திருமுறைகள்

Thirumurai

1
2
3
4
5
6
piriyēṉ eṉṟal
piriyēṉ eṉṟal
aruṭperuñjōti eṉ āṇṭavar
aruṭperuñjōti eṉ āṇṭavar
Sixth Thirumurai

031. tiruvaruṭ pēṟu
tiruvaruṭ pēṟu

    eṇsīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. paṭikaḷelām ēṟṟuvittīr paramanaṭam puriyum
    patiyaiaṭai vittīrap patinaṭuvē viḷaṅkum
    koṭikaḷniṟai maṇimāṭak kōyilaiyum kāṭṭik
    koṭuttīrak kōyililē kōpuravā yililē
    seṭikaḷilāt tirukkatavam tiṟappittuk kāṭṭit
    tirumpavumnīr mūṭuvittīr tiṟantiṭutal vēṇṭum
    aṭikaḷitu taruṇamiṉi araikkaṇamum tariyēṉ
    ampalattē naṭampurivīr aḷittaruḷvīr viraintē.
  • 2. peṭṭiitil ulavāta perumporuḷuṇ ṭitunī
    peṟukaeṉa atutiṟakkum peruntiṟavuk kōlum
    eṭṭiraṇṭum teriyātēṉ eṉkaiyilē koṭuttīr
    itutaruṇam tiṟantataṉai eṭukkamuyal kiṉṟēṉ
    aṭṭiseya niṉaiyātīr araikkaṇamum tariyēṉ
    araikkaṇattuk kāyiramā yiraṅkōṭi āka
    vaṭṭiiṭṭu nummiṭattē vāṅkuvaṉnum āṇai
    maṇimaṉṟil naṭampurivīr vantaruḷvīr viraintē.
  • 3. kaikkisainta poruḷeṉakku vāykkisaintuṇ pataṟkē
    kālameṉṉa kaṇakkeṉṉa karutumiṭam eṉṉa
    meykkisaintaṉ ṟuraittatunīr sattiyam sattiyamē
    viṭuvēṉō iṉṟaṭiyēṉ viḻaṟkiṟaittēṉ alavē
    seykkisainta sivapōkam viḷaittuṇavē iṟaittēṉ
    tiṉantōṟum kāttiruntēṉ tiruvuḷamē aṟiyum
    maikkisainta viḻiammai sivakāma valli
    makiḻanaṭam purikiṉṟīr vantaruḷvīr viraintē.
  • 4. parikalattē tiruamutam paṭaittuṇavē paṇittīr
    paṇittapiṉṉō eṉṉuṭaiya pakkuvampārk kiṉṟīr
    irunilattē pasittavarkkup pasinīkka vallār
    ivarperiyar ivarsiṟiyar eṉṉalvaḻak kalavē
    urimaiyuṟṟēṉ umakkēeṉ uḷḷamaṉṟē aṟintīr
    uṭalporuḷā vikaḷaielām ummateṉak koṇṭīr
    tirivakattē nāṉvaruntap pārttiruttal aḻakō
    sivakāma vallimakiḻ tirunaṭanā yakarē.
  • 5. poykoṭutta maṉamāyaich sēṟṟilviḻā teṉakkē
    poṉmaṇimē ṭaiyilēṟip puntimakiḻn tirukkak
    kaikoṭuttīr ulakamelām kaḷikkaula vāta
    kāliraṇṭum koṭuttīrek kālumaḻi yāta
    meykoṭukka vēṇṭumumai viṭamāṭṭēṉ kaṇṭīr
    mēlēṟi ṉēṉiṉikkīḻ viḻaintiṟaṅkēṉ eṉṟum
    maikoṭutta viḻiammai sivakāma valli
    makiḻanaṭam purikiṉṟīr vantaruḷvīr viraintē.
  • 6. miṉpōlē vayaṅkukiṉṟa virisaṭaiyīr aṭiyēṉ
    viḷaṅkumuma tiṇaiaṭikaḷ meyaḻuntap piṭittēṉ
    muṉpōlē ēmāntu viṭamāṭṭēṉ kaṇṭīr
    muṉivaṟiyīr iṉioḷikka muṭiyātu numakkē
    eṉpōlē irakkamviṭṭup piṭittavarkaḷ ilaiyē
    eṉpiṭikkuḷ isaintatupōl isaintatilai piṟarkkē
    poṉpōlē muyalkiṉṟa meyttavarkkum aritē
    poytavaṉēṉ seytavamvāṉ vaiyakattiṟ peritē.
  • 7. etutaruṇam atuteriyēṉ eṉṉiṉumem māṉē
    ellāñsey vallavaṉē eṉtaṉinā yakaṉē
    itutaruṇam tavaṟumeṉil eṉuyirpōy viṭumiv
    veḷiyēṉmēl karuṇaipurin teḻuntaruḷal vēṇṭum
    matutaruṇa vārisamum malarntataruḷ utayam
    vāyttatusiṟ sapaiviḷakkam vayaṅkukiṉṟa tulakil
    vitutaruṇa amutaḷitteṉ eṇṇamelām muṭikkum
    vēlaiitu kālaieṉa viḷampavumvēṇ ṭuvatō.
  • 8. kōḷaṟinta peruntavartam kuṟippaṟintē utavum
    koṭaiyāḷā sivakāmak koṭikkisainta koḻunā
    āḷaṟintiṅ keṉaiāṇṭa arasēeṉ amutē
    ampalattē naṭampuriyum arumperuñsō tiyaṉē
    tāḷaṟintēṉ niṉvaravu sattiyamsat tiyamē
    santēkam illaiantat taṉittatiru varaviṉ
    nāḷaṟintu koḷalvēṇṭum navilukanī eṉatu
    naṉaviṭaiyā yiṉumaṉṟik kaṉaviṭaiyā yiṉumē.
  • 9. aṉṟeṉakku nīuraitta taruṇamitu eṉavē
    aṟintirukkiṉ ṟēṉaṭiyēṉ āyiṉumeṉ maṉantāṉ
    kaṉṟeṉachseṉ ṟaṭikkaṭiuṭ kalaṅkukiṉṟa252 tarasē
    kaṇṇuṭaiya karumpēeṉ kavalaimaṉak kalakkam
    poṉṟiṭappē riṉpaveḷḷam poṅkiṭaiv vulakil
    puṇṇiyarkaḷ uḷaṅkaḷippup poruntiviḷaṅ kiṭanī
    iṉṟeṉakku veḷippaṭaeṉ itayamalar misainiṉ
    ṟeḻuntaruḷi aruḷvatelām iṉitaruḷka viraintē.
  • 10. itutaruṇam namaiyāḷaṟ keḻuntaruḷun taruṇam
    iṉittaṭaioṉ ṟilaikaṇṭāy eṉmaṉaṉē nītāṉ
    matuviḻumōr īppōlē mayaṅkātē kayaṅki
    vāṭātē malaṅkātē malarntumakiḻn tiruppāy
    kutukalamē itutoṭaṅkik kuṟaivilaikāṇ namatu
    kuruvāṇai namatuperuṅ kulateyvat tāṇai
    potuvilnaṭam purikiṉṟa puṇṇiyaṉār eṉakkuḷ
    puṇarnturaitta tiruvārttai poṉvārttai ituvē.

    • 252. kalakkukiṉṟa - sa. mu. ka. patippu.
    • 253. misaiyiṉ - sa. mu. ka. patippu.

திருவருட் பேறு // திருவருட் பேறு

No audios found!