திருமுறைகள்

Thirumurai

1
2
3
4
5
6
ampalavāṇar varukai
ampalavāṇar varukai
ampalavāṇar āṭavarukai
ampalavāṇar āṭavarukai
Sixth Thirumurai

114. ampalavāṇar aṇaiyavarukai
ampalavāṇar aṇaiyavarukai

    sintu
    tiruchsiṟṟampalam
    pallavi
  • 1. aṇaiyavā rīr eṉṉai aṇaiyavā rīr
    aṇivaḷar311 siṟ ṟampalattīr aṇaiyavā rīr.
  • kaṇṇikaḷ
  • 2. iyaṟkaiuṇmai vaṭiviṉarē aṇaiyavā rīr
    ellāmsey vallavarē aṇaiyavā rīr
    iyaṟkaiviḷak kattavarē aṇaiyavā rīr
    ellārkkum nallavarē aṇaiyavā rīr
    iyaṟkaiiṉpa māṉavarē aṇaiyavā rīr
    iṟaimaiyelām uṭaiyavarē aṇaiyavā rīr
    iyaṟkainiṟai vāṉavarē aṇaiyavā rīr
    eṉṉuṭaiya nāyakarē aṇaiyavā rīr. aṇaiyavā rīr
  • 3. ulakamellām uṭaiyavarē aṇaiyavā rīr
    uṇmaiuraik kiṉṟavarē aṇaiyavā rīr
    kalakamaṟut tāṇṭavarē aṇaiyavā rīr
    kaṇṇaṉaiya kātalarē aṇaiyavā rīr
    alakaṟiyāp perumaiyarē aṇaiyavā rīr
    aṟputappoṟ sōtiyarē aṇaiyavā rīr
    ilakusapā patiyavarē aṇaiyavā rīr
    eṉṉuṭaiya nāyakarē aṇaiyavā rīr. aṇaiyavā rīr
  • 4. potuvilnaṭik kiṉṟavarē aṇaiyavā rīr
    poṟpuṭaiya puṇṇiyarē aṇaiyavā rīr
    matuviliṉik kiṉṟavarē aṇaiyavā rīr
    maṉṉiyaeṉ maṉṉavarē aṇaiyavā rīr
    vituviṉamu tāṉavarē aṇaiyavā rīr
    meyyuraitta vittakarē aṇaiyavā rīr
    itutaruṇam iṟaiyavarē aṇaiyavā rīr
    eṉṉuṭaiya nāyakarē aṇaiyavā rīr. aṇaiyavā rīr
  • 5. viṉaimālai nīttavarē aṇaiyavā rīr
    vētamuṭip poruḷavarē aṇaiyavā rīr
    aṉaimālaik kāttavarē aṇaiyavā rīr
    aruṭperuñsō tippatiyīr aṇaiyavā rīr
    puṉaimālai vēyntavarē aṇaiyavā rīr
    potuvilniṟai pūraṇarē aṇaiyavā rīr
    eṉaimālai yiṭṭavarē aṇaiyavā rīr
    eṉṉuṭaiya nāyakarē aṇaiyavā rīr. aṇaiyavā rīr
  • 6. siṟuvayatil eṉaiviḻaintīr aṇaiyavā rīr
    sittasikā maṇiyēnīr aṇaiyavā rīr
    uṟuvayatiṅ kitutaruṇam aṇaiyavā rīr
    uṇmaisoṉṉa uttamarē aṇaiyavā rīr
    poṟumaimika uṭaiyavarē aṇaiyavā rīr
    poyyāta vāsakarē aṇaiyavā rīr
    iṟutitavirt tāṇṭavarē aṇaiyavā rīr
    eṉṉuṭaiya nāyakarē aṇaiyavā rīr. aṇaiyavā rīr
  • 7. sātimatan tavirttavarē aṇaiyavā rīr
    taṉittalaimaip perumpatiyīr aṇaiyavā rīr
    ātiyantam illavarē aṇaiyavā rīr
    āraṇaṅkaḷ pōṟṟaniṉṟīr aṇaiyavā rīr
    ōtiyuṇar variyavarē aṇaiyavā rīr
    uḷḷapaṭi uraittavarē aṇaiyavā rīr
    ītisainta taruṇamiṅkē aṇaiyavā rīr
    eṉṉuṭaiya nāyakarē aṇaiyavā rīr. aṇaiyavā rīr
  • 8. aṉpāṭṭai viḻaintavarē aṇaiyavā rīr
    aruṭsōti vaṭiviṉarē aṇaiyavā rīr
    tuṉpāṭṭai oḻittavarē aṇaiyavā rīr
    turiyaniṟai periyavarē aṇaiyavā rīr
    piṉpāṭṭuk kālaiyitē aṇaiyavā rīr
    pichsēṟṟu kiṉṟavarē aṇaiyavā rīr
    eṉpāṭṭai ēṟṟavarē aṇaiyavā rīr
    eṉṉuṭaiya nāyakarē aṇaiyavā rīr. aṇaiyavā rīr
  • 9. araikkaṇamum tariyēṉnāṉ aṇaiyavā rīr
    āṇaiummēl āṇaieṉṉai aṇaiyavā rīr
    puraikkaṇaṅkaṇ ṭaṟiyēṉnāṉ aṇaiyavā rīr
    poṉmēṉip puṇṇiyarē aṇaiyavā rīr
    varaikkaṇañsey vittavarē aṇaiyavā rīr
    maṉṟilnaṭik kiṉṟavarē aṇaiyavā rīr
    iraikkaṇavu taruṇamitē aṇaiyavā rīr
    eṉṉuṭaiya nāyakarē aṇaiyavā rīr. aṇaiyavā rīr
  • 10. karuṇainaṭañ seypavarē aṇaiyavā rīr
    kaṇmaṇiyil kalantavarē aṇaiyavā rīr
    aruḷniṟaisiṟ sapaiyavarē aṇaiyavā rīr
    aṉparkuṟai tīrttavarē aṇaiyavā rīr
    taruṇamitu virainteṉṉai aṇaiyavā rīr
    sattiyarē nittiyarē aṇaiyavā rīr
    iruḷniṟaintārk kaṟivariyīr aṇaiyavā rīr
    eṉṉuṭaiya nāyakarē aṇaiyavā rīr. aṇaiyavā rīr
  • 11. sēraummēl āsaikoṇṭēṉ aṇaiyavā rīr
    tiruvuḷamē aṟintatellām aṇaiyavā rīr
    āreṉakkiṅ kummaiyallāl aṇaiyavā rīr
    ayalaṟiyēṉ āṇaiummēl aṇaiyavā rīr
    īrakattēṉ allaiṅkē aṇaiyavā rīr
    eṉṉāsai poṅkukiṉṟa taṇaiyavā rīr
    ērakattē amarntaruḷvīr aṇaiyavā rīr
    eṉṉuṭaiya nāyakarē aṇaiyavā rīr. aṇaiyavā rīr
  • 12. kalantukoḷa vēṇṭukiṉṟēṉ aṇaiyavā rīr
    kātalpoṅku kiṉṟateṉṉai aṇaiyavā rīr
    pulantaṟiyēṉ viraikiṉṟēṉ aṇaiyavā rīr
    puṇarvataṟkut taruṇamitē aṇaiyavā rīr
    alantaviṭat taruḷkiṉṟīr aṇaiyavā rīr
    araikkaṇamum iṉittariyēṉ aṇaiyavā rīr
    ilantainaṟuṅ kaṉiyaṉaiyīraṇaiyavā rīr
    eṉṉuṭaiya nāyakarē aṇaiyavā rīr.
  • 13. aṇaiyavā rīreṉṉai aṇaiyavā rīr
    aṇivaḷar312 siṟ ṟampalattīr aṇaiyavā rīr.

    • 311. aṇikiḷar - mutaṟpatippu, po. su., pi. irā., sa. mu. ka.
    • 312. aṇikiḷar - mutaṟpatippu., po. su., pi. irā., sa. mu. ka.

அம்பலவாணர் அணையவருகை // அம்பலவாணர் அணையவருகை