திருமுறைகள்

Thirumurai

1
2
3
4
5
6
pirārttaṉai mālai
pirārttaṉai mālai
seḻuñsuṭar mālai
seḻuñsuṭar mālai
Fifth Thirumurai

006. eṇṇap pattu
eṇṇap pattu

    aṟusīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam.
  • 1. aṇikoḷ vēluṭai aṇṇalē niṉtiru aṭikaḷai aṉpōṭum
    paṇiki lēṉakam urukiniṉ ṟāṭilēṉ pāṭilēṉ maṉamāyait
    taṇiki lēṉtirut taṇikaiyai niṉaikilēṉ sāminiṉ vaḻipōkat
    tuṇiki lēṉirun teṉseytēṉ pāviyēṉ tuṉpamum eñsēṉē.
  • 2. sēlpi ṭittavaṉ tantaiā tiyartoḻum teyvamē sivappēṟē
    mālpi ṭittavar aṟiyoṇāt taṇikaimā malaiamarn tiṭuvāḻvē
    vēlpi ṭittaruḷ vaḷḷalē yāṉsatur vētamum kāṇāniṉ
    kālpi ṭikkavum karuṇainī seyyavum kaṇṭukaṇ kaḷippēṉō.
  • 3. kaḷittu niṉtiruk kaḻaliṇai ēḻaiyēṉ kāṇpaṉō alataṉpai
    oḷittu vaṉtuyar uḻappaṉō iṉṉateṉ ṟuṇarntilēṉ aruṭpōtam
    teḷittu niṉṟiṭum tēsika vaṭivamē tēvarkaḷ paṇitēvē
    taḷirtta taṇpoḻil taṇikaiyil vaḷarsiva tāruvē mayilōṉē.
  • 4. mayiliṉ mītuvan taruḷtarum niṉtiru varaviṉuk ketirpārkkum
    seyali ṉēṉkarut tevvaṇam muṭiyumō terikilēṉ eṉseykēṉ
    ayiliṉ māmutal taṭintiṭum aiyaṉē āṟumā mukattēvē
    kayilai nērtirut taṇikaiam patitaṉil kantaṉeṉ ṟiruppōṉē.
  • 5. iruppu neñsakak koṭiyaṉēṉ piḻaitaṉai eṇṇuṟēl iṉivañsak
    karuppu kāvaṇam kāttaruḷ aiyaṉē karuṇaiam kaṭalēeṉ
    viruppuḷ ūṟiniṉ ṟōṅkiya amutamē vēluṭai emmāṉē
    taruppu kāiṉaṉ vilakuṟum taṇikaivāḻ sāntasaṟ kuṇakkuṉṟē.
  • 6. kuṉṟu nērpiṇit tuyariṉāl varuntiniṉ kuraikaḻal karutāta
    tuṉṟu vañsakak kaḷḷaṉēṉ neñsakat tuyaraṟut taruḷseyvāṉ
    iṉṟu māmayil mītiṉil ēṟiiv vēḻaimuṉ varuvāyēl
    naṉṟu naṉṟataṟ keṉsolvār taṇikaivāḻ nātaniṉ aṭiyārē.
  • 7. yārai yuntuṇai koṇṭilēṉ niṉaṭi iṇaituṇai allālniṉ
    pērai uṉṉivāḻn tiṭumpaṭi seyvaiyō pētuṟach seyvāyō
    pārai yumuyirp parappaiyum paṭaittaruḷ pakavaṉē ulakēttum
    sīrai uṟṟiṭum taṇikaiam kaṭavuḷniṉ tiruvuḷam aṟiyēṉē.
  • 8. uḷaṅkoḷ vañsaka neñsartam iṭamiṭar uḻantakam ulaivuṟṟēṉ
    vaḷaṅkoḷ niṉpata malarkaḷai nāḷtoṟum vāḻttilēṉ eṉseykēṉ
    kuḷaṅkoḷ kaṇṇaṉum kaṇṇaṉum piramaṉum kuṟikkarum peruvāḻvē
    taḷaṅkoḷ poykaisūḻ taṇikaiam patiyilvāḻ taṉipperum pukaḻttēvē.
  • 9. tēvar nāyakaṉ ākiyē eṉmaṉach silaitaṉil amarntōṉē
    mūvar nāyakaṉ eṉamaṟai vāḻttiṭum muttiyiṉ vittēiṅ
    kēva rāyiṉum niṉtirut taṇikaiseṉ ṟiṟaiñsiṭil avarēeṉ
    pāva nāsamsey teṉṟaṉai āṭkoḷum parañsuṭar kaṇṭāyē.
  • 10. kaṇṭa ṉēkavā ṉavartoḻum niṉtiruk kaḻaliṇai taṉakkāsai
    koṇṭa ṉēkamāyt teṇṭaṉiṭ ṭāṉantak kūttiṉai ukantāṭit
    toṇṭa ṉēṉumniṉ aṭiyaril seṟivaṉō tuyaruḻan talaivēṉō
    aṇṭa ṉētirut taṇikaivāḻ aṇṇalē aṇikoḷvēl karattōṉē

எண்ணப் பத்து // எண்ணப் பத்து