திருமுறைகள்

Thirumurai

1
2
3
4
5
6
ampalattarasē
ampalattarasē
sūtumaṉṉu mintaiyē
sūtumaṉṉu mintaiyē
Sixth Thirumurai

135. pōkam sukapōkam
pōkam sukapōkam

    sintu
    tiruchsiṟṟampalam
  • 1. pōkam sukapōkam sivapōkam atunittiyam
    ēkam sivamēkam sivamēkam itusattiyam.
  • 2. nalamaṅkalam uṟumampala naṭaṉamatu naṭaṉam
    palanaṉkaruḷ sivasaṅkara paṭaṉamatu paṭaṉam.
  • 3. sūtumaṉṉum intaiyē sūṭaleṉṉa vintaiyē
    kōtuviṇṭa sintaiyē kōyilkoṇṭa tantaiyē.
  • 4. aṉpumuntu sintaiyē ampalaṅkoḷ vintaiyē
    iṉpameṉpaṉ entaiyē entaitantai tantaiyē.
  • 5. ñāṉasitti purattaṉē nātasatti parattaṉē
    vāṉamotta tarattaṉē vātavittai varattaṉē.
  • 6. nīeṉṉappaṉ allavā niṉakkumiṉṉañ sollavā
    tāyiṉmikka nallavā sarvasitti vallavā.
  • 7. palattiltaṉṉam palattilpoṉṉam palattiltuṉṉum nalattaṉē
    palattilpaṉṉum parattiltuṉṉum parattilmaṉṉum kulattaṉē.
  • 8. āyavāya nēyañēya māyañāya vātiyē
    tūyavāya kāyatēya tōyamēya jōtiyē.
  • 9. ātavāta vētakīta vātavāta vātiyē
    sūtavāta pātanāta sūtajāta jōtiyē.
  • 10. aṅkasaṅka maṅkaipaṅka ātiāti ātiyē
    tuṅkapuṅka aṅkaliṅka jōtijōti jōtiyē.
  • 11. attamutta attamutta ātiāti ātiyē
    suttasitta saptanirtta jōtijōti jōtiyē.
  • 12. añsalañsal eṉṟuvanteṉ neñsamarnta kuḻakaṉē
    vañsanañsam uṇṭakaṇṭa maṉṟuḷniṉṟa aḻakaṉē.
  • 13. toṇṭarkaṇṭu kaṇṭumoṇṭu koṇṭuḷuṇṭa iṉpaṉē
    aṇṭaraṇṭam uṇṭaviṇṭu toṇṭumaṇṭum aṉpaṉē.
  • 14. kantatonta pantasintu sintavanta kālamē
    entaenta santamuntu mantavanta kōlamē.
  • 15. eṉṟumeṉṟiṉ oṉṟumaṉṟuḷ naṉṟuniṉṟa īsaṉē
    oṉṟumoṉṟum oṉṟumoṉṟum oṉṟateṉṟa tēsaṉē.
  • 16. eṭṭaeṭṭi oṭṭaoṭṭum iṭṭatiṭṭa kīrttiyē
    aṭṭavaṭṭam naṭṭamiṭṭa siṭṭavaṭṭa mūrttiyē.
  • 17. sērikāra sāravāra sīrakāra ūraṉē
    ōrukāra tēratīra vāravāra tūraṉē.
  • 18. veyyanoyya naiyanaiya meypukaṉṟa tuyyaṉē
    aiyaraiya naiyumvaiyam uyyaniṉṟa aiyaṉē.
  • 19. pāsanāsa pāpanāsa pātatēsa īsaṉē
    vāsavāsa tāsarnēsa vāsakāsa pēsaṉē.
  • 20. uriyaturiya periyaveḷiyil oḷiyiloḷisey naṭaṉaṉē
    piriyaariya piriyamuṭaiya periyaritaya paṭaṉaṉē.
  • 21. akilapuvaṉa uyirkaḷtaḻaiya apayamutavum amalaṉē
    ayaṉumariyum araṉummakiḻa aruḷumnaṭaṉa vimalaṉē.
  • 22. akaraukara makaravakara amutasikara saraṇamē
    aparasapara amaṉasamaṉa amalanimala saraṇamē.
  • 23. takarakakaṉa naṭaṉakaṭaṉa sakaḷavakaḷa saraṇamē
    sakuṇanikuṇa sakamanikama sakitavikita saraṇamē.
  • 24. aṉakavaṉaja amitaamirta akalaakila saraṇamē
    atulavaṉata asutavasala anilavaṉala saraṇamē.
  • 25. taṉakakaṉaka sapaiyaapaya saratavarata saraṇamē
    saturasatara sakasasarita taruṇasaraṇa saraṇamē.
  • 26. uḷamumuṇarvum uyirumoḷira oḷirumoruva saraṇamē
    uruviṉuruvum uruvuḷuruvum uṭaiyatalaiva saraṇamē.
  • 27. iḷakumitaya kamalamataṉai iṟaikoḷiṟaiva saraṇamē
    irumaiorumai nalamumaruḷum iṉiyasamuka saraṇamē.
  • 28. aṭiyumnaṭuvum muṭiyumaṟiya ariyaperiya saraṇamē
    aṭiyaritaya veḷiyilnaṭaṉam atuseyatipa saraṇamē.
  • 29. oṭivilkaruṇai amutamutavum upalavaṭiva saraṇamē
    ulakamuḻutum uṟaiyaniṟaiyum upayasaraṇa saraṇamē.
  • 30. aṟivuḷaṟiyum aṟivaiaṟiya aruḷumnimala saraṇamē
    avasamuṟumey yaṭiyaritayam amarumamala saraṇamē.
  • 31. eṟivilulakil342 uyiraiuṭalil iṇaiseyiṟaiva saraṇamē
    eṉaiyumoruvaṉ eṉavuḷuṇarum eṉatutalaiva saraṇamē.
  • 32. niṉaiyumniṉaivu kaṉiyaiṉiya niṟaivutaruka saraṇamē
    niṉaiyumeṉaiyum orumaipuriyum neṟiyilniṟuvu saraṇamē.
  • 33. vaṉaiyumatura amutauṇavu maliyautavu saraṇamē
    maruvusapaiyil naṭaṉavarata varukavaruka saraṇamē.
  • 34. niṉaikkilneñsam iṉikkumeṉṟa niruttamaṉṟil oruttaṉē
    niṉaikkumaṉpar nilaikkaniṉṟu poruttukiṉṟa karuttaṉē.
  • 35. mayaṅkineñsu kalaṅkiniṉṟu malaṅkiṉēṉai āṇṭavā
    vayaṅkiniṉṟu tulaṅkumaṉṟil ilaṅkuñāṉa tāṇṭavā.
  • 36. kaḷaṅkavāta kaḷaṅkoḷsūtar uḷaṅkoḷāta pātaṉē
    kaḷaṅkilāta uḷaṅkoḷvāruḷ viḷaṅkuñāṉa nātaṉē.
  • 37. taṭuttamalattaik keṭuttunalattaik koṭuttakaruṇait tantaiyē
    taṉittanilattil iṉittakulattil kuṉittaaṭikoḷ entaiyē.
  • 38. echsanīṭṭi vichsaikāṭṭi ichsaiūṭṭum iṉpaṉē
    achsamōṭṭi achsunāṭṭi vaichsuḷāṭṭum aṉpaṉē.
  • 39. sapāsivā mahāsivā sakāsivā sikāsivā
    satāsivā satāsivā satāsivā satāsivā.
  • 40. vāsivā satāsivā mahāsivā tayāsivā
    vāsivā sivāsivā sivāsivā sivāsivā.

    • 342. irumaiulakil - mutaṟpatippu. po. su. patippu.

சிவபோகம் // போகம் சுகபோகம்