திருமுறைகள்

Thirumurai

1
2
3
4
5
6
पणित्तिऱञ् सालाप् पाटिऴिवु
paṇittiṟañ sālāp pāṭiḻivu
पणित्तिऱञ् सालामै
paṇittiṟañ sālāmai
Fifth Thirumurai

025. काणाप् पत्तु
kāṇāp pattu

    ऎण्सीर्क् कऴिनॆटिलटि आसिरिय विरुत्तम्
    तिरुस्सिऱ्ऱम्पलम्
  • 1. वरङ्कॊळ् अटियर् मऩमलरिल् मकिऴ्वुऱ् ऱमर्न्द मामणिये
    तिरङ्कॊळ् तणिकै मलैवाऴुम् सॆल्वप् पॆरुक्के सिऱ्परमे
    तरङ्कॊळ् उलक मयल्अकलत् ताऴ्न्दुळ् उरुक अऴुतऴुतु
    करङ्कॊळ् सिरत्तो टियाऩ्उऩ्ऩैक् कण्कळ् आरक् कण्टिलऩे.
  • 2. वल्लि ऒरुपाल् वाऩवर्तम् मकळाण् टॊरुपाल् वरमयिल्मेल्
    ऎल्लिऩ् इलङ्कु नॆट्टिलैवेल् एन्दि वरुम्ऎऩ् इऱैयवऩे
    सॊल्लि अटङ्कात् तुयर्इयऱ्ऱुम् तुकळ्सेर् सऩ्ऩप् पॆरुवेरैक्
    कल्लि ऎऱिन्दु निऩ्उरुवैक् कण्कळ् आरक् कण्टिलऩे.
  • 3. उरुत्तुळ् इकलुम् सूर्मुतलै ऒऴित्तु वाऩत् तॊण्पतियैत्
    तिरुत्तुम् अरैसे तॆऩ्तणिकैत् तॆय्व मणिये सिवञाऩम्
    अरुत्तुम् निऩतु तिरुवरुळ्कॊण् टाटिप् पाटि अऩ्पतऩाल्
    करुत्तुळ् उरुकि निऩ्उरुवैक् कण्कळ् आरक् कण्टिलऩे.
  • 4. पोतल् इरुत्तल् ऎऩनिऩैयाप् पुऩितर् सऩऩप् पोरोटु
    सातल् अकऱ्ऱुम् तिरुत्तणिकैस् सैवक् कऩिये तऱ्परमे
    ओतल् अऱिया वञ्सकर्पाल् उऴऩ्ऱे मातर्क् कुळ्ळुरुकुम्
    कातल् अकऱ्ऱि निऩ्उरुवैक् कण्कळ् आरक् कण्टिलऩे.
  • 5. वीट्टैप् पॆऱुवोर् उळ्अकत्तु विळङ्कुम् विळक्के विण्णोर्तम्
    नाट्टै नलञ्सॆय् तिरुत्तणिकै नकत्तिल् अमर्न्द नायकमे
    केट्टैत् तरुवञ् सकउलकिल् किटैत्त माय वाऴ्क्कैऎऩुम्
    काट्टैक् कटन्दु निऩ्उरुवैक् कण्कळ् आरक् कण्टिलऩे.
  • 6. मट्टित् तळऱु पटक्कटलै मलैक्कुम् कॊटिय माउरुवैस्
    सट्टित् तरुळुम् तणिकैयिल्ऎन् ताये तमरे सऱ्कुरुवे
    ऎट्टिक् कऩियाम् इव्वुलकत् तिटर्विट् टकल निऩ्पतत्तैक्
    कट्टित् तऴुविनिऩ्उरुवैक् कण्कळ् आरक् कण्टिलऩे.
  • 7. इलक्कम् अऱिया इरुविऩैयाल् इम्मा ऩिटम्ऒऩ् ऱॆटुत्तटियेऩ्
    विलक्कम् अटैया वञ्सकर्पाल् वीणाट् पोक्कि मेविमऩत्
    तलक्कण् इयऱ्ऱुम् पॊय्वाऴ्विल् अलैन्देऩ् तणिकै अरसेअक्
    कलक्कम् अकऩ्ऱु निऩ्उरुवैक् कण्कळ् आरक् कण्टिलऩे.
  • 8. विरैवाय् कटप्पन् तार्अणिन्दु विळङ्कुम् पुयऩे वेलोऩे
    तरैवाय् तवत्ताल् तणिकैअमर् तरुमक् कटले तऩिअटियेऩ्
    तिरैवाय् सऩऩक् कटऱ्पटिन्दे तियङ्कि अलैन्देऩ् सिवञाऩक्
    करैवाय् एऱि निऩ्उरुवैक् कण्कळ् आरक् कण्टिलऩे.
  • 9. पळ्ळ उलकप् पटुकुऴियिल् परिन्दङ् कुऴला ताऩन्द
    वॆळ्ळत् तऴुन्दुम् अऩ्पर्विऴि विरुन्दे तणिकै वॆऱ्परसे
    उळ्ळम् अकल अङ्कुम्इङ्कुम् ओटि अलैयुम् वञ्सनॆञ्सक्
    कळ्ळम् अकऱ्ऱि निऩ्उरुवैक् कण्कळ् आरक् कण्टिलऩे.
  • 10. अटलै अणिन्दोर् पुऱङ्काट्टिल् आटुम् पॆरुमाऩ् अळित्तरुळुम्
    विटलै ऎऩमू वरुम्पुकऴुम् वेलोय् तणिकै मेलोये
    नटलै उलक नटैअळऱ्ऱै नण्णा तोङ्कुम् आऩन्दक्
    कटलै अटुत्तु निऩ्उरुवैक् कण्कळ् आरक् कण्टिलऩे.

காணாப் பத்து // காணாப் பத்து