திருமுறைகள்

Thirumurai

1
2
3
4
5
6
aṉupava sitti
aṉupava sitti
sivayōka nilai
sivayōka nilai
Sixth Thirumurai

092. iṉpattiṟaṉ
iṉpattiṟaṉ

    eṇsīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. ulakupukaḻ tiruvamutam tiruchsiṟṟam palattē
    uṭaiyavariṉ ṟutaviṉarnāṉ uṇṭukuṟai tīrntēṉ
    ilakusiva pōkavaṭi vākimakiḻ kiṉṟēṉ
    iḷaippaṟiyēṉ tavippaṟiyēṉ iṭarseypasi aṟiyēṉ
    vilakalilāt tiruvaṉaiyīr nīvirelām posittē
    viraintuvammiṉ ampalattē viḷaṅkutiruk kūttiṉ
    alakaṟiyāt tiṟampāṭi āṭutumnām ituvē
    aruḷaṭaiyum neṟieṉavē tākamamārp paṉavē.
  • 2. mātavattāl nāṉpeṟṟa vāṉamutē eṉatu
    vāḻvēeṉ kaṇṇamarnta maṇiyēeṉ makiḻvē
    pōtavattāl kaḻittēṉai valintukalan tāṇṭa
    poṉṉēpoṉ ṉampalattē puṉitanaṭat tarasē
    tītavattaip piṟappituvē sivamākum piṟappāch
    seyvitteṉ avattaiyelām tīrttaperum poruḷē
    pūtalattē aṭichsiṟiyēṉ niṉatutiru vaṭikkē
    pukaḻmālai sūṭṭukiṉṟēṉ puṉaintukalan taruḷē.
  • 3. aḷantiṭuvē tākamattiṉ aṭiyumnaṭu muṭiyum
    appuṟamum appālum ataṉmēlum viḷaṅki
    vaḷarntiṭusiṟ ṟampalattē vayaṅkiyapē roḷiyē
    māṟṟaṟiyāp poṉṉēeṉ maṉṉēkaṇ maṇiyē
    taḷarntaeṉai akkaṇattē taḷarvoḻittā ṉantam
    tantaperun takaiyēeṉ taṉittataṉit tuṇaivā
    uḷantarusam matamāṉa paṇiiṭṭāy eṉakkē
    uṉpaṇiyē paṇiyallāl eṉpaṇivē ṟilaiyē.
  • 4. nāṭukalan tāḷkiṉṟōr ellārum viyappa
    naṇṇieṉai mālaiiṭṭa nāyakaṉē nāṭṭil
    īṭukarain tiṭaṟkaritām tiruchsiṟṟam palattē
    iṉpanaṭam purikiṉṟa iṟaiyavaṉē eṉainī
    pāṭukaeṉ ṉōṭukalan tāṭukaeṉ ṟeṉakkē
    paṇiiṭṭāy nāṉseyperum pākkiyameṉ ṟuvantēṉ
    kōṭutava ṟātuṉaināṉ pāṭutaṟkiṅ kēṟṟa
    kuṇapporuḷum ilakkiyamum koṭuttumakiḻn taruḷē.
  • 5. naṇpuṭaiyāy eṉṉuṭaiya nāyakaṉē eṉatu
    naluṟavē siṟsapaiyil naṭampuriyum talaivā
    eṇpuṭaiyā maṟaimuṭikkum eṭṭāniṉ pukaḻai
    yātaṟivēṉ pāṭukaeṉ ṟeṉakkēval iṭṭāy
    paṇpuṭainiṉ meyyaṉpar pāṭiyapē raṉpil
    paḻuttapaḻam pāṭṭiloru pāṭṭumaṟi yēṉē
    taṇpuṭainaṉ moḻittiraḷum354 suvaipporuḷum avaikkē
    takkaiyal ilakkiyamum tantaruḷvāy eṉakkē.
  • 6. paṇintaṭaṅkum maṉattavarpāl parintamarum patiyē
    pāṭukiṉṟōr uḷḷakattē kūṭukiṉṟa kuruvē
    kaṇintamaṟai palakōṭi ākamampal kōṭi
    kaṭavuḷniṉa taruṭpukaḻaik kaṇippataṟkup palakāl
    tuṇintutuṇin teḻunteḻuntu toṭarntutoṭarn taṭikaḷ
    sumantusuman tiḷaittiḷaittuch solliyaval laṉaveṉ
    ṟaṇintamoḻi māṟṟivali taṇintaeṉṟāl antō
    aṭiyēṉniṉ pukaḻuraikkal āvatuvō aṟintē.
  • 7. vitippavarkaḷ palakōṭi titippavarpal kōṭi
    mēlavarkaḷ orukōṭi viraintuvirain tuṉaiyē
    matippavarkaḷ ākiavar matiyālē palakāl
    matittumatit tavarmatipeṇ matiyāki alantē
    tutippatuvē nalameṉakkoṇ ṭiṟṟaivarai ēṟṟa
    soṟporuḷkaḷ kāṇātē suḻalkiṉṟār eṉṟāl
    kutippoḻiyā maṉachsiṟiya kuraṅkoṭuḻal kiṉṟēṉ
    kuṟitturaippēṉ eṉṉauḷam kūsukiṉṟa tarasē.
  • 8. oḷiyāki uḷoḷiyāy uḷoḷikkuḷ oḷiyāy
    oḷioḷiyiṉ oḷiyāyav oḷikkuḷumōr oḷiyāy
    veḷiyāki veḷiveḷiyāy veḷiyiṭaimēl veḷiyāy
    mēlveḷimēl peruveḷiyāyp peruveḷikkōr veḷiyāy
    aḷiyāki atuāki atuvumallā tāki
    appālāy appālum allatuvāy niṟaivām
    taḷiyāki ellāmāy viḷaṅkukiṉṟa ñāṉa
    sapaittalaivā niṉiyalaich sāṟṟuvatev vaṇamē.
  • 9. vākkoḻintu maṉamoḻintu matioḻintu matiyiṉ
    vātaṉaiyum oḻintaṟivāy vayaṅkiniṉṟa iṭattum
    pōkkoḻintum varavoḻintum pūraṇamāy atuvum
    pōṉapoḻu tuḷḷapaṭi pukaluvatep paṭiyō
    nīkkoḻinta niṟaivēmeyn nilaiyēeṉ ṉuṭaiya
    nēyamē āṉanta niruttamiṭum patiyē
    ēkkoḻintār uḷattirukkum iṟaiyēeṉ kuruvē
    ellāmāy allatumāy ilaṅkiyameyp poruḷē.
  • 10. eṉiyalē yāṉaṟiyēṉ ivvulakiṉ iyalōr
    eḷaḷavum tāṉaṟiyēṉ ellāmum uṭaiyōy
    niṉiyalai aṟivēṉō aṟintavaṉē pōla
    nikaḻttukiṉṟēṉ piḷḷaieṉa nilaippeyarpeṟ ṟiruntēṉ
    taṉiyalām taṉiñāṉa sapaittalaimaip patiyē
    sattiyaṉē nittiyaṉē tayānitiyē ulakam
    piṉiyalmā ṉiṭappiḷḷai pēchsiṉumōr paṟavaip
    piṟappiṉuṟum kiḷippiḷḷaip pēchsuvakkiṉ ṟatuvē.

    • 354. moḻittiṟaṉum - mutaṟpatippu., po. su., sa. mu. ka.

இன்பத்திறன் // இன்பத்திறன்

No audios found!