திருமுறைகள்

Thirumurai

1
2
3
4
5
6
paṇittiṟañ sālāp pāṭiḻivu
paṇittiṟañ sālāp pāṭiḻivu
paṇittiṟañ sālāmai
paṇittiṟañ sālāmai
Fifth Thirumurai

025. kāṇāp pattu
kāṇāp pattu

    eṇsīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. varaṅkoḷ aṭiyar maṉamalaril makiḻvuṟ ṟamarnta māmaṇiyē
    tiraṅkoḷ taṇikai malaivāḻum selvap perukkē siṟparamē
    taraṅkoḷ ulaka mayalakalat tāḻntuḷ uruka aḻutaḻutu
    karaṅkoḷ sirattō ṭiyāṉuṉṉaik kaṇkaḷ ārak kaṇṭilaṉē.
  • 2. valli orupāl vāṉavartam makaḷāṇ ṭorupāl varamayilmēl
    elliṉ ilaṅku neṭṭilaivēl ēnti varumeṉ iṟaiyavaṉē
    solli aṭaṅkāt tuyariyaṟṟum tukaḷsēr saṉṉap peruvēraik
    kalli eṟintu niṉuruvaik kaṇkaḷ ārak kaṇṭilaṉē.
  • 3. uruttuḷ ikalum sūrmutalai oḻittu vāṉat toṇpatiyait
    tiruttum araisē teṉtaṇikait teyva maṇiyē sivañāṉam
    aruttum niṉatu tiruvaruḷkoṇ ṭāṭip pāṭi aṉpataṉāl
    karuttuḷ uruki niṉuruvaik kaṇkaḷ ārak kaṇṭilaṉē.
  • 4. pōtal iruttal eṉaniṉaiyāp puṉitar saṉaṉap pōrōṭu
    sātal akaṟṟum tiruttaṇikaich saivak kaṉiyē taṟparamē
    ōtal aṟiyā vañsakarpāl uḻaṉṟē mātark kuḷḷurukum
    kātal akaṟṟi niṉuruvaik kaṇkaḷ ārak kaṇṭilaṉē.
  • 5. vīṭṭaip peṟuvōr uḷakattu viḷaṅkum viḷakkē viṇṇōrtam
    nāṭṭai nalañsey tiruttaṇikai nakattil amarnta nāyakamē
    kēṭṭait taruvañ sakaulakil kiṭaitta māya vāḻkkaieṉum
    kāṭṭaik kaṭantu niṉuruvaik kaṇkaḷ ārak kaṇṭilaṉē.
  • 6. maṭṭit taḷaṟu paṭakkaṭalai malaikkum koṭiya māuruvaich
    saṭṭit taruḷum taṇikaiyilen tāyē tamarē saṟkuruvē
    eṭṭik kaṉiyām ivvulakat tiṭarviṭ ṭakala niṉpatattaik
    kaṭṭit taḻuviniṉuruvaik kaṇkaḷ ārak kaṇṭilaṉē.
  • 7. ilakkam aṟiyā iruviṉaiyāl immā ṉiṭamoṉ ṟeṭuttaṭiyēṉ
    vilakkam aṭaiyā vañsakarpāl vīṇāṭ pōkki mēvimaṉat
    talakkaṇ iyaṟṟum poyvāḻvil alaintēṉ taṇikai arasēak
    kalakkam akaṉṟu niṉuruvaik kaṇkaḷ ārak kaṇṭilaṉē.
  • 8. viraivāy kaṭappan tāraṇintu viḷaṅkum puyaṉē vēlōṉē
    taraivāy tavattāl taṇikaiamar tarumak kaṭalē taṉiaṭiyēṉ
    tiraivāy saṉaṉak kaṭaṟpaṭintē tiyaṅki alaintēṉ sivañāṉak
    karaivāy ēṟi niṉuruvaik kaṇkaḷ ārak kaṇṭilaṉē.
  • 9. paḷḷa ulakap paṭukuḻiyil parintaṅ kuḻalā tāṉanta
    veḷḷat taḻuntum aṉparviḻi viruntē taṇikai veṟparasē
    uḷḷam akala aṅkumiṅkum ōṭi alaiyum vañsaneñsak
    kaḷḷam akaṟṟi niṉuruvaik kaṇkaḷ ārak kaṇṭilaṉē.
  • 10. aṭalai aṇintōr puṟaṅkāṭṭil āṭum perumāṉ aḷittaruḷum
    viṭalai eṉamū varumpukaḻum vēlōy taṇikai mēlōyē
    naṭalai ulaka naṭaiaḷaṟṟai naṇṇā tōṅkum āṉantak
    kaṭalai aṭuttu niṉuruvaik kaṇkaḷ ārak kaṇṭilaṉē.

காணாப் பத்து // காணாப் பத்து