திருமுறைகள்

Thirumurai

1
2
3
4
5
6
puṇṇiya viḷakkam
puṇṇiya viḷakkam
shrī sivasaṇmuka nāma shaṅkīrttaṉa lakiri
shrī sivasaṇmuka nāma shaṅkīrttaṉa lakiri
Second Thirumurai

002. aruḷ nāma viḷakkam
aruḷ nāma viḷakkam

    tiruvoṟṟiyūr
    eṇsīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. vāṅku vilnutal maṅkaiyar viḻiyāl
    mayaṅki vañsarpāl varuntināḷ tōṟum
    ēṅku kiṉṟatil eṉpayaṉ kaṇṭāy
    eḻilkoḷ oṟṟiyūrk keṉṉuṭaṉ pōntu
    tēṅku lāvuseṅ karumpiṉum iṉitāyt
    tittit taṉpartam sittattuḷ ūṟi
    ōṅkum ōmsiva saṇmuka sivaōm
    ōmsi vāyaeṉ ṟuṉṉuti maṉaṉē.
  • 2. tavama tiṉṟivaṉ maṅkaiyar muyakkāl
    tarumam iṉṟuvañ sakarkaṭuñ sārvāl
    ivakai yālmika varuntuṟil eṉṉām
    eḻilkoḷ oṟṟiyūrk keṉṉuṭaṉ pōntu
    pavama tōṭṭinal āṉanta uruvām
    pāṅku kāṭṭinal patantarum aṭiyār
    uvakai ōmsiva saṇmuka sivaōm
    ōmsi vāyaeṉ ṟuṉṉuti maṉaṉē.
  • 3. miṉṉum nuṇṇiṭaip peṇperum pēykaḷ
    veyya nīrkkuḻi viḻuntatu pōka
    iṉṉum vīḻkalai uṉakkoṉṟu solvēṉ
    eḻilkoḷ oṟṟiyūrk keṉṉuṭaṉ pōntu
    poṉu lāviya puyam uṭai yāṉum
    pukaḻu lāviya pūuṭai yāṉum
    uṉṉum ōmsiva saṇmuka sivaōm
    ōmsi vāyaeṉ ṟuṉṉuti maṉaṉē.
  • 4. poṉṟum vāḻkkaiyai nilaieṉa niṉaintē
    pulaiya maṅkaiyar puḻuneḷi aḷaṟṟil
    eṉṟum vīḻntuḻal maṭamaiyai viṭuttē
    eḻilkoḷ oṟṟiyūrk keṉṉuṭaṉ pōntu
    tuṉṟu tīmpalāch suḷaiyiṉum iṉippāyt
    toṇṭar taṅkaḷnāch suvaipeṟa ūṟi
    oṉṟum ōmsiva saṇmuka sivaōm
    ōmsi vāyaeṉ ṟuṉṉuti maṉaṉē.
  • 5. varaikku nērmulai maṅkaiyar mayalāl
    mayaṅki vañsarāl varuttamuṟ ṟañarām
    iraikkum mākkaṭal iṭaiviḻun tayarēl
    eḻilkoḷ oṟṟiyūrk keṉṉuṭaṉ pōntu
    karaikkum teḷḷiya amutamō tēṉō
    kaṉiko lōeṉak kaṉivuṭaṉ uyarntōr
    uraikkum ōmsiva saṇmuka sivaōm
    ōmsi vāyaeṉ ṟuṉṉuti maṉaṉē.
  • 6. vātu seymmaṭa vārtamai viḻaintāy
    maṟali vantuṉai vāeṉa aḻaikkil
    ētu seyvaiyō ēḻainī antō
    eḻilkoḷ oṟṟiyūrk keṉṉuṭaṉ pōntu
    pōtu vaikiya nāṉmukaṉ makavāṉ
    puṇari vaikiya pūmakaḷ koḻunaṉ
    ōtum ōmsiva saṇmuka sivaōm
    ōmsi vāyaeṉ ṟuṉṉuti maṉaṉē.
  • 7. naṇṇum maṅkaiyar puḻumalak kuḻiyil
    nāḷum vīḻvuṟṟu nalintiṭēl nitamāy
    eṇṇum eṉmoḻi kurumoḻi āka
    eṇṇi oṟṟiyūrk keṉṉuṭaṉ pōntu
    paṇṇum iṉsuvai amutiṉum iṉitāyp
    pattar nāḷtoṟum sittamuḷ ḷūṟa
    uṇṇum ōmsiva saṇmuka sivaōm
    ōmsi vāyaeṉ ṟuṉṉuti maṉaṉē.
  • 8. panta vaṇṇamām maṭantaiyar mayakkāl
    pasaiyil neñsarāl parivuṟu kiṉṟāy
    enta vaṇṇanī uyvaṇam antō
    eḻilkoḷ oṟṟiyūrk keṉṉuṭaṉ pōntu
    santa māmpukaḻ aṭiyaril kūṭich
    saṉaṉam eṉṉumōr sākaram nīnti
    unta ōmsiva saṇmuka sivaōm
    ōmsi vāyaeṉ ṟuṉṉuti maṉaṉē.
  • 9. maṭṭiṉ maṅkaiyar koṅkaiyai viḻaintāy
    maṭṭi lātatōr vaṉtuyar aṭaintāy
    eṭṭi aṉṉarpāl irantalai kiṉṟāy
    eḻilkoḷ oṟṟiyūrk keṉṉuṭaṉ pōntu
    taṭṭi lātanal tavattavar vāṉōr
    sārntum kāṇkilāt taṟparam poruḷai
    oṭṭi ōmsiva saṇmuka sivaōm
    ōmsi vāyaeṉ ṟuṉṉuti maṉaṉē.
  • 10. nilavum oṇmati mukattiyark kuḻaṉṟāy
    nīsa neñsartam neṭuṅkaṭai taṉiṟpōy
    ilavu kāttaṉai eṉṉainiṉ matiyō
    eḻilkoḷ oṟṟiyūrk keṉṉuṭaṉ pōntu
    palavum āyntunaṉ kuṇmaiyai uṇarnta
    pattar uḷḷakap patumaṅkaḷ tōṟum
    ulavum ōmsiva saṇmuka sivaōm
    ōmsi vāyaeṉ ṟuṉṉuti maṉaṉē.

அருள் நாம விளக்கம் // அருள் நாம விளக்கம்