திருமுறைகள்

Thirumurai

1
2
3
4
5
6
kaiyaṭai muṭṭaṟ kiraṅkal
kaiyaṭai muṭṭaṟ kiraṅkal
nāḷ avampaṭāmai vēṇṭal
nāḷ avampaṭāmai vēṇṭal
Fifth Thirumurai

036. aṭiyārpaṇi aruḷavēṇṭal
aṭiyārpaṇi aruḷavēṇṭal

    kaṭṭaḷaik kalittuṟai
    tiruchsiṟṟampalam
  • 1. eppā lavarum iṟaiñsum taṇikai iruntaruḷeṉ
    appāuṉ poṉṉaṭik keṉneñ sakamiṭa mākkimikka
    veppāṉa nañsaṉa vañsakar pāṟselum ventuyarnīt
    tippāril niṉaṭi yārkkēval seyya eṉakkaruḷē.
  • 2. eyyā taruḷtaṇi kāsalam mēviya eṉarumai
    aiyā niṉatu tiruvaṭi ēttiaṉ ṟōayaṉum
    seyyāḷ maruvum puyaṉuṭait tēvaṉum sēṇavaṉum
    naiyāta āyuḷum selvamum vaṇmaiyum naṇṇiṉarē.
  • 3. vāḷāruṅ kaṇṇiyar māyaiyai nīkki malikaraṇak
    kōḷākum vātaṉai nīttumeyñ ñāṉak kuṟikoṭuniṉ
    tāḷākum nīḻal atusārntu niṟkat takuntatiru
    nāḷākum nāḷenta nāḷaṟi yēṉtaṇi kāsalaṉē.
  • 4. ūṉpārkkum ivvuṭaṟ poymaiyait tērtal oḻintavamē
    māṉpārkkum kaṇṇiyar maiyalil vīḻum mayakkamaṟṟē
    tēṉpārkkum sōlait taṇikā salattuṉ tiruaḻakai
    nāṉpārkkum nāḷenta nāḷmayil ēṟiya nāyakaṉē.
  • 5. eṉṉē kuṟainamak kēḻaineñ sēmayil ēṟivarum
    maṉṉē eṉaneṭu mālum piramaṉum vāḻttiniṟkum
    taṉṉēr taṇikait taṭamalai vāḻumnaṟ ṟantaiaruḷ
    poṉṉēr tiruvaṭip pōtukaṇ ṭāynam pukaliṭamē.
  • 6. pētaineñ sēeṉṟaṉ piṉpōn tiṭutiip pēyulaka
    vātaiañ sēlpoṟi vāykkalaṅ kēliṟai yummayaṅkēl
    pōtaiyeñ sēltaṇi kāsalam pōyap poruppamarnta
    tātaiañ sēvaṭik kīḻkkuṭi yākat tayaṅkuvamē.

அடியார்பணி அருளவேண்டல் // அடியார்பணி அருளவேண்டல்