திருமுறைகள்

Thirumurai

1
2
3
4
5
6
talaivi talaivaṉ seyalait tāyk kuraittal
talaivi talaivaṉ seyalait tāyk kuraittal
naṟṟāy sevilikkuk kūṟal
naṟṟāy sevilikkuk kūṟal
Sixth Thirumurai

078. talaivi varuntal
talaivi varuntal

    eṇsīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. paruvamilāk kuṟaiyālō pakutivakai yālō
    paḻakkamilā maiyiṉālō paṭiṟṟuviṉai yālō
    iruvakaimā yaiyiṉālō āṇavatti ṉālō
    eṉṉālō piṟarālō etaṉālō aṟiyēṉ
    saruvaloḻin teṉmaṉamām pāṅkipakai yāṉāḷ
    taṉittaparai eṉumvaḷartta tāyummukam pārāḷ
    niruvamaṭap peṇkaḷelām valatukoḻik kiṉṟār
    nipuṇareṅkaḷ naṭarāyar niṉaivaiaṟin tilaṉē.
  • 2. ampalattē tirunaṭañsey aṭimalareṉ muṭimēl
    aṇintiṭamuṉ silasoṉṉēṉ ataṉālō aṉṟi
    empalattē emmiṟaivaṉ eṉṉaimaṇam purivāṉ
    eṉṟusoṉṉēṉ itaṉālō etaṉālō aṟiyēṉ
    vampisaittēṉ eṉaeṉatu pāṅkipakai yāṉāḷ
    vaḷartteṭutta taṉittāyum malarntumukam pārāḷ
    nimpamarak kaṉiyāṉār maṟṟaiyarkaḷ ellām
    nipuṇareṅkaḷ naṭarāyar niṉaivaiaṟin tilaṉē.
  • 3. kaṇṇuṟaṅkēṉ uṟaṅkiṉumeṉ kaṇavaroṭu kalakkum
    kaṉavaṉṟi ilaieṉṟēṉ ataṉālō aṉṟi
    eṇṇuṟaṅkā nilavilavar irukkumiṭam pukuvēṉ
    eṉṟuraittēṉ itaṉālō etaṉālō aṟiyēṉ
    peṇṇaṭaṅkāḷ eṉattōḻi pēsimukaṅ kaṭuttāḷ
    peruntayavāl vaḷarttavaḷum varuntayalāḷ āṉāḷ
    maṇṇaṭaṅkāp paḻikūṟi maṟṟavarkaḷ iruntār
    vaḷḷalnaṭa rāyartiru vuḷḷamaṟin tilaṉē.
  • 4. ellāñsey vallaturai eṉkaṇavar eṉṟāl
    eṉakkumoṉṟu niṉakkumoṉṟā eṉṟaata ṉālō
    illāmai eṉakkillai ellārkkun taruvēṉ
    eṉṟusoṉṉēṉ itaṉālō etaṉālō aṟiyēṉ
    kallārpōl eṉṉaimukam kaṭuttuniṉṟāḷ pāṅki
    kaḷitteṭuttu vaḷarttavaḷum kalantaṉaḷaṅ kuṭaṉē
    sellāmai silapukaṉṟu sirikkiṉṟār maṭavār
    sittarnaṭa rāyartiruch sittamaṟin tilaṉē.
  • 5. ichsaielām vallaturai eṉṉaimaṇam purintār
    ēṭieṉak kiṇaievarkaḷ eṉṟaata ṉālō
    echsamayat tēvaraiyum iṉimatikka māṭṭēṉ
    eṉṟusoṉṉēṉ itaṉālō etaṉālō aṟiyēṉ
    nachsumarak kaṉipōlē pāṅkimaṉaṅ kasantāḷ
    nayanteṭuttu vaḷarttavaḷum kayanteṭuppup pukaṉṟāḷ
    achsamilāḷ ivaḷeṉṟē alaruraittār maṭavār
    aṇṇalnaṭa rāyartiru eṇṇamaṟin tilaṉē.
  • 6. vañsamilāt talaivarukkē mālaiyiṭṭēṉ ellā
    vāḻvumeṉṟaṉ vāḻveṉṟēṉ ataṉālō aṉṟi
    eñsaluṟēṉ maṟṟavarpōl iṟantupiṟan tuḻalēṉ
    eṉṟusoṉṉēṉ itaṉālō etaṉālō aṟiyēṉ
    añsumukaṅ kāṭṭiniṉṟāḷ pāṅkieṉai vaḷartta
    aṉṉaiyumap paṭiyāki eṉṉaimukam pārāḷ
    neñsuratta peṇkaḷelām nīṭṭinakaik kiṉṟār
    niruttarnaṭa rāyartiruk karuttaiaṟin tilaṉē.
  • 7. aṉṉamuṇa aḻaittaṉarnāṉ āṭummala raṭittēṉ
    aruntukiṉṟēṉ eṉauraittēṉ ataṉālō aṉṟi
    eṉṉuyirnā yakaṉoṭunāṉ aṇaiyumiṭam eṅkē
    eṉṟuraittēṉ itaṉālō etaṉālō aṟiyēṉ
    tuṉṉuneṟik korutuṇaiyām tōḻimaṉaṅ kasantāḷ
    tuṇinteṭuttu vaḷarttavaḷum sōrntamukam āṉāḷ
    neṉṉalotta peṇkaḷelāṅ kūṭinakaik kiṉṟār
    nipuṇareṅkaḷ naṭarāyar niṉaivaiaṟin tilaṉē.
  • 8. potunaṭañsey turaimukattē taḷataḷaeṉ ṟoḷirum
    puṉṉakaieṉ poruḷeṉṟēṉ ataṉālō aṉṟi
    ituvaraiyum varakkāṇēṉ taṭaiseytār evarō
    eṉappukaṉṟēṉ itaṉālō etaṉālō aṟiyēṉ
    putumukaṅkoṇ ṭeṉatutaṉit tōḻimaṉan tirintāḷ
    purinteṭuttu vaḷarttavaḷum putumaisila pukaṉṟāḷ
    matuvukantu kaḷittavarpōl peṇkaḷnoṭik kiṉṟār
    vaḷḷalnaṭa rāyartiru vuḷḷamaṟin tilaṉē.
  • 9. kaṇkalanta kaḷvareṉṉaik kaikalanta taruṇam
    karaṇamaṟin tilaṉeṉṟēṉ ataṉālō aṉṟi
    eṇkalanta pōkamelām sivapōkan taṉilē
    iruntateṉṟēṉ itaṉālō etaṉālō aṟiyēṉ
    viṇkalanta matimukantāṉ vēṟupaṭṭāḷ pāṅki
    viyanteṭuttu vaḷarttavaḷum vēṟusila pukaṉṟāḷ
    paṇkalanta moḻimaṭavār paḻikūṟa lāṉār
    pattarpukaḻ naṭarāyar sittamaṟin tilaṉē.
  • 10. māṭamisai ōṅkunilā maṇṭapattē makiḻntēṉ
    vaḷḷaloṭu nāṉeṉṟēṉ ataṉālō aṉṟi
    īṭaṟiyāch sukampukala eṉṉālē muṭiyā
    teṉṟuraittēṉ itaṉālō etaṉālō aṟiyēṉ
    ēṭaviḻpūṅ kuḻaṟkōtait tōḻumukam pularntāḷ
    eṉaieṭuttu vaḷarttavaḷum irakkamilāḷ āṉāḷ
    nāṭaṟiyap peṇkaḷelāṅ kūṭinakaik kiṉṟār
    nallanaṭa rāyarkarut tellaiaṟin tilaṉē.
  • 11. kaṟpūram maṇakkiṉṟa teṉmēṉi muḻutum
    kaṇavarmaṇam atuveṉṟēṉ ataṉālō aṉṟi
    iṟpūvai aṟiyumaṭi naṭantavaṇṇam ellām
    eṉṟuraittēṉ itaṉālō etaṉālō aṟiyēṉ
    poṟpūviṉ mukamviyarttāḷ pāṅkiava ḷuṭaṉē
    purinteṭuttu vaḷarttavaḷum karintamukam paṭaittāḷ
    soṟpūvait toṭukkiṉṟār kālkaḷkaḷai yātē
    tuṉṉunaṭa rāyarkarut tellaiaṟin tilaṉē.
  • 12. maṉṉutiruch sapainaṭuvē maṇavāḷa ruṭaṉē
    vaḻakkāṭi valatupeṟṟēṉ eṉṟaata ṉālō
    iṉṉumavar vataṉaiḷa nakaikāṇach selvēṉ
    eṉṟusoṉṉēṉ itaṉālō etaṉālō aṟiyēṉ
    miṉṉumiṭaip pāṅkioru vitamāka naṭantāḷ
    mikapparivāl vaḷarttavaḷum veytuyirttup pōṉāḷ
    aṉṉanaṭaip peṇkaḷelām siṉṉamoḻi pukaṉṟār
    attarnaṭa rāyartiruch sittamaṟin tilaṉē.
  • 13. kaḷḷuṇṭāḷ eṉappukaṉṟīr kaṉakasapai naṭuvē
    kaṇṭatalāl uṇṭatilai eṉṟaata ṉālō
    eḷḷuṇṭa maṟṟavarpōl eṉṉainiṉai yātīr
    eṉṟuraittēṉ itaṉālō etaṉālō aṟiyēṉ
    uḷḷuṇṭa makiḻchsielām uvaṭṭiniṉṟāḷ pāṅki
    uvantuvaḷart tavaḷumeṉpāl sivantakaṇṇaḷ āṉāḷ
    tuḷḷuṇṭa peṇkaḷelām sūḻntunoṭik kiṉṟār
    suttarnaṭa rāyartiruch sittamaṟin tilaṉē.
  • 14. kārikaiyīr ellīrum kāṇavammiṉ eṉatu
    kaṇavaraḻa kiṉaieṉṟēṉ ataṉālō aṉṟi
    ērikavāt tiruvuruvai eḻutamuṭi yātē
    eṉṟusoṉṉēṉ itaṉālō etaṉālō aṟiyēṉ
    kārikavāk kuḻalsōrak kaṭutteḻuntāḷ pāṅki
    kaṇpoṟuttu vaḷarttavaḷum puṇpoṟuttāḷ uḷattē
    nērikavāp peṇkaḷmoḻip pōrikavā teṭuttār
    niruttarnaṭa rāyartiruk karuttaiaṟin tilaṉē.
  • 15. kaṇṇēṟu paṭumeṉanāṉ añsukiṉṟēṉ eṉatu
    kaṇavarvaṭi vatukāṇaṟ keṉṟaata ṉālō
    eṇṇāta maṉattavarkaḷ kāṇaviḻai kiṉṟār
    eṉṟuraittēṉ itaṉālō etaṉālō aṟiyēṉ
    naṇṇāril kaṭuttamukam tōḻipeṟṟāḷ avaḷai
    nalkieṉai vaḷarttavaḷum malkiyavaṉ paṭuttāḷ
    peṇṇāyam palapalavum pēsukiṉṟār iṅkē
    periyanaṭa rāyaruḷḷap piriyamaṟin tilaṉē.
  • 16. kaṟpūram koṇarntuvammiṉ eṉkaṇavar vantāl
    kaṇṇechsil kaḻikkaeṉṟēṉ ataṉālō aṉṟi
    eṟpūta nilaiyavartam tiruvaṭittā maraikkīḻ
    eṉṟusoṉṉēṉ itaṉālō etaṉālō aṟiyēṉ
    vaṟpūta vaṉampōṉṟāḷ pāṅkiyavaḷ taṉaimuṉ
    makiḻntupeṟṟiṅ keṉaivaḷarttāḷ viṉaivaḷarttāḷ āṉāḷ
    viṟpūoḷ nutalmaṭavār soṟpōrsey kiṉṟār
    viṇṇilavu naṭarāyar eṇṇamaṟin tilaṉē.
  • 17. maṉaiaṇainta malaraṇaimēl eṉaiaṇainta pōtu
    vaṭivusuka vaṭivāṉēṉ eṉṟaata ṉālō
    iṉaivaṟiyēṉ muṉpurinta peruntavameṉ pukalvēṉ
    eṉṟuraittēṉ itaṉālō etaṉālō aṟiyēṉ
    puṉaimukamōr karimukamāyp poṅkiniṉṟāḷ pāṅki
    puḻuṅkumaṉat tavaḷāki aḻuṅkukiṉṟāḷ sevili
    paṉaiyularnta ōlaieṉap peṇkaḷolik kiṉṟār
    paṇṇavareṉ naṭarāyar eṇṇamaṟin tilaṉē.
  • 18. tāḻkuḻalīr eṉaichsaṟṟē taṉikkaviṭṭāl eṉatu
    talaivaraikkāṇ kuvaleṉṟēṉ ataṉālō aṉṟi
    ēḻkaṭaliṟ peritaṉṟō nāṉpeṟṟa iṉpam
    eṉṟuraittēṉ itaṉālō etaṉālō aṟiyēṉ
    kūḻkotippa teṉakkotittāḷ pāṅkieṉai vaḷartta
    kōtaimaruṇ ṭāṭukiṉṟa pētaieṉal āṉāḷ
    sūḻmaṭantai mārkaḷelām tūṟṟinakaik kiṉṟār
    suttarnaṭa rāyartiruch sittamaṟin tilaṉē.
  • 19. taṉittalaivar varukiṉṟa taruṇamitu maṭavīr
    taṉikkaeṉai viṭumiṉeṉṟēṉ ataṉālō aṉṟi
    iṉittasuvai ellāmeṉ kaṇavaraṭich suvaiyē
    eṉṟuraittēṉ itaṉālō etaṉālō aṟiyēṉ
    paṉittakuḷir kālattē saṉittasalam pōṉṟāḷ
    pāṅkieṉai vaḷarttavaḷum tūṅkumukaṅ koṇṭāḷ
    kaṉittapaḻam viṭuttumiṉṉār kāytiṉṉu kiṉṟār
    karuttarnaṭa rāyartiruk karuttaiaṟin tilaṉē.
  • 20. arumpoṉaṉai yāreṉatu turaivarumōr samayam
    akalaniṉmiṉ aṇaṅkaṉaiyīr eṉṟaata ṉālō
    irumpumaṇam āṉālum iḷakiviṭuṅ kaṇṭāl
    eṉṟuraittēṉ itaṉālō etaṉālō aṟiyēṉ
    karumpaṉaiyāḷ pāṅkiyumnāyk kaṭukaṉaiyāḷ āṉāḷ
    kaḷitteṉṉai vaḷarttavaḷum puḷittiṉṟāḷ ottāḷ
    virumpukiṉṟa peṇkaḷelām arumpukiṉṟār alartāṉ
    vittakareṉ naṭarāyar sittamaṟin tilaṉē.
  • 21. maṇavāḷar varukiṉṟa taruṇamitu maṭavīr
    maṟaintirumiṉ nīvireṉṟēṉ ataṉālō aṉṟi
    eṇamētu numakkeṉaittāṉ yārtaṭukkak kūṭum
    eṉṟuraittēṉ itaṉālō etaṉālō aṟiyēṉ
    kuṇanīṭu pāṅkiavaḷ emmiṟaiyai niṉaiyār
    kuṇaṅkoṇṭāḷ vaḷarttavaḷum paṇamviṇṭāḷ āṉāḷ
    maṇanīṭu kuḻaṉmaṭavār kuṇanīṭu kiṉṟār
    vaḷḷalnaṭa rāyartiru vuḷḷamaṟin tilaṉē.
  • 22. pativarumōr taruṇamitu nīviravar vaṭivaip
    pārppataṟkut taramillīr eṉṟaata ṉālō
    etilumeṉak kichsaiillai avaraṭikkaṇ allāl
    eṉṟuraittēṉ itaṉālō etaṉālō aṟiyēṉ
    matimukattāḷ pāṅkioru vitimukattāḷ āṉāḷ
    makiḻnteṉṉai vaḷarttavaḷum ikaḻntupala pukaṉṟāḷ
    tutiseymaṭa mātarelām satiseyvār āṉār
    suttarnaṭa rāyartiruch sittamaṟin tilaṉē.
  • 23. maṉṟāṭuṅ kaṇavartiru vārttaiaṉṟi umatu
    vārttaieṉṟaṉ sevikkēṟā teṉṟaata ṉālō
    iṉṟāvi aṉṉavarkkut taṉittaiṭaṅ kāṇēṉ
    eṉṟuraittēṉ itaṉālō etaṉālō aṟiyēṉ
    muṉṟāṉai aviḻntuviḻa muṭukinaṭak kiṉṟāḷ
    mutaṟpāṅki vaḷarttavaḷum matarppuṭaṉsel kiṉṟāḷ
    oṉṟāta maṉappeṇkaḷ veṉṟāriṉ aṭuttār
    oruttanaṭa rāyartiruk karuttaiaṟin tilaṉē.
  • 24. kūṭiyaeṉ kaṇavareṉaik kūṭāmaṟ kalaikkak
    kūṭuvatō nummālē eṉṟaata ṉālō
    ēṭieṉai aṟiyārō sapaikkuvaru vārō
    eṉṟuraittēṉ itaṉālō etaṉālō aṟiyēṉ
    nāṭiyaeṉ pāṅkimaṉa mūṭiniṉṟu pōṉāḷ
    naṇṇieṉai vaḷarttavaḷum eṇṇiyavā ṟisaittāḷ
    tēṭiyaā yaṅkaḷelām kūṭiuraik kiṉṟār
    tiruttarnaṭa rāyartiruk karuttaiaṟin tilaṉē.

தலைவி வருந்தல் // தலைவி வருந்தல்

No audios found!