திருமுறைகள்

Thirumurai

1
2
3
4
5
6
aṭimaip pēṟu
aṭimaip pēṟu
tiruvaruṭpēṟu
tiruvaruṭpēṟu
Sixth Thirumurai

084. uttirañāṉasitampara mālai
uttirañāṉasitampara mālai

    kaṭṭaḷaik kalittuṟai
    tiruchsiṟṟampalam
  • 1. aruḷōṅku kiṉṟa taruṭperuñ sōti yaṭaintateṉṟaṉ
    maruḷōṅku ṟāmal tavirttatu nalla varamaḷittē
    poruḷōṅki nāṉaruṭ pūmiyil vāḻap purintateṉṟum
    teruḷōṅka ōṅkuva tuttara ñāṉa sitamparamē.
  • 2. iṇaieṉṟu tāṉtaṉak kēṟṟatu pōṟṟum eṉakkunalla
    tuṇaieṉṟu vantatu suttasaṉ mārkkattil tōyntateṉṉai
    aṇaieṉ ṟaṇaittukkoṇ ṭaintoḻil īnta taruḷulakil
    tiṇaiaintu mākiya tuttara ñāṉa sitamparamē.
  • 3. ulakame lāntoḻa uṟṟa teṉakkuṇmai oṇmaitantē
    ilakae lāmpaṭait tāruyir kāttaruḷ eṉṟateṉṟum
    kalakami lāchsutta saṉmārkka saṅkam kalantatupārt
    tilakame ṉāniṉṟa tuttara ñāṉa sitamparamē.
  • 4. pavamē tavirppatu sākā varamum payappatunal
    tavamē purintavark kiṉpan taruvatu tāṉtaṉakkē
    uvamē yamāṉa toḷiōṅku kiṉṟa toḷiruñsutta
    sivamē niṟaikiṉṟa tuttara ñāṉa sitamparamē.
  • 5. ottā raiyumiḻin tāraiyum nērkaṇ ṭuvakkaoru
    mittārai vāḻvippa tēṟṟārk kamutam viḷampiiṭu
    vittāraik kāppatu sittāṭu kiṉṟatu mētiṉimēl
    settārai mīṭkiṉṟa tuttara ñāṉa sitamparamē.
  • 6. ettālum mikka teṉakkaruḷ īntatel lāmumvalla
    sittāṭal seykiṉṟa tellā ulakum seḻikka vaitta
    tittā raṇikkaṇi āyatu vāṉtoḻaṟ kēṟṟateṅkum
    settāl eḻuppuva tuttara ñāṉa sitamparamē.
  • 7. kuruneṟik kēeṉṉaik kūṭṭik koṭuttatu kūṟaritām
    peruneṟik kēseṉṟa pērkkuk kiṭaippatu pēyulakak
    karuneṟik kēṟṟavar kāṇaṟ kariyatu kāṭṭukiṉṟa
    tiruneṟik kēṟkiṉṟa tuttara ñāṉa sitamparamē.
  • 8. kollā neṟiyatu kōṭā nilaiyatu kōpamilār
    sollāl uvantatu suttasaṉ mārkkan tuṇintatula
    kellām aḷippa tiṟantāl eḻuppuva tētamoṉṟum
    sellā vaḷattiṉa tuttara ñāṉa sitamparamē.
  • 9. kāṇāta kāṭsikaḷ kāṭṭuvik kiṉṟatu kālamellām
    vīṇāḷ kaḻippavark keytari tāṉatu veñsiṉattāl
    kōṇāta neñsil kulāviniṟ kiṉṟatu kūṭiniṉṟu
    sēṇāṭar vāḻttuva tuttara ñāṉa sitamparamē.
  • 10. solvanta vēta muṭimuṭi mītil tulaṅkuvatu
    kalvanta neñsiṉar kāṇaṟ kariyatu kāmamilār
    nalvan taṉaiseya naṇṇiya pēṟatu naṉṟeṉakkē
    selvantan tāṭkoṇṭa tuttara ñāṉa sitamparamē.
  • 11. ēkānta māki veḷiyāy iruntatiṅ keṉṉaimuṉṉē
    mōkānta kārattiṉ mīṭṭateṉ neñsa muyaṅkirumpiṉ
    mākānta māṉatu valviṉai tīrtteṉai vāḻvitteṉṟaṉ
    tēkānta nīkkiya tuttara ñāṉa sitamparamē.

உத்திரஞானசிதம்பர மாலை // உத்திரஞானசிதம்பர மாலை

No audios found!