திருமுறைகள்

Thirumurai

1
2
3
4
5
6
puṉmai niṉain tiraṅkal
puṉmai niṉain tiraṅkal
āṟṟā virakkam
āṟṟā virakkam
Fifth Thirumurai

021. tiruvaṭi sūṭa viḻaital
tiruvaṭi sūṭa viḻaital

    aṟusīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. tēṉār alaṅkal kuḻalmaṭavār tiṟattiṉ mayaṅkāt tiṟalaṭaitaṟ
    kāṉār koṭiem perumāṉtaṉ aruṭkaṇ maṇiyē aṟputamē
    kāṉār poḻilsūḻ tiruttaṇikaik karumpē karuṇaip peruṅkaṭalē
    vāṉār amutē niṉtiruttāḷ aṭiyēṉ muṭimēl vaippāyē.
  • 2. tāḻum koṭiya maṭaviyartam saḻakkāl uḻalāt takaiaṭaintē
    āḻum paramā ṉantaveḷḷat taḻuntik kaḷikkum paṭivāyppa
    ūḻun tiyasīr aṉparmaṉat toḷirum suṭarē uyartaṇikai
    vāḻum poruḷē niṉtiruttāḷ aṭiyēṉ muṭimēl vaippāyē.
  • 3. miṉṉuṇ maruṅkul pētaiyartam veḷiṟṟu mayakkuḷ mēvāmē
    uṉṉum parama yōkiyartam uṭaṉē maruvi uṉaippukaḻvāṉ
    piṉṉum saṭaiem perumāṟkōr pēṟē taṇikaip piṟaṅkaliṉmēl
    maṉṉum suṭarē niṉtiruttāḷ aṭiyēṉ muṭimēl vaippāyē.
  • 4. āṟāt tuyaram taruṅkoṭiyārk kāḷāy uḻaṉṟiṅ kalaiyātē
    kūṟāp perumai niṉaṭiyār kūṭṭat tuṭaṉpōyk kulāvumvaṇṇam
    tēṟāp poruḷām sivattoḻukum tēṉē taṇikait tirumalaivāḻ
    māṟāch sukamē niṉtiruttāḷ aṭiyēṉ muṭimēl vaippāyē.
  • 5. viratam aḻikkum koṭiyārtam viḻiyāl meliyā tuṉaippukaḻum
    saratar avaiyil seṉṟuniṉsīr taṉaiyē vaḻuttum takaiaṭaivāṉ
    paratam mayilmēl seyumtaṇikaip paraṉē veḷḷip paruppatamvāḻ
    varataṉ makaṉē niṉtiruttāḷ aṭiyēṉ muṭimēl vaippāyē.
  • 6. veyilmēl kīṭam eṉamaṭavār veyya mayaṟkaṇ vīḻāmē.
    ayilmēl karaṅkoḷ niṉaippukaḻum aṭiyārsavaiyiṉ aṭaiyumvakaik
    kuyilmēl kulavum tiruttaṇikaik kuṇappoṟ kuṉṟē koḷkalapa
    mayilmēl maṇiyē niṉtiruttāḷ aṭiyēṉ muṭimēl vaippāyē.
  • 7. taṉamum kaṭantē nāriyarmāl taṉaiyum kaṭantē tavamaḻikkum
    siṉamum kaṭantē niṉaichsērntōr teyvach sapaiyil sērntiṭavē
    vaṉamum kaṭamum tikaḻtaṇikai malaiyiṉ maruntē vākkiṉoṭu
    maṉamum kaṭantōy niṉtiruttāḷ aṭiyēṉ muṭimēl vaippāyē.
  • 8. kallāk koṭiya maṭavārtam kāmak kuḻikkaṇ vīḻāmē
    nallārk kellām nallavaniṉ nāmam tutikkum nalampeṟavē
    sollāṟ puṉainta mālaiyoṭum toḻutu taṇikai taṉaittutikka
    vallārk karuḷum niṉtiruttāḷ aṭiyēṉ muṭimēl vaippāyē.
  • 9. kaḷḷak kayaṟkaṇ maṭavārtam kāmat tuḻalā tuṉainiṉaikkum
    uḷḷat tavarpāl sērntumakiḻn tuṇmai uṇarntaṅ kuṟṟiṭuvāṉ
    aḷḷaṟ paḻaṉat tiruttaṇikai arasē ñāṉa amutaḷīkkum
    vaḷḷaṟ perumāṉ niṉtiruttāḷ aṭiyēṉ muṭimēl vaippāyē.
  • 10. pākaip poruvum moḻiyuṭaiyīr eṉṟu maṭavārp paḻichsāmal
    ōkaip peṟumniṉ tiruttoṇṭar uṭaṉsērn tuṇmai yuṇarntiṭuvāṉ
    tōkaip parimēl varunteyva sūḷā maṇiyē tiruttaṇikai
    vākaip puyaṉē niṉtiruttāḷ aṭiyēṉ muṭimēl vaippapāyē.

திருவடி சூட விழைதல் // திருவடி சூட விழைதல்