திருமுறைகள்

Thirumurai

1
2
3
4
5
6
āḷuṭaiya nampikaḷ aruṇmālai
āḷuṭaiya nampikaḷ aruṇmālai
Fourth Thirumurai

012. āḷuṭaiya aṭikaḷ aruṇmālai
āḷuṭaiya aṭikaḷ aruṇmālai

    taravu kochsakak kalippā
    tiruchsiṟṟampalam
  • 1. tēsakattil iṉikkiṉṟa teḷḷamutē māṇikka
    vāsakaṉē āṉanta vaṭivāṉa mātavaṉē
    māsakaṉṟa nītiruvāy malarntatamiḻ māmaṟaiyiṉ
    āsakaṉṟa aṉupavamnāṉ aṉupavikka aruḷutiyē.
  • 2. karuveḷikkuṭ puṟaṉākik karaṇamelāṅ kaṭantuniṉṟa
    peruveḷikku neṭuṅkālam pittākit tirikiṉṟōr
    kuruveḷikkē niṉṟuḻalak kōtaṟanī kalantaṉi
    uruveḷikkē maṟaipukaḻum uyarvāta vūrmaṇiyē.
  • 3. maṉpuruva naṭumutalā maṉamputaittu neṭuṅkālam
    eṉpuruvāyt tavañseyvār el‘rum ēmākka
    aṉpuruvam peṟṟataṉpiṉ aruḷuruvam aṭaintupiṉṉar
    iṉpuruvam āyiṉainī eḻilvāta vūriṟaiyē.
  • 4. uruaṇṭap perumaṟaieṉ ṟulakamelām pukaḻkiṉṟa
    tiruaṇṭap pakutieṉum tiruakaval vāymalarnta
    kurueṉṟep peruntavarum kūṟukiṉṟa kōvēnī
    irueṉṟa taṉiakaval194 eṇṇameṉak kiyamputiyē.
  • 5. tēṭukiṉṟa āṉantach siṟsapaiyil siṉmayamāy
    āṭukiṉṟa sēvaṭikakkīḻ āṭukiṉṟa āramutē
    nāṭukiṉṟa vātavūr nāyakaṉē nāyaṭiyēṉ
    vāṭukiṉṟa vāṭṭamelām vantorukkāl māṟṟutiyē.
  • 6. sēmamikum tiruvāta vūrttēveṉ ṟulakupukaḻ
    māmaṇiyē nīuraitta vāsakattai eṇṇutoṟum
    kāmamiku kātalaṉṟaṉ kalavitaṉaik karutukiṉṟa
    ēmamuṟu kaṟpuṭaiyāḷ iṉpiṉumiṉ peytuvatē.
  • 7. vāṉkalanta māṇikka vāsakaniṉ vāsakattai
    nāṉkalantu pāṭuṅkāl naṟkaruppañ sāṟṟiṉilē
    tēṉkalantu pālkalantu seḻuṅkaṉittīñ suvaikalanteṉ
    ūṉkalantu uyirkalantu uvaṭṭāmal iṉippatuvē.
  • 8. varumoḻisey māṇikka vāsakaniṉ vāsakattil
    orumoḻiyē eṉṉaiyumeṉ uṭaiyaṉaiyum oṉṟuvittut
    tarumoḻiyām eṉṉiliṉich sātakamēṉ sañsalamēṉ
    kurumoḻiyai virumpiayal kūṭuvatēṉ kūṟutiyē.
  • 9. peṇsumanta pākap perumāṉ orumāmēl
    eṇsumanta sēvakaṉpōl eytiyatum vaikainati
    maṇsumantu niṉṟatumōr māṟaṉ pirampaṭiyāl
    puṇsumantu koṇṭatumniṉ poruṭṭaṉṟō puṇṇiyaṉē .
  • 10. vāṭṭamilā māṇikka vāsakaniṉ vāsattaik
    kēṭṭapoḻu taṅkirunta kīḻppaṟavaich sātikaḷum
    vēṭṭamuṟum pollā vilaṅkukaḷum meyññāṉa
    nāṭṭamuṟum eṉṉiliṅku nāṉaṭaital viyappaṉṟē.

    • 194 `irueṉṟa taṉiakaval' eṉṟatu tiruvāsakam, tiruvaṇṭappakutiyil `eṉṉaiyum iruppatākkiṉaṉ' eṉṟa vāsakattai.vākkiṟantu amutam mayirkkāl tōṟumtēkkiṭach seytaṉaṉ koṭiyēṉ ūṉtaḻaikurampai tōṟum nāyuṭa lakattēkurampukoṇṭu iṉtēṉ pāyttiṉaṉ nirampiyaaṟputa māṉa amuta tāraikaḷeṟput tuḷaitoṟum ēṟṟiṉaṉ urukuvatuuḷḷam koṇṭuōr uruchseytāṅku eṉakkuaḷḷūṟu ākkai amaittaṉaṉ oḷḷiyakaṉṉaṟ kaṉitēr kaḷiṟeṉak kaṭaimuṟaieṉṉaiyum iruppa tākkiṉaṉ eṉṉilkaruṇai vāṉtēṉ kalakkaaruḷoṭu parāvamutu ākkiṉaṉpiramaṉmāl aṟiyāp peṟṟi yōṉē.- tiruvāsakam. 3. tiruvaṇṭap pakuti 170-182.

ஆளுடைய அடிகள் அருண்மாலை // ஆளுடைய அடிகள் அருண்மாலை