திருமுறைகள்

Thirumurai

1
2
3
4
5
6
āṟṟā muṟai
āṟṟā muṟai
karuṇai mālai
karuṇai mālai
Fifth Thirumurai

011. iranta viṇṇappam
iranta viṇṇappam

    aṟusīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. nāḷai ēkiyē vaṇaṅkutum eṉattiṉam nāḷaiyē kaḻikkiṉṟōm
    ūḷai neñsamē eṉṉaiyō eṉṉaiyō uyartirut taṇikēsaṉ
    tāḷai uṉṉiyē vāḻntilam uyiruṭal taṇantiṭal taṉaiinta
    vēḷai eṉṟaṟi vuṟṟilam eṉseyvōm viḷamparum viṭaiyōmē.
  • 2. viṭaiya vāḻkkaiyai virumpiṉaṉ niṉtiru viraimalarp patampōṟṟēṉ
    kaṭaiya nāyiṉēṉ evvaṇam niṉtiruk karuṇaipeṟ ṟuyvēṉē
    viṭaiyil ēṟiya sivaparañ suṭaruḷē viḷaṅkiya oḷikkuṉṟē
    taṭaiyi lātapēr āṉanta veḷḷamē taṇikaiem perumāṉē.
  • 3. perumai vēṇṭiya pētaiyil pētaiyēṉ peruntuyar uḻakkiṉṟēṉ
    orumai īyumniṉ tiruppatam iṟaiñsilēṉ uyvatep paṭiyēyō
    arumai yāmtavat tammaiyum appaṉum aḷittiṭum peruvāḻvē
    taruma vaḷḷalē kuṇapperuṅ kuṉṟamē taṇikaimā malaiyāṉē.
  • 4. malaiyum vēṟkaṇār maiyalil aḻuntiyē vaḷḷalniṉ patampōṟṟā
    talaiyum ipperuṅ kuṟaiyiṉai aiyakō yāvarō ṭuraiseykēṉ
    nilaikoḷ āṉanta niruttaṉuk koruporuḷ nikaḻttiya peruvāḻvē
    talaimai mēviya saṟkuru nātaṉē taṇikaiyam patiyāṉē.
  • 5. patiyum appaṉum aṉṉaiyum kuruvumnaṟ payaṉtaru poruḷāya
    katiyum niṉtiruk kaḻalaṭi allatu kaṇṭilaṉ eḷiyēṉē
    vitiyum mālumniṉ ṟēttiṭum teyvamē viṇṇavar perumāṉē
    vatiyum siṉmaya vaṭivamē taṇikaimā malaiamarn tiṭuvāḻvē.
  • 6. vāḻum niṉtirut toṇṭarkaḷ tiruppatam vaḻuttiṭā tulakattē
    tāḻum vañsarpāl tāḻumeṉ taṉmaieṉ taṉmaivaṉ piṟappāya
    ēḻum eṉṉatē ākiya taiyaṉē evareṉaip porukiṉṟōr
    ūḻum nīkkuṟum taṇikaiem aṇṇalē uyartiru varuḷtēṉē.
  • 7. tēṉum teḷḷiya amutamum kaikkumniṉ tiruvaruḷ tēṉuṇṭē
    yāṉum nīyumāyk kalantuṟa vāṭumnāḷ entanāḷ aṟiyēṉē
    vāṉum pūmiyum vaḻuttiṭum taṇikaimā malaiamarn tiṭutēvē
    kōṉum taṟpara kuruvumāy viḷaṅkiya kumārasaṟ kuṇakkuṉṟē.
  • 8. kuṉṟu poyuṭal vāḻviṉai meyeṉak kuṟittivaṇ alaikiṉṟēṉ
    iṉṟu niṉtiru varuḷaṭain tuyvaṉō illaiiv vulakattē
    eṉṟum ippaṭip piṟantiṟan tuḻalvaṉō yātumiṅ kaṟikillēṉ
    naṉṟu niṉtiruch sittameṉ pākkiyam naltaṇi kaiyiltēvē.
  • 9. tēva rumtava muṉivarum sittarum sivaṉari ayaṉākum
    mūva rumpaṇi mutalvaniṉ aṭiyileṉ muṭiuṟa vaippāyēl
    ēva rumeṉak ketirilai muttivī ṭeṉṉuṭai yatukaṇṭāy
    tāva rumpoḻil taṇikaiyam kaṭavuḷē saravaṇa pavakōvē.
  • 10. vēyai veṉṟatōḷ pāvaiyar paṭukuḻi viḻuntalain tiṭuminta
    nāyai eppaṭi āṭkoḷal āyiṉum nātaniṉ seyalaṉṟē
    tāyai appaṉait tamariṉai viṭṭuṉaich sārntavark karuḷkiṉṟōy
    māyai nīkkunal aruḷpuri taṇikaiya vantaruḷ innāḷē.

இரந்த விண்ணப்பம் // இரந்த விண்ணப்பம்