திருமுறைகள்

Thirumurai

1
2
3
4
5
6
muṟaiyīṭṭuk kaṇṇi
muṟaiyīṭṭuk kaṇṇi
pēraṉpuk kaṇṇi
pēraṉpuk kaṇṇi
Fifth Thirumurai

081. tiruvaṭik kaṇṇi
tiruvaṭik kaṇṇi

    tāḻisai
    tiruchsiṟṟampalam
  • 1. miṉṉiṭaiyāḷ kāṇa viḷaṅkumaṉṟi lāṭukiṉṟāy
    eṉṉuṭaiyā yuṉṟa ṉiṇaiyaṭitāṉ nōvātā.
  • 2. vaṉṉamutē yiṉpa maliyamaṉṟi lāṭukiṉṟāy
    eṉṉamutē yuṉṟa ṉiṇaiyaṭitāṉ nōvātā.
  • 3. naṇṇiyamey yaṉpar nayakkamaṉṟi lāṭukiṉṟāy
    puṇṇiyaṉē yuṉṟaṉatu poṉṉaṭitāṉ nōvātā.
  • 4. aṉpariṉpaṅ koḷḷanaṭa mampalattē yāṭukiṉṟāy
    iṉpuruvā muṉṟa ṉiṇaiyaṭitāṉ nōvātā.
  • 5. nūluṇarvā nuṇṇuṇarvi ṉōkkanaṭa māṭukiṉṟāy
    mālaṟiyā vuṉṟaṉ malarppātam nōvātā.
  • 6. eḷḷalaṟa vampalattē yiṉpanaṭa māṭukiṉṟāy
    vaḷḷalē yuṉṟaṉ malaraṭitāṉ nōvātā.
  • 7. saiva nilaittut taḻaittōṅka vāṭukiṉṟāy
    teyva maṇiyē tiruvaṭitāṉ nōvātā.
  • 8. ellāru miṉpuṟ ṟirukkanaṭa māṭukiṉṟāy
    vallāriṉ vallāy malarppātam nōvātā.
  • 9. avamē kaḻintiṉpa maṉparkoḷa vāṭukiṉṟāy
    sivamē niṉatu tiruvaṭitāṉ nōvātā.
  • 10. taṟparamā maṉṟiṟ ṟaṉinaṭaṉa māṭukiṉṟāy
    siṟparamē yuṉṟaṉ tirumēṉi nōvātā.
  • 11. vilvavēr mālai miḷirntasaiya vāṭukiṉṟāy
    selvamē yuṉṟaṉ tirumēṉi nōvātā.

திருவடிக் கண்ணி // திருவடிக் கண்ணி