திருமுறைகள்

Thirumurai

1
2
3
4
5
6
neñsoṭu nērtal
neñsoṭu nērtal
tiruchsātaṉat teyvat tiṟam
tiruchsātaṉat teyvat tiṟam
Second Thirumurai

022. tiruppukaḻ vilāsam
tiruppukaḻ vilāsam

    tiruvoṟṟiyūr
    eṇsīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. tuṅka veṇpoṭi aṇintuniṉ kōyil
    toḻumpu seytuniṉ tuṇaippatam ēttich
    seṅkaṇ mālayaṉ tēṭiyum kāṇāch
    selva niṉaruḷ sērkuva teṉṟō
    eṅkaḷ uḷḷuvan tūṟiya amutē
    iṉpa mēimai yāṉmakaṭ karasē
    tiṅkaḷ taṅkiya saṭaiyuṭai maruntē
    tikaḻum oṟṟiyūrch sivaperu māṉē.
  • 2. kaṇṇa ṉōṭayaṉ kāṇparum suṭarē
    kantaṉ eṉṉumōr kaṉitarum taruvē
    eṇṇa mētakum aṉpartam tuṇaiyē
    ilaṅkum tivviya eṇkuṇap poruppē
    aṇṇa lētiru ālaṅkāṭ ṭuṟaiyum
    ammai appaṉē aṭiyaṉēṉ taṉṉait
    tiṇṇa mēaṭit toḻumpaṉāych seyvāy
    tikaḻum oṟṟiyūrch sivaperu māṉē.
  • 3. viṭaṅka lantaruḷ miṭaṟuṭai yavaṉē
    vētaṉ mālpukaḻ viṭaiyuṭai yavaṉē
    kaṭaṅka lantamā uriyuṭai yavaṉē
    kanta ṉaittarum kaṉivuṭai yavaṉē
    iṭaṅka lantapeṇ kūṟuṭai yavaṉē
    eḻilkoḷ sāmattiṉ isaiyuṭai yavaṉē
    tiṭaṅka lantakūr maḻuvuṭai yavaṉē
    tikaḻum oṟṟiyūrch sivaperu māṉē.
  • 4. kañsa ṉōrtalai nakattaṭart tavaṉē
    kāmaṉ ventiṭak kaṇviḻit tavaṉē
    tañsa māṉavark karuḷseyum paraṉē
    sāmik kōrtirut tantaiyā ṉavaṉē
    nañsam ārmaṇi kaṇṭaṉē evaikkum
    nāta ṉēsiva ñāṉikaṭ karasē
    señsol māmaṟai ēttuṟum pataṉē
    tikaḻum oṟṟiyūrch sivaperu māṉē.
  • 5. ēla vārkuḻa lāḷ iṭat tavaṉē
    eṉṉai āṇṭava ṉēeṉa tarasē
    kōla mākamāl urukkoṇṭum kāṇāk
    kuraika ḻaṟpatak kōmaḷak koḻuntē
    ñāla mītilem pōlpavar piḻaiyai
    nāṭi ṭātaruḷ naṟkuṇak kuṉṟē
    sīla mēviya tavattiṉar pōṟṟat
    tikaḻum oṟṟiyūrch sivaperu māṉē.
  • 6. āṟu vāṇmukat tamuteḻum kaṭalē
    ayaṉum mālumniṉ ṟaṟivarum poruḷē
    ēṟu mītuvan tēṟumem arasē
    entai yēemai ēṉṟukoḷ iṟaiyē
    vīṟu koṉṟaiyam saṭaiyuṭaik kaṉiyē
    vētam nāṟiya meṉmalarp pataṉē
    tēṟu neñsiṉar nāḷtoṟum vāḻttat
    tikaḻum oṟṟiyūrch sivaperu māṉē.
  • 7. māṟu pūttaeṉ neñsiṉait tirutti
    mayakkam nīkkiṭa varukuva teṉṟō
    ēṟu pūttaeṉ iṉṉuyirk kuyirē
    yāvu mākiniṉ ṟilaṅkiya poruḷē
    nīṟu pūttoḷi niṟaintaveṇ neruppē
    nitti yāṉantark kuṟṟanal uṟavē
    sēṟu pūttasen tāmarai muttam
    tikaḻum oṟṟiyūrch sivaperu māṉē.
  • 8. māliṉ kaṇmalar malartirup pataṉē
    mayiliṉ mēlvaru makavuṭai yavaṉē
    āliṉ kīḻaṟam aruḷpurin tavaṉē
    araeṉ pōrkaḷai aṭimaikoḷ pavaṉē
    kālil kūṟṟutait taruḷseyum sivaṉē
    kaṭavu ḷēneṟṟik kaṇṇuṭai yavaṉē
    sēliṉ nīḷvayal seṟinteḻil ōṅkit
    tikaḻum oṟṟiyūrch sivaperu māṉē.
  • 9. nāṭṭum muppuram nakaitterit tavaṉē
    naṇṇi ampalam naṭañseyum pataṉē
    vēṭṭu veṇtalait tārpuṉain tavaṉē
    vēṭaṉ echsilai virumpiuṇ ṭavaṉē
    kōṭṭu mēruvaik kōṭṭiya puyaṉē
    kuṟṟa muṅkuṇa mākkuṟip pavaṉē
    tīṭṭum meyppukaḻt tisaiparan tōṅkat
    tikaḻum oṟṟiyūrch sivaperu māṉē.
  • 10. ampa lattuḷniṉ ṟāṭaval lāṉē
    āṉi varntuvan taruḷpuri pavaṉē
    sampu saṅkara sivasiva eṉpōr
    taṅkaḷ uḷḷakam sārntirup pavaṉē
    tumpai vaṉṉiyam saṭaimuṭi yavaṉē
    tūya ṉēparañ sōtiyē eṅkaḷ
    sempo ṉēseḻum pavaḷamā malaiyē
    tikaḻum oṟṟiyūrch sivaperu māṉē.

திருப்புகழ் விலாசம் // திருப்புகழ் விலாசம்

No audios found!