திருமுறைகள்

Thirumurai

1
2
3
4
5
6
muṟaiyiṭṭa pattu
muṟaiyiṭṭa pattu
āṟṟāp pulampal
āṟṟāp pulampal
Fifth Thirumurai

029. neñsavalaṅ kūṟal
neñsavalaṅ kūṟal

    eṇsīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. iḻutai neñsiṉēṉ eṉseyvāṉ piṟantēṉ
    ēḻai mārmulaik kēviḻain tuḻaṉṟēṉ
    paḻutai pāmpeṉa mayaṅkiṉaṉ koṭiyēṉ
    pāvi yēṉentap parisukoṇ ṭaṭaivēṉ
    aḻutu kaṇkaḷnīr ārntiṭum aṭiyar
    akattuḷ ūṟiya āṉanta amutē
    toḻutu mālpukaḻ taṇikaieṉ arasē
    tōṉṟa lēparañ suṭartarum oḷiyē.
  • 2. vañsa neñsiṉēṉ valvilaṅ kaṉaiyēṉ
    maṅkai mārmulai malaitaṉil uruḷvēṉ
    pañsa pātakam ōruru eṭuttēṉ
    pāvi yēṉentap parisukoṇ ṭaṭaivēṉ
    kañsaṉ mālpukaḻ karuṇaiyaṅ kaṭalē
    kaṇkaḷ mūṉṟuṭaik karumpoḷir muttē
    añsal añsaleṉ ṟaṉparaik kākkum
    aṇṇa lētaṇi kāsalat tarasē
  • 3. maiyal neñsiṉēṉ matiþyilēṉ koṭiya
    vāṭka ṇārmulai malaikkupa sarittēṉ
    paiya pāmpiṉai nikarttaveṅ koṭiya
    pāvi yēṉentap parisukoṇ ṭaṭaivēṉ
    meyyar uḷḷakam viḷaṅkoḷi viḷakkē
    mēlai yōrkaḷum viḷamparum poruḷē
    seyya mēṉiem sivapirāṉ aḷitta
    selva mētirut taṇikaiyan tēvē.
  • 4. matiyil neñsiṉēṉ ōtiyiṉai aṉaiyēṉ
    mātar kaṇeṉum valaiyiṭaip paṭṭēṉ
    patiyil ēḻaiyēṉ paṭiṟṟuvañ sakaṉēṉ
    pāvi yēṉentap parisukoṇ ṭaṭaivēṉ
    potiyil āṭiya sivapirāṉ aḷitta
    puṇṇi yāaruṭ pōtaka nātā
    tutii rāmaṉuk karuḷseyum taṇikait
    tu‘ya ṉēpasun tōkaivā kaṉaṉē.
  • 5. tuṭṭa neñsiṉēṉ eṭṭiyai aṉaiyēṉ
    tuyarsey mātarkaḷ sūḻaluḷ tiṉamum
    paṭṭa vañsaṉēṉ eṉseya utittēṉ
    pāvi yēṉentap parisukoṇ ṭaṭaivēṉ
    naṭṭam āṭiya nāyakaṉ aḷitta
    nalla māṇikka nāyaka maṇiyē
    maṭṭa ṟāppoḻil sūḻtirut taṇikai
    vaḷḷa lēmayil vākaṉat tēvē
  • 6. kāyum neñsiṉēṉ pēyiṉai aṉaiyēṉ
    kaṭikoḷ kōtaiyar kaṇvalaip paṭṭēṉ
    pāyum vempuli nikarttaveñ siṉattēṉ
    pāvi yēṉentap parisukoṇ ṭaṭaivēṉ
    tāyum tantaiyum sāmiyum eṉatu
    sārpum ākiya taṇikaiyaṅ kukaṉē
    āyum koṉṟaiseñ saṭaikkaṇin tāṭum
    aiyar tantaruḷ āṉantap pēṟē.
  • 7. tīṅku neñsiṉēṉ vēṅkaiyai aṉaiyēṉ
    tīya mātartam tiṟattuḻal kiṉṟēṉ
    pāṅki lāroṭum paḻakiya veṟiyēṉ
    pāvi yēṉentap parisukoṇ ṭaṭaivēṉ
    tēṅku kaṅkaiyaich señsaṭai iruttum
    sivapi rāṉselvat tiruaruṭ pēṟē
    ōṅku naltaṇi kāsalat tamarnta
    uṇmai yēeṉak kuṟṟiṭum tuṇaiyē.
  • 8. kaḷḷa neñsiṉēṉ nañsiṉai aṉaiyēṉ
    kaṭiya mātartam karukkuḻi eṉumōr
    paḷḷam āḻntiṭu pulaiyaṉēṉ kolaiyēṉ
    pāvi yēṉentap parisukoṇ ṭaṭaivēṉ
    veḷḷa vārsaṭai vittakap perumāṉ
    vēṇṭa naṟporuḷ viritturait tōṉē
    puḷa lamputaṇ vāvisūḻ taṇikaip
    poruppa marntiṭum puṉitapū raṇaṉē.
  • 9. matta neñsiṉēṉ pittaril tirivēṉ
    mātar kaṇkaḷiṉ mayaṅkiniṉ ṟalaintēṉ
    patti eṉpatōr aṇuvumuṟ ṟillēṉ
    pāvi yēṉentap parisukoṇ ṭaṭaivēṉ
    pitta nāyakaṉ aruḷtirup pēṟē
    piramaṉ mālukkum pēsarum poruḷē
    tattai pāṭuṟum poḻiṟseṟi taṇikā
    salattiṉ mēviya taṟpara oḷiyē.
  • 10. aḻukku neñsiṉēṉ poyyala taṟiyēṉ
    aṇaṅka ṉārmayal āḻattil viḻuntēṉ
    paḻukkum mūṭaruḷ sērntiṭuṅ koṭiyēṉ
    pāvi yēṉentap parisukoṇ ṭaṭaivēṉ
    maḻukkai ēntiya māsilā maṇikkuḷ
    maṉṉi ōṅkiya vaḷaroḷip piḻampē
    vaḻukki lārpukaḻ taṇikaieṉ arasē
    vaḷḷa lēeṉṉai vāḻvikkum poruḷē.

நெஞ்சவலங் கூறல் // நெஞ்சவலங் கூறல்