திருமுறைகள்

Thirumurai

1
2
3
4
5
6
kaṇēsat tiruaruḷ mālai
kaṇēsat tiruaruḷ mālai
pirārttaṉai mālai
pirārttaṉai mālai
Fifth Thirumurai

004. taṉit tirumālai
taṉit tirumālai

    aṟusīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. tiṅkaḷam koḻuntu vēynta señsaṭaik koḻuntē pōṟṟi
    maṅkaival lapaikku vāytta makiḻnaniṉ malarttāḷ pōṟṟi
    aiṅkara nālvāy mukkaṇ aruṭsiva kaḷiṟē pōṟṟi
    kaṅkaiyai makiḻum selvak kaṇēsaniṉ kaḻalkaḷ pōṟṟi.
  • kalivaṇṇat tuṟai
  • 2. ulakam paravum poruḷeṉ kōeṉ uṟaveṉkō
    kalakam peṟumaim pulaṉveṉ ṟuyarum katieṉkō
    tilakam peṟuney eṉaniṉ ṟilakum sivameṉkō
    ilakaiṅ karaam paraniṉ taṉaieṉ eṉkēṉē.
  • 3. aṭiyār uḷḷam tittit tūṟum amuteṉkō
    kaṭiyār koṉṟaich señsaṭai yāṉaik kaṉṟeṉkō
    poṭiyār mēṉip puṇṇiyar pukaḻum poruḷeṉkō
    aṭikēḷ sitti vināyaka eṉeṉ ṟaṟaikēṉē.
  • eḻusīrk kaḻineṭilaṭi āsiriya viruttam
  • 4. kamalamalar ayaṉnayaṉaṉ mutalamarar itayamuṟu karisakala aruḷseypasu patiyām
    nimalaniṟai matiyiṉoḷir niratisaya paramasuka nilaiyaiaruḷ puriyumatipatiyām
    vimalapira ṇavavaṭiva vikaṭataṭa kaṭakaraṭa vipulakaya mukasukuṇa patiyām
    amalapara sivaoḷiyiṉ utayasaya visayasaya apayaeṉum ematukaṇa patiyē.
  • kaṭṭaḷaik kalittuṟai
  • 5. ampoṉṟu señsaṭai apparaip pōltaṉ aṭiyartamtuk
    kampoṉṟum vaṇṇam karuṇaisey tāḷum karutumiṉō
    vampoṉṟu pūṅkuḻal vallapai yōṭu vayaṅkiyaveṇ
    kompoṉṟu koṇṭemai āṭkoṇ ṭaruḷiya kuñsaramē.
  • 6. tirumāl vaṇaṅkat tisaimukaṉ pōṟṟach sivamuṇarnta
    irumā tavartoḻa maṉṟakat tāṭu miṟaivaṭivāk
    kurumā malarppiṟai vēṇiyu mukkaṇuṅ kūṟumaintu
    varumā mukamuṅkoḷ vallapai pākaṉai vāḻttutumē.

கணேசத் தனித் திருமாலை // தனித் திருமாலை