திருமுறைகள்

Thirumurai

1
2
3
4
5
6
तऱ्पोत इऴप्पु
taṟpōta iḻappu
अपयत् तिऱऩ्
apayat tiṟaṉ
Sixth Thirumurai

027. मायैयिऩ् विळक्कम्
māyaiyiṉ viḷakkam

    ऎऴुसीर्क् कऴिनॆटिलटि आसिरिय विरुत्तम्
    तिरुस्सिऱ्ऱम्पलम्
  • 1. तिटुक्कऱ ऎऩैत्ताऩ् वळर्त्तिटप् परैयाम्
    सॆविलिपाऱ् सेर्त्तऩै अवळो
    ऎटुक्कवुम् निऩैयाळ् पटुक्कवुम् ऒट्टाळ्
    ऎऩ्सॆय्वेऩ् इऩ्ऩुम्ऎऩ् ऩिटैप्पाल्
    मटुक्कनऱ् ऱायुम् वन्दिलळ् नीयुम्
    वन्दॆऩैप् पार्त्तिलै अन्दो
    तटुक्करुङ् करुणैत् तन्दैये तळर्न्देऩ्
    तऩैयऩेऩ् तळर्न्दिटल् अऴको.
  • 2. तळर्न्दिटेल् मकऩे ऎऩ्ऱॆऩै ऎटुत्तोर्
    ताय्कैयिल् कॊटुत्तऩै अवळो
    वळर्न्दिटा वकैये निऩैत्तऩळ् पोऩ्ऱु
    मायमे पुरिन्दिरुक् किऩ्ऱाळ्
    किळर्न्दिट ऎऩैत्ताऩ् पॆऱ्ऱनऱ् ऱायुम्
    केट्पतऱ् कटैन्दिलऩ् अन्दो
    उळन्दरु करुणैत् तन्दैये नीयुम्
    उऱ्ऱिलै पॆऱ्ऱवर्क् कऴको.
  • 3. ताङ्कऎऩ् तऩैओर् ताय्कैयिल् कॊटुत्ताय्
    तायवळ् नाऩ्तऩित् तुणर्न्दु
    तूङ्कवुम् ऒट्टाळ् ऎटुक्कवुम् तुणियाळ्
    सूतैये निऩैत्तिरुक् किऩ्ऱाळ्
    ओङ्कुनऱ् ऱायुम् वन्दिलाळ् अन्दो
    उळन्दळर् वुऱ्ऱऩऩ् नीयुम्
    ईङ्कुवन् तिलैयेल् ऎऩ्सॆय्केऩ् इतुताऩ्
    ऎन्दैनिऩ् तिरुवरुट् कऴको.
  • 4. अत्तनी ऎऩैओर् ताय्कैयिल् कॊटुत्ताय्
    आङ्कवळ् मकळ्कैयिल् कॊटुत्ताळ्
    नित्तिय मकळ्ओर् नीलिपाऱ् कॊटुत्ताळ्
    नीलियो तऩ्पुटै आटुम्
    तत्तुव मटवार् तङ्कैयिल् कॊटुत्ताळ्
    तऩित्तऩि अवर्अवर् ऎटुत्ते
    कत्तवॆम् पयमे काट्टिऩर् नाऩुम्
    कलङ्किऩेऩ् कलङ्किटल् अऴको.
  • 5. वाङ्किय सॆविलि अऱिवॊटुम् तुयिऱ्ऱ
    मकळ्कैयिल् कॊटुत्तऩऩ् ऎऩैत्ताऩ्
    ईङ्किवळ् करुत्तिल् ऎतुनिऩैत् तऩळो
    ऎऩ्सॆय्वेऩ् ऎऩ्ऩैये उणर्न्दु
    तूङ्कवुम् ऒट्टाळ् अटिक्कटि किळ्ळित्
    तॊट्टिलुम् आट्टिटु किऩ्ऱाळ्
    एङ्कुऱु किऩ्ऱेऩ् पिळ्ळैतऩ् अरुमै
    ईऩ्ऱवर् अऱिवरे ऎन्दाय्.
  • 6. वलत्तिले सॆविलि ऎटुत्तिटस् सोम्पि
    मक्कळ्पाल् काट्टिविट् टिरुन्दाळ्
    मलत्तिले उऴैत्तुक् किटन्दऴल् केट्टुम्
    वन्दॆऩै ऎटुत्तिलार् अवरुम्
    इलत्तिले कूटि आटुकिऩ् ऱऩर्नाऩ्
    ऎऩ्सॆय्वेऩ् ऎऩ्ऩुटै अरुमै
    निलत्तिले अवर्कळ् अऱिन्दिलार् पॆऱ्ऱोय्
    नीयुम्इङ् कऱिन्दिलै येयो.
  • 7. तुम्मिऩेऩ् वॆतुम्पित् तॊट्टिलिऱ् किटन्दे
    सोर्न्दऴु तिळैत्तुमॆऩ् कुरलुम्
    कम्मिऩेऩ् सॆविलि अम्मिपोल् असैयाळ्
    कातुऱक् केट्टिरुक् किऩ्ऱाळ्
    सॆम्मिये मटवार् कॊम्मिये पाटिस्
    सिरित्तिरुक् किऩ्ऱऩर् अन्दो
    इम्मिये ऎऩिऩुम् ईन्दिटार् पोल
    इरुप्पतो नीयुम्ऎन् ताये.
  • 8. तुरुविला वयिरत् तॊट्टिले तङ्कत्
    तॊट्टिले पलइरुन् तिटवुम्
    तिरुविलाप् पॊत्तैत् तॊट्टिलिऱ् सॆविलि
    सिऱियऩैक् किटत्तिऩळ् ऎन्दाय्
    पिरिविलात् तऩिमैत् तलैवनी पॆऱ्ऱ
    पिळ्ळैनाऩ् ऎऩक्कितु पॆऱुमो
    करुविलाय् नीइत् तरुणम्वन् तितऩैक्
    कण्टिटिल् सकिक्कुमो निऩक्के.
  • 9. काय्न्दिटु मऩत्ताळ् पोऩ्ऱऩळ् सिऱितुम्
    कऩिविलाळ् काममा तिकळाम्
    पाय्न्दिटु वेटप् पयल्कळाल् ऎऩक्कुप्
    पयम्पुरि वित्तऩळ् पलकाल्
    तेय्न्दिटु मतिऎऩ् ऱॆण्णिऩाळ् कुऱैयात्
    तिरुमति ऎऩनिऩैन् तऱियाळ्
    साय्न्दइस् सॆविलि कैयिले ऎऩ्ऩैत्
    तन्दतु सालुम्ऎन् ताये.
  • 10. ञाऩआ ऩन्द वल्लियाम् पिरिया
    नायकि युटऩ्ऎऴुन् तरुळि
    ईऩम्आर् इटर्नीत् तॆटुत्तॆऩै अणैत्ते
    इऩ्ऩमु तऩैत्तैयुम् अरुत्ति
    ऊऩम्ऒऩ् ऱिल्ला तोङ्कुमॆय्त् तलत्तिल्
    उऱप्पुरिन् तॆऩैप्पिरि यामल्
    वाऩमुम् पुवियुम् मतिक्कवाऴ्न् तरुळ्क
    मामणि मऩ्ऱिल्ऎन् ताये.

மாயையின் விளக்கம் // மாயையின் விளக்கம்