திருமுறைகள்

Thirumurai

1
2
3
4
5
6
māyaivalik kaḻuṅkal
māyaivalik kaḻuṅkal
aṭiyār pēṟu
aṭiyār pēṟu
Sixth Thirumurai

009. muṟaiyīṭu
muṟaiyīṭu

    eṇsīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. maruntaṟiyēṉ maṇiaṟiyēṉ mantiramoṉ ṟaṟiyēṉ
    matiaṟiyēṉ vitiaṟiyēṉ vāḻkkainilai aṟiyēṉ
    tiruntaṟiyēṉ tiruvaruḷiṉ seyalaṟiyēṉ aṟantāṉ
    seytaṟiyēṉ maṉamaṭaṅkum tiṟattiṉilōr iṭattē
    iruntaṟiyēṉ aṟintōrai ēttiṭavum aṟiyēṉ
    entaipirāṉ maṇimaṉṟam eytaaṟi vēṉō
    iruntatisai solaaṟiyēṉ eṅṅaṉamnāṉ pukuvēṉ
    yārkkuraippēṉ eṉṉaseyvēṉ ētumaṟin tilaṉē.
  • 2. akaṅkārak koṭuṅkiḻaṅkai akaḻnteṟiya aṟiyēṉ
    aṟivaṟinta antaṇarpāl seṟiyumneṟi aṟiyēṉ
    nakaṅkāṉam uṟutavarpōl nalampurintum aṟiyēṉ
    nachsumarak kaṉipōla ichsaikaṉin tuḻalvēṉ
    makaṅkāṇum pulavarelām vantutoḻa naṭikkum
    maṇimaṉṟan taṉaiaṭaiyum vaḻiyumaṟi vēṉō
    ikaṅkāṇat tirikiṉṟēṉ eṅṅaṉamnāṉ pukuvēṉ
    yārkkuraippēṉ eṉṉaseyvēṉ ētumaṟin tilaṉē.
  • 3. kaṟkumuṟai kaṟṟaṟiyēṉ kaṟpaṉakaṟ ṟaṟinta
    karuttartiruk kūṭṭattil kaḷittirukka aṟiyēṉ
    niṟkunilai niṉṟaṟiyēṉ niṉṟāriṉ naṭittēṉ
    neṭuṅkāmap peruṅkaṭalai nīntumvakai aṟiyēṉ
    siṟkuṇamā maṇimaṉṟil tirunaṭaṉam puriyum
    tiruvaṭieṉ seṉṉimisaich sērkkaaṟi vēṉō
    iṟkuṇañsey tuḻalkiṉṟēṉ eṅṅaṉamnāṉ pukuvēṉ
    yārkkuraippēṉ eṉṉaseyvēṉ ētumaṟin tilaṉē.
  • 4. tēkamuṟu pūtanilait tiṟamsiṟitum aṟiyēṉ
    sittānta nilaiaṟiyēṉ sittanilaiaṟiyēṉ
    yōkamuṟu nilaisiṟitum uṇarntaṟiyēṉ siṟiyēṉ
    ulakanaṭai yiṭaikkiṭantē uḻaippāril kaṭaiyēṉ
    ākamuṟu tirunīṟṟiṉ oḷiviḷaṅka asaintē
    ampalattil āṭukiṉṟa aṭiyaiaṟi vēṉō
    ēkaaṉu pavamaṟiyēṉ eṅṅaṉamnāṉ pukuvēṉ
    yārkkuraippēṉ eṉṉaseyvēṉ ētumaṟin tilaṉē.
  • 5. vētānta nilaināṭi viraintumuyaṉ ṟaṟiyēṉ
    meyvakaiyum kaivakaiyum seyvakaiyum aṟiyēṉ
    nātāntat tiruvīti naṭantiṭutaṟ kaṟiyēṉ
    nāṉāreṉ ṟaṟiyēṉeṅ kōṉāreṉ ṟaṟiyēṉ
    pōtāntat tirunāṭu pukaaṟiyēṉ ñāṉa
    pūraṇā kāyameṉum potuvaiaṟi vēṉō
    ētāntī yēṉsaritam eṅṅaṉamnāṉ pukuvēṉ
    yārkkuraippēṉ eṉṉaseyvēṉ ētumaṟin tilaṉē.
  • 6. kalaimuṭivu kaṇṭaṟiyēṉ karaṇamelām aṭakkum
    katiaṟiyēṉ katiaṟinta karuttarkaḷai aṟiyēṉ
    kolaipulaikaḷ viṭuttaṟiyēṉ kōpamaṟut taṟiyēṉ
    koṭuṅkāmak kaṭalkaṭakkum kuṟippaṟiyēṉ kuṇamām
    malaimisainiṉ ṟiṭaaṟiyēṉ ñāṉanaṭam puriyum
    maṇimaṉṟan taṉaiaṭaiyum vaḻiyumaṟi vēṉō
    ilaieṉumpoy ulakiṉiṭai eṅṅaṉamnāṉ pukuvēṉ
    yārkkuraippēṉ eṉṉaseyvēṉ ētumaṟin tilaṉē.
  • 7. sātimatam samayameṉum saṅkaṭamviṭ ṭaṟiyēṉ
    sāttirachsē ṟāṭukiṉṟa sañsalamviṭ ṭaṟiyēṉ
    ātianta nilaiyaṟiyēṉ alaiaṟiyāk kaṭalpōl
    āṉantap perumpōkat tamarntiṭavum aṟiyēṉ
    nītineṟi naṭantaṟiyēṉ sōtimaṇip potuvil
    niruttamiṭum oruttartiruk karuttaiaṟi vēṉō
    ētilarsār ulakiṉiṭai eṅṅaṉamnāṉ pukuvēṉ
    yārkkuraippēṉ eṉṉaseyvēṉ ētumaṟin tilaṉē.
  • 8. sākāta talaiaṟiyēṉ vēkāta kāliṉ
    taramaṟiyēṉ pōkāta taṇ­rai aṟiyēṉ
    ākāya nilaiaṟiyēṉ mākāya nilaiyum
    aṟiyēṉmeyn neṟitaṉaiōr aṇuaḷavum aṟiyēṉ
    mākāta luṭaiyaperun tiruvāḷar vaḻuttum
    maṇimaṉṟan taṉaiaṭaiyum vaḻiyumaṟi vēṉō
    ēkāya200 ulakiṉiṭai eṅṅaṉamnāṉ pukuvēṉ
    yārkkuraippēṉ eṉṉaseyvēṉ ētumaṟin tilaṉē.
  • 9. tattuvameṉ vasamākat tāṉselutta aṟiyēṉ
    sākāta kalvikaṟkum tarañsiṟitum aṟiyēṉ
    attanilai sattanilai aṟiyēṉmey aṟivai
    aṟiyēṉmey aṟintaṭaṅkum aṟiñaraiyum aṟiyēṉ
    suttasiva saṉmārkkat tiruppotuvi ṉiṭattē
    tūyanaṭam purikiṉṟa ñāyamaṟi vēṉō
    ettuṇaiyum kuṇamaṟiyēṉ eṅṅaṉamnāṉ pukuvēṉ
    yārkkuraippēṉ eṉṉaseyvēṉ ētumaṟin tilaṉē.
  • 10. varaiapara mārkkamoṭu paramārkkam aṟiyēṉ
    maraṇapayam tavirttiṭuñsaṉ mārkkamatai aṟiyēṉ
    tiraiyaṟutaṇ kaṭalaṟiyēṉ akkaṭalaik kaṭaintē
    teḷḷamutam uṇavaṟiyēṉ siṉamaṭakka aṟiyēṉ
    uraiuṇarvu kaṭantatiru maṇimaṉṟan taṉilē
    orumainaṭam purikiṉṟār perumaiaṟi vēṉō
    iraiyuṟupoy ulakiṉiṭai eṅṅaṉamnāṉ pukuvēṉ
    yārkkuraippēṉ eṉṉaseyvēṉ ētumaṟin tilaṉē.

    • 200. ēkam - mutti, īṟutokku niṉṟatu, mutaṟpatippu.

முறையீடு // முறையீடு