திருமுறைகள்

Thirumurai

1
2
3
4
5
6
aruṭperuñsōti aṭṭakam
aruṭperuñsōti aṭṭakam
sivapati viḷakkam
sivapati viḷakkam
Sixth Thirumurai

004. pati viḷakkam
pati viḷakkam

    eṇsīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. akaranilai viḷaṅkusattar aṉaivarukkum avarpāl
    amarntasatti māravarkaḷ aṉaivarukkum avarāl
    pakaravarum aṇṭavakai aṉaittiṉukkum piṇṭap
    pakutikaḷaṅ kaṉaittiṉukkum pataṅkaḷaṉait tiṉukkum
    ikaramuṟum uyirevaikkum karuvikaḷaṅ kevaikkum
    epporuṭkum aṉupavaṅkaḷ evaikkummutti evaikkum
    sikaramutal sittivakai evaikkumoḷi vaḻaṅkum
    tiruchsiṟṟam palantaṉilē teyvamoṉṟē kaṇṭīr.
  • 2. vaṇṇamiku pūtaveḷi pakutiveḷi mutalā
    vakukkumaṭi veḷikaḷelām vayaṅkuveḷi yāki
    eṇṇamuṟu māmavuṉa veḷiyāki ataṉmēl
    isaittapara veḷiyāki iyalupaya veḷiyāy
    aṇṇuṟusiṟ paraveḷiyāyt taṟparamām veḷiyāy
    amarntaperu veḷiyāki aruḷiṉpa veḷiyāyt
    tiṇṇamuṟum taṉiiyaṟkai uṇmaiveḷi yāṉa
    tiruchsiṟṟam palantaṉilē teyvamoṉṟē kaṇṭīr.
  • 3. sārpūta viḷakkamoṭu pakutikaḷiṉ viḷakkam
    tattuvaṅkaḷ viḷakkamelān taruviḷakka māki
    nērāti viḷakkamatāyp paraiviḷakka māki
    nilaittaparā paraiviḷakka mākiakam puṟamum
    pērāsai viḷakkamatāych suttaviḷak kamatāyp
    peruviḷakka mākielām peṟṟaviḷak kamatāych
    sīrāṭa viḷaṅkukiṉṟa iyaṟkaiviḷak kamatām
    tiruchsiṟṟam palantaṉilē teyvamoṉṟē kaṇṭīr.
  • 4. iṭampeṟumin tiriyaiṉpam karaṇaiṉpam ulaka
    iṉpamuyir iṉpammutal eytumiṉpa mākit
    taṭampeṟumōr āṉmaiṉpam taṉittaaṟi viṉpam
    sattiyappē riṉpammutti iṉpamumāy ataṉmēl
    naṭampeṟumeyp poruḷiṉpam niratisaya iṉpam
    ñāṉasittip perumpōka nāṭṭarasiṉ pamumāyt
    tiṭampeṟaōṅ kiyaiyaṟkait taṉiiṉpa mayamām
    tiruchsiṟṟam palantaṉilē teyvamoṉṟē kaṇṭīr.
  • 5. ellāntāṉ uṭaiyatuvāy ellāmval latuvāy
    ellāntāṉ āṉatuvāy ellāntāṉ alatāych
    sollālum poruḷālum tōṉṟumaṟi vālum
    tuṇintaḷakka muṭiyātāyt turiyaveḷi kaṭanta
    vallāḷar aṉupavattē atuatuvāy avarum
    matittiṭuṅkāl ariyatuvāyp periyatuvāy aṇuvum
    sellāta nilaikaḷiṉum selluvatāy viḷaṅkum
    tiruchsiṟṟam palantaṉilē teyvamoṉṟē kaṇṭīr.
  • 6. ayarvaṟupē raṟivāki avvaṟivuk kaṟivāy
    aṟivaṟivuḷ aṟivāyāṅ kataṉuḷḷōr aṟivāy
    mayarvaṟumōr iyaṟkaiuṇmait taṉiaṟivāych seyaṟkai
    maṉṉumaṟi vaṉaittiṉukkum vayaṅkiyatā rakamāyt
    tuyaraṟutā rakamutalāy ammutaṟkōr mutalāyt
    turiyanilai kaṭantataṉmēl suttasiva nilaiyāy
    uyarvuṟusiṟ ṟampalattē ellāntā māki
    ōṅkukiṉṟa taṉikkaṭavuḷ oruvaruṇṭē kaṇṭīr.
  • 7. aṇṭamelām piṇṭamelām uyirkaḷelām poruḷkaḷ
    āṉaelām iṭaṅkaḷelām nīkkamaṟa niṟaintē
    koṇṭaelāṅ koṇṭaelām koṇṭukoṇṭu mēlum
    koḷvataṟkē iṭaṅkoṭuttuk koṇṭusalip piṉṟik
    kaṇṭamelāṅ kaṭantuniṉṟē akaṇṭamatāy atuvum
    kaṭantaveḷi yāyatuvum kaṭantataṉi veḷiyām
    oṇtakusiṟ ṟampalattē ellāmval lavarāy
    ōṅkukiṉṟa taṉikkaṭavuḷ oruvaruṇṭē kaṇṭīr.
  • 8. pāroṭunīr kaṉalkāṟṟā kāyameṉum pūtap
    pakutimutal pakarnātap pakutivarai yāṉa
    ērpeṟutat tuvauruvāyt tattuvakā raṇamāy
    iyampiyakā raṇamutalāyk kāraṇattiṉ muṭivāy
    nēruṟumam muṭivaṉaittum nikaḻntiṭupū raṇamāy
    nittiyamāych sattiyamāy niṟkuṇasiṟ kuṇamāy
    ōrtarusaṉ māttiramām tiruchsiṟṟam palattē
    ōṅkukiṉṟa taṉikkaṭavuḷ oruvaruṇṭē kaṇṭīr.
  • 9. iravimati uṭukkaḷmutal kalaikaḷelām tammōr
    ilēsamatāy eṇkaṭantē ilaṅkiyapiṇ ṭāṇṭam
    paravumaṟṟaip poruḷkaḷuyirt tiraḷkaḷmutal ellām
    pakarakattum puṟattumakap puṟattuṭaṉap puṟattum
    viravieṅkum nīkkamaṟa viḷaṅkianta māti
    viḷampariya pēroḷiyāy avvoḷippē roḷiyāy
    uravuṟusiṉ māttiramām tiruchsiṟṟam palattē
    ōṅkukiṉṟa taṉikkaṭavuḷ oruvaruṇṭē kaṇṭīr.
  • 10. āṟṟuviṭa yāṉantam tattuvā ṉantam
    aṇiyōkā ṉantammatip paruñāṉā ṉantam
    pēṟṟuṟumāṉ māṉantam paramāṉan tañsēr
    piramāṉan tamsāntap pērāṉan tattō
    ṭēṟṟiṭumē kāṉantam attuvitā ṉantam
    iyaṉṟasachsi tāṉantam suttasivā ṉanta
    ūṟṟamatām samarasā ṉantasapai taṉilē
    ōṅkukiṉṟa taṉikkaṭavuḷ oruvaruṇṭē kaṇṭīr.
  • 11. vakuttauyir mutaṟpalavām poruḷkaḷukkum vaṭivam
    vaṇṇanala mutaṟpalavāṅ kuṇaṅkaḷukkum pukutal
    pukuttaluṟal mutaṟpalavām seyalkaḷukkum tāmē
    pukalkaraṇam upakaraṇam karuviupa karuvi
    mikuntauṟup patikaraṇam kāraṇampal kālam
    vitittiṭumaṟ ṟavaimuḻutum ākiallār āki
    ukappuṟumōr suttasivā ṉantasapai taṉilē
    ōṅkukiṉṟa taṉikkaṭavuḷ oruvaruṇṭē kaṇṭīr.
  • 12. iyaṟkaiyilē pāsaṅkaḷ oṉṟumilār kuṇaṅkaḷ
    ētumilār tattuvaṅkaḷ ētumilār maṟṟōr
    seyaṟkaiillār piṟappillār iṟappillār yātum
    tiripillār kaḷaṅkamillār tīmaioṉṟum illār
    viyappuṟavēṇ ṭutalillār vēṇṭāmai illār
    meyyēmey ākieṅkum viḷaṅkiiṉpa mayamāy
    uyattarumōr suttasivā ṉantasapai taṉilē
    ōṅkukiṉṟa taṉikkaṭavuḷ oruvaruṇṭē kaṇṭīr.
  • 13. oṉṟumalār iraṇṭumalār oṉṟiraṇṭum āṉār
    uruvumalār aruvumalār uruaruvum āṉār
    aṉṟumuḷār iṉṟumuḷār eṉṟumuḷār tamakkōr
    ātiyilār antamilār arumperuñsō tiyiṉār
    eṉṟukaṉal matiakattum puṟattumviḷaṅ kiṭuvār
    yāvumilār yāvumuḷār yāvumalār yāvum
    oṉṟuṟutām ākiniṉṟār tiruchsiṟṟam palattē
    ōṅkukiṉṟa taṉikkaṭavuḷ oruvaruṇṭē kaṇṭīr.

திருச்சிற்றம்பலத் தெய்வமணிமாலை // பதி விளக்கம்

No audios found!