtarum karuṇaik kaṟpakat taruvē parasivat teḻuparam paramē
    vayaṉtaru nimala nittiyap poruḷē vallapaik kaṇēsamā maṇiyē.
  • 8. muṉarun tavattōṉ muṟkalaṉ mutalā muṉivarkaḷ iṉituvī ṭaṭaiya
    iṉṉaruḷ puriyum niṉaruṭ perumai iraviṉum pakaliṉum maṟavēṉ
    eṉarum poruḷē eṉuyirk kuyirē eṉara sēeṉa tuṟavē
    maṉaru neṟiyil maṉṉiya aṟivē vallapaik kaṇēsamā maṇiyē.
  • 9. tutipeṟum kāsi nakariṭat taṉantam tūyanal uruvukoṇ ṭāṅkaṇ
    vitipeṟum maṉaikaḷ toṟumvirun tiṉaṉāy mēviya karuṇaiyai maṟavēṉ
    natipeṟum saṭilap pavaḷanaṟ kuṉṟē nāṉmaṟai nāṭaru nalamē
    matipeṟum uḷattil patipeṟum sivamē vallapaik kaṇēsamā maṇiyē.
  • 10. taṭakkaimā mukamum mukkaṇum pavaḷach saṭilamum saturppuyaṅ kaḷumkai
    iṭakkaiaṅ kusamum pāsamum patamum iṟaippoḻu tēṉumyāṉ maṟavēṉ
    viṭakkaḷam uṭaiya vittakap perumāṉ mikamakiḻn tiṭaaruṭ pēṟē
    maṭakkoṭi naṅkai maṅkainā yakiem vallapaik kaṇēsamā maṇiyē.
  • 11. peruvayal āṟu mukaṉnakal amarntuṉ perumaikaḷ pēsiṭat tiṉamum
    tiruvaḷar mēṉmait tiṟamuṟach sūḻum tiruvaruṭ perumaiyai maṟavēṉ
    maruvaḷar teyvak kaṟpaka malarē maṉamoḻi kaṭantavāṉ poruḷē
    varumalai vallik korumutaṟ pēṟē vallapaik kaṇēsamā maṇiyē.

    • 165. taḷirpaṭa - to. vē.
    • 166. kaṭaṟṟu - to. vē.

வல்லபை கணேசர் பிரசாத மாலை // வல்லபை கணேசர் பிரசாத மாலை