திருமுறைகள்

Thirumurai

1
2
3
4
5
6
āṭalamutap pattu
āṭalamutap pattu
sivāṉantap pattu
sivāṉantap pattu
Second Thirumurai

026. tiruvaṭich saraṇpukal
tiruvaṭich saraṇpukal

    tiruvoṟṟiyūr
    eṇsīrk16 kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. ōṭal eṅkaṇum namakkeṉṉa kuṟaikāṇ
    uṟṟa naṟṟuṇai oṉṟumil lārpōl
    vāṭal neñsamē varutieṉ ṉuṭaṉē
    makiḻntu nāmiru varumseṉṟu makiḻvāyk
    kūṭal nērtiru oṟṟiyūr akattuk
    kōyil mēvinam kuṭimuḻu tāḷat
    tāḷta lantarum namataruḷ selvat
    tantai yāraṭich saraṇpuka lāmē.
  • 2. ēṅki nōkiṉṟa teṟṟiṉuk kōnī
    eṇṇi vēṇṭiya tiyāvaiyum uṉakku
    vāṅki īkuvaṉ oṉṟukkum añsēl
    makiḻntu neñsamē varutieṉ ṉuṭaṉē
    ōṅki vāḻoṟṟi yūriṭai aravum
    oḷikoḷ tiṅkaḷum kaṅkaiyum saṭaimēl
    tāṅki vāḻumnam tāṇuvām selvat
    tantai yāraṭich saraṇpuka lāmē.
  • 3. kayavar illiṭaik kalaṅkalai neñsē
    kāma aimpulak kaḷvarai vīṭṭi
    vayama ḷikkuvaṉ kāṇṭieṉ moḻiyai
    maṟutti ṭēliṉṟu varutieṉ ṉuṭaṉē
    uyava ḷikkunal oṟṟiyūr amarntaṅ
    kuṟṟu vāḻttiniṉ ṟuṉṉukiṉ ṟavarkkut
    tayava ḷikkunam taṉimutal selvat
    tantai yāraṭich saraṇpuka lāmē.
  • 4. saṇṭa vempavap piṇiyiṉāl tantai
    tāyi lāreṉat tayaṅkukiṉ ṟāyē
    maṇṭa lattuḻal neñsamē sukamā
    vāḻa vēṇṭiṭil varutieṉ ṉuṭaṉē
    oṇta lattiru oṟṟiyūr iṭattum
    uṉṉu kiṉṟavar uḷḷakam eṉumōr
    taṇta lattiṉum sārntanam selvat
    tantai yāraṭich saraṇpuka lāmē.
  • 5. viṭaṅkoḷ kaṇṇiṉār aṭiviḻun taiyō
    veṭki ṉāyinta vitiuṉak kēṉō
    maṭaṅkoḷ neñsamē niṉakkiṉṟu nalla
    vāḻvu vantatu varutieṉ ṉuṭaṉē
    iṭaṅkoḷ pāriṭai namakkiṉi oppā
    riyārkaṇ ṭāyoṉṟum eṇṇalai kamalat
    taṭaṅkoḷ oṟṟiyūr amarntanam selvat
    tantai yāraṭich saraṇpuka lāmē.
  • 6. porunti īṉaruḷ pukuntuvīṇ kālam
    pōkki niṉṟaṉai pōṉatu pōka
    varunti iṉṉumiṅ kuḻaṉṟiṭēl neñsē
    vāḻka vāḻkanī varutieṉ ṉuṭaṉē
    tirunti niṉṟanam mūvartam patikach
    seyya tīntamiḻt tēṟaluṇ ṭaruḷait
    tarunteṉ oṟṟiyūr vāḻunam selvat
    tantai yāraṭich saraṇpuka lāmē.
  • 7. nāṭṭam uṟṟeṉai eḻumaiyum piriyā
    nalla neñsamē naṅkaiyar mayalāl
    vāṭṭam uṟṟivaṇ mayaṅkiṉai aiyō
    vāḻa vēṇṭiṭil varutieṉ ṉuṭaṉē
    kōṭṭam aṟṟiru malarkkaram kūppik
    kumpi ṭumperum kuṇattavar tamakkut
    tāḷta lantarum oṟṟiyūrch selvat
    tantai yāraṭich saraṇpuka lāmē.
  • 8. uṭukka vēṇṭimuṉ uṭaiiḻan tārpōl
    uḷḷa vākumeṉ ṟuṉṉiṭā tiṉpam
    maṭukka vēṇṭimuṉ vāḻviḻan tāyē
    vāḻa vēṇṭiṭil varutieṉ ṉuṭaṉē
    aṭukka vēṇṭiniṉ ṟaḻutaḻu tētti
    arunta vattiṉar aḻivuṟāp pavattait
    taṭukka vēṇṭinal oṟṟiyūrch selvat
    tantai yāraṭich saraṇpuka lāmē.
  • 9. mōka mātiyāl vellumaim pulaṉām
    mūṭa vēṭarai mutalaṟa eṟintu
    vākai īkuvaṉ varutieṉ ṉuṭaṉē
    vañsa vāḻkkaiyiṉ mayaṅkumeṉ neñsē
    pōka nīkkinal puṇṇiyam purintu
    pōṟṟi nāḷtoṟum pukaḻntiṭum avarkkuch
    sākai nīttaruḷ oṟṟiyūrch selvat
    tantai yāraṭich saraṇpuka lāmē.
  • 10. pasie ṭukkumuṉ amutusē karippār
    pāri ṉōrkaḷap paṇpaṟin tilaiyō
    vasie ṭukkumuṉ piṟappatai māṟṟā
    matiyil neñsamē varutieṉ ṉuṭaṉē
    nisie ṭukkumnal saṅkavai īṉṟa
    nitti lakkuvai neṟippaṭa ōṅkich
    sasie ṭukkunal oṟṟiyūrch selvat
    tantai yāraṭich saraṇpuka lāmē.

    • 16. eḻusīr- to.vē.mutaṟpatippu, iraṇṭām patippu. eṇsīr.sa.mu.ka. ā.pā.

திருவடிச் சரண்புகல் // திருவடிச் சரண்புகல்

No audios found!