திருமுறைகள்

Thirumurai

1
2
3
4
5
6
मायैयिऩ् विळक्कम्
māyaiyiṉ viḷakkam
पिरिवाऱ्ऱामै
pirivāṟṟāmai
Sixth Thirumurai

028. अपयत् तिऱऩ्
apayat tiṟaṉ

    ऎऴुसीर्क् कऴिनॆटिलटि आसिरिय विरुत्तम्
    तिरुस्सिऱ्ऱम्पलम्
  • 1. आटक मणिप्पॊऱ् कुऩ्ऱमे ऎऩ्ऩै
    आण्टुकॊण् टरुळि पॊरुळे
    वीटकत् तेऱ्ऱुम् विळक्कमे विळक्किऩ्
    मॆय्यॊळिक् कुळ्ळॊळि वियप्पे
    वाटकस् सिऱियेऩ् वाट्टङ्कळ् ऎल्लाम्
    तविर्त्तरुळ् वऴङ्किय मऩ्ऱिल्
    नाटकक् करुणै नातऩे उऩ्ऩै
    नम्पिऩेऩ् कैविटेल् ऎऩैये.
  • 2. वट्टवाऩ् सुटरे वळरॊळि विळक्के
    वयङ्कुसिऱ् सोतिये अटियेऩ्
    इट्टमे इट्टत् तियैन्दुळे कलन्द
    इऩ्पमे ऎऩ्पॆरुम् पॊरुळे
    कट्टमे तविर्त्तिङ् कॆऩ्ऩैवाऴ् वित्त
    कटवुळे कऩकमऩ् ऱकत्ते
    नट्टमे पुरियुम् पेररु ळरसे
    नम्पिऩेऩ् कैविटेल् ऎऩैये.
  • 3. पुल्लवा मऩत्तेऩ् ऎऩ्ऩिऩुम् समयम्
    पुकुतवा पॊय्न्नॆऱि ऒऴुक्कम्
    सॊल्लवा पिऱरैत् तुतिक्कवा सिऱितोर्
    सॊप्पऩत् तायिऩुम् निऩैयेऩ्
    कल्लवा मऩत्तोर् उऱवैयुङ् करुतेऩ्
    कऩकमा मऩ्ऱिले नटिक्कुम्
    नल्लवा ऎल्लाम् वल्लवा उऩैये
    नम्पिऩेऩ् कैविटेल् ऎऩैये.
  • 4. पुण्पटा उटम्पुम् पुरैपटा मऩमुम्
    पॊय्पटा ऒऴुक्कमुम् पॊरुन्दिक्
    कण्पटा तिरवुम् पकलुम्निऩ् तऩैये
    करुत्तिल्वैत् तेत्तुतऱ् किसैन्देऩ्
    उण्पऩे ऎऩिऩुम् उटुप्पऩे ऎऩिऩुम्
    उलकरै नम्पिलेऩ् ऎऩतु
    नण्पऩे नलञ्सार् पण्पऩे उऩैये
    नम्पिऩेऩ् कैविटेल् ऎऩैये.
  • 5. पुण्णिले पुकुन्द कोल्ऎऩत् तुयरम्
    पुकुन्दॆऩैक् कलक्किय पोतुम्
    कण्णिले ऎऩतु करुत्तिले कलन्द
    करुत्तऩे निऩ्ऱऩै अल्लाल्
    मण्णिले वयङ्कुम् वाऩिले पिऱरै
    मतित्तिलेऩ् मतिक्किऩ्ऱार् तमैयुम्
    नण्णिलेऩ् वेऱॊऩ् ऱॆण्णिलेऩ् उऩैये
    नम्पिऩेऩ् कैविटेल् ऎऩैये.
  • 6. ऊऩ्पॆऱुम् उयिरुम् उणर्स्सियुम् अऩ्पुम्
    ऊक्कमुम् उण्मैयुम् ऎऩ्ऩैत्
    ताऩ्पॆऱु तायुम् तन्दैयुम् कुरुवुम्
    तऩिप्पॆरुन् तॆय्वमुन् तवमुम्
    वाऩ्पॆऱु पॊरुळुम् वाऴ्वुम्नऱ् ऱुणैयुम्
    मक्कळुम् मऩैवियुम् उऱवुम्
    नाऩ्पॆऱु नण्पुम् यावुम्नी ऎऩ्ऱे
    नम्पिऩेऩ् कैविटेल् ऎऩैये.
  • 7. वाट्टमुम् तुयरुम् अस्समुम् तविर्त्तॆऩ्
    वटिवमुम् वण्णमुम् उयिरुम्
    तेट्टमुम् नीये कॊण्टुनिऩ् करुणैत्
    तेकमुम् उरुवुम्मॆय्स् सिवमुम्
    ईट्टमुम् ऎल्लाम् वल्लनिऩ् ऩरुट्पे
    रिऩ्पमुम् अऩ्पुम्मॆय्ञ् ञाऩ
    नाट्टमुम् कॊटुत्तुक् काप्पतुऩ् कटऩ्नाऩ्
    नम्पिऩेऩ् कैविटेल् ऎऩैये.
  • 8. वम्पऩेऩ् पिऱर्पोल् वैयमुम् वाऩुम्
    मऱ्ऱवुम् मतित्तिलेऩ् मतञ्सार्
    उम्पऩेर् अकङ्का रन्दविर्न् तॆल्ला
    उलकमुम् वाऴ्कवॆऩ् ऱिरुन्देऩ्
    सॆम्पॊऩे करुणैत् तॆय्वमे ऎल्लाम्
    सॆयवल्ल सित्तऩे सिवऩे
    नम्पऩे ञाऩ नातऩे उऩैये
    नम्पिऩेऩ् कैविटेल् ऎऩैये.
  • 9. आयकाल् इरुन्दुम् नटन्दिट वलियिल्
    लामैयाल् अऴुङ्कुवार् ऎऩउण्
    मेयकाल् इरुन्दुम् तिरुवरुळ् उऱओर्
    विरुप्पिला मैयिऩ्मिक मॆलिन्देऩ्
    तीयकाऩ् विलङ्कैत् तूयमा ऩिटञ्सॆय्
    सित्तऩे सत्तिय सपैक्कु
    नायका उयिर्क्कु नयका उऩैये
    नम्पिऩेऩ् कैविटेल् ऎऩैये.
  • 10. अऱ्ऱमुम् मऱैक्कुम् अऱिविला तोटि
    आटिय सिऱुपरु वत्ते
    कुऱ्ऱमुम् कुणङ्कॊण् टॆऩ्ऩैआट् कॊण्ट
    कुणप्पॆरुङ् कुऩ्ऱमे कुरुवे
    सॆऱ्ऱमुम् विरुप्पुम् तीर्त्तमॆय्त् तवर्तम्
    सिन्दैयिल् इऩिक्किऩ्ऱ तेऩे
    नऱ्ऱक वुटैय नातऩे उऩैये
    नम्पिऩेऩ् कैविटेल् ऎऩैये.
  • 11. पटम्पुरि पाम्पिऱ् कॊटियऩेऩ् कॊटिय
    पावियिऱ् पावियेऩ् तीमैक्
    किटम्पुरि मऩत्तेऩ् इरक्कम्ऒऩ् ऱिल्लेऩ्
    ऎऩ्ऩिऩुम् तुणैऎन्द वितत्तुम्
    तिटम्पुरि निऩ्पॊऩ् अटित्तुणै ऎऩवे
    सिन्दऩै सॆय्तिरुक् किऩ्ऱेऩ्
    नटम्पुरि करुणै नायका उऩैये
    नम्पिऩेऩ् कैविटेल् ऎऩैये.
  • 12. पटित्तऩऩ् उलकप् पटिप्पॆलाम् मॆय्न्नूल्
    पटित्तवर् तङ्कळैप् पार्त्तु
    नॊटित्तऩऩ् कटिन्दु नोक्किऩेऩ् काम
    नोक्किऩेऩ् पॊय्यर्तम् उऱवु
    पिटित्तऩऩ् उलकिल् पेतैयर् मयङ्कप्
    पॆरियरिल् पॆरियर्पोल् पेसि
    नटित्तऩऩ् ऎऩिऩुम् निऩ्ऩटित् तुणैये
    नम्पिऩेऩ् कैविटेल् ऎऩैये.
  • 13. पञ्सुनेर् उलकप् पाट्टिले मॆलिन्द
    पावियेऩ् साविये पोऩ
    पुञ्सॆये अऩैयेऩ् पुऴुत्तलैप् पुलैयेऩ्
    पॊय्यॆलाम् पूरित्त वञ्स
    नॆञ्सिऩेऩ् पाप नॆऱियिऩेऩ् सिऩत्तिल्
    नॆटियऩेऩ् कॊटियऩेऩ् काम
    नञ्सिऩेऩ् ऎऩिऩुम् अञ्सिऩेऩ् उऩैये
    नम्पिऩेऩ् कैविटेल् ऎऩैये.
  • 14. कयन्दुळे उवट्टुम् काञ्सिरङ् कायिल्
    कटियऩेऩ् काममे कलन्दु
    वियन्दुळे मकिऴुम् वीणऩेऩ् कॊटिय
    वॆकुळियेऩ् वॆय्यऩेऩ् वॆऱियेऩ्
    मयर्न्दुळेऩ् उलक वाऴ्क्कैयै मऩैयै
    मक्कळै ऒक्कलै मतित्ते
    नयन्दुळेऩ् ऎऩिऩुम् पयन्दुळेऩ् उऩैये
    नम्पिऩेऩ् कैविटेल् ऎऩैये.
  • 15. ओटिऩेऩ् पॆरुम्पे रासैयाल् उलकिल्
    ऊर्तॊऱुम् उण्टिये उटैये
    तेटिऩेऩ् कामस् सेऱ्ऱिले विऴुन्दु
    तियङ्किऩेऩ् मयङ्किऩेऩ् तिकैत्तु
    वाटिऩेऩ् सिऱिय वारियाऩ् मकिऴ्न्देऩ्
    वञ्समे पॊरुळॆऩ मतित्तु
    नाटिऩेऩ् ऎऩिऩुम् पाटिऩेऩ् उऩैये
    नम्पिऩेऩ् कैविटेल् ऎऩैये.
  • 16. काट्टिले तिरियुम् विलङ्किऩिऱ् कटैयेऩ्
    कैवऴक् कत्तिऩाल् ऒटिन्द
    ओट्टिले ऎऩिऩुम् आसैविट् टऱियेऩ्
    उलुत्तऩेऩ् ऒरुसिऱु तुरुम्पुम्
    एट्टिले ऎऴुतिक् कणक्किट्ट कॊटियेऩ्
    ऎस्सिलुम् उमिऴ्न्दिटेऩ् नरक
    नाट्टिले पॆरियेऩ् ऎऩ्ऩिऩुम् उऩैये
    नम्पिऩेऩ् कैविटेल् ऎऩैये.
  • 17. तुऩित्तवॆम् मटवार् पकल्वन्द पोतु
    तुऱवियिऩ् कटुकटुत् तिरुन्देऩ्
    तऩित्तिर वतिले वन्दपो तोटित्
    तऴुविऩेऩ् तटमुलै विऴैन्देऩ्
    इऩित्तसॊल् पुकऩ्ऱेऩ् ऎऩ्पिऩैक् कऱित्ते
    इटर्प्पट्ट नायॆऩ इळैत्तेऩ्
    नऩित्तव ऱुटैयेऩ् ऎऩ्ऩिऩुम् उऩैये
    नम्पिऩेऩ् कैविटेल् ऎऩैये.
  • 18. तार्त्तट मुलैयार् नाऩ्पल रॊटुञ्सार्
    तलत्तिले वन्दपो तवरैप्
    पार्त्तिलेऩ् वार्त्तै पकर्न्दिलेऩ् तवसुप्
    पातकप् पूऩैपोल् इरुन्देऩ्
    पेर्त्तुनाऩ् तऩित्त पोतुपोय् वलिन्दु
    पेसिऩेऩ् वञ्सरिऱ् पॆरियेऩ्
    नार्त्तिटर् उळत्तेऩ् ऎऩ्ऩिऩुम् उऩैये
    नम्पिऩेऩ् कैविटेल् ऎऩैये.
  • 19. पॆण्मैये विऴैन्देऩ् अवर्मऩम् अऱियेऩ्
    पेय्ऎऩप् पिटित्तऩऩ् मटवार्क्
    कुण्मैये पुकल्वाऩ् पोऩ्ऱवर् तमैत्तॊट्
    टुवन्दकङ् कळित्तपॊय् युळत्तेऩ्
    तण्मैये अऱियेऩ् वॆम्मैये उटैयेऩ्
    सात्तिरम् पुकऩ्ऱुवाय् तटित्तेऩ्
    नण्मैये अटैयेऩ् ऎऩ्ऩिऩुम् उऩैये
    नम्पिऩेऩ् कैविटेल् ऎऩैये.
  • 20. वऩ्मैयिल् पॊरुळ्मेल् इस्सैइल् लवऩ्पोल्
    वातिपोल् वार्त्तैकळ् वऴङ्कि
    अऩ्मैयिल् पिऱर्पाल् उळविऩाल् पॊरुळै
    अटिक्कटि वाङ्किय कॊटियेऩ्
    इऩ्मैयुऱ् ऱवरुक् कुतविलेऩ् पॊरुळै
    ऎऩैविटक् कॊटियरुक् कीन्देऩ्
    नऩ्मैयुऱ् ऱऱियेऩ् ऎऩ्ऩिऩुम् उऩैये
    नम्पिऩेऩ् कैविटेल् ऎऩैये.
  • 21. कट्टमे अऱियेऩ् अटुत्तवर् इटत्ते
    कासिले आसैयिल् लवऩ्पोल्
    पट्टमे काट्टिप् पणम्पऱित् तुऴऩ्ऱेऩ्
    पकल्ऎलाम् तवसिपोल् इरुन्देऩ्
    इट्टमे इरविल् उण्टयल् पुणर्न्दे
    इऴुतैयिऱ् ऱूङ्किऩेऩ् कळित्तु
    नट्टमे पुरिन्देऩ् ऎऩ्ऩिऩुम् उऩैये
    नम्पिऩेऩ् कैविटेल् ऎऩैये.
  • 22. काणिये करुतुम् करुत्तिऩैप् पिऱर्क्कुक्
    काट्टिटा तम्पॆलाम् अटङ्कुम्
    तूणिये ऎऩस्सार्न् तिरुन्दऩऩ् सोऱ्ऱुस्
    सुकत्तिऩाल् सोम्पिऩेऩ् उतवा
    एणिये अऩैयेऩ् इरप्पवर्क् कुमियुम्
    ईन्दिलेऩ् ईन्दवऩ् ऎऩवे
    नाणिलेऩ् उरैत्तेऩ् ऎऩ्ऩिऩुम् उऩैये
    नम्पिऩेऩ् कैविटेल् ऎऩैये.
  • 23. अटुत्तवर् मयङ्कि मतित्तिट निऩैत्तेऩ्
    अटिक्कटि पॊय्कळे पुऩैन्दे
    ऎटुत्तॆटुत् तुरैत्तेऩ् ऎऩक्कॆतिर् इलैऎऩ्
    ऱिकऴ्न्दऩऩ् अकङ्करित् तिरुन्देऩ्
    कॊटुत्तवर् तमैये मिकवुप सरित्तेऩ्
    कॊटातवर् तमैइकऴ्न् तुरैत्तेऩ्
    नटुत्तय वऱियेऩ् ऎऩ्ऩिऩुम् उऩैये
    नम्पिऩेऩ् कैविटेल् ऎऩैये.
  • 24. ऎळियवर् विळैत्त निलमॆलाङ् कवरुम्
    ऎण्णमे पॆरितुळेऩ् पुऩ्सॆय्क्
    कळियुणुम् मऩैयिल् सर्क्करै कलन्दु
    काय्स्सुपाल् केट्टुण्ट कटैयेऩ्
    तुळियवर्क् कुतवेऩ् विरुप्पिलाऩ् पोलस्
    सुवैपॆऱस् सुवैत्तनाक् कुटैयेऩ्
    नळिर्ऎऩस् सुऴऩ्ऱेऩ् ऎऩ्ऩिऩुम् उऩैये
    नम्पिऩेऩ् कैविटेल् ऎऩैये.
  • 25. कॊलैपल पुरिन्दे पुलैनुकर्न् तिरुन्देऩ्
    कोटुऱु कुरङ्किऩिऱ् कुतित्ते
    अलैतरु मऩत्तेऩ् अऱिविलेऩ् ऎल्लाम्
    अऱिन्दवऩ् पोल्पिऱर्क् कुरैत्तेऩ्
    मलैवुऱु समय वलैअकप् पट्टे
    मयङ्किय मतियिऩेऩ् नल्लोर्
    नलैयल ऎऩवे तिरिन्दऩऩ् ऎऩिऩुम्
    नम्पिऩेऩ् कैविटेल् ऎऩैये.
  • 26. ईयॆऩप् पऱन्देऩ् ऎऱुम्पॆऩ उऴऩ्ऱेऩ्
    ऎट्टिये ऎऩमिकत् तऴैत्तेऩ्
    पेयॆऩस् सुऴऩ्ऱेऩ् पित्तऩे ऎऩवाय्प्
    पितऱ्ऱॊटुम् ऊर्तॊऱुम् पॆयर्न्देऩ्
    कायॆऩक् काय्त्तेऩ् कटैयॆऩ नटन्देऩ्
    कल्लॆऩक् किटन्दऩऩ् कुरैक्कुम्
    नायॆऩत् तिरिन्देऩ् ऎऩ्ऩिऩुम् उऩैये
    नम्पिऩेऩ् कैविटेल् ऎऩैये.
  • 27. ऒऩ्ऱिये उणवै उण्टुटल् परुत्त
    ऊत्तैयेऩ् नात्तऴुम् पुऱवे
    वॆऩ्ऱिये उरैत्तु विऩैकळे विळैत्त
    वीणऩेऩ् ऊर्तॊऱुञ् सुऴऩ्ऱ
    पऩ्ऱिये अऩैयेऩ् कट्टुवार् अऱ्ऱ
    पकटॆऩत् तिरिकिऩ्ऱ पटिऱेऩ्
    नऩ्ऱिये अऱियेऩ् ऎऩ्ऩिऩुम् उऩैये
    नम्पिऩेऩ् कैविटेल् ऎऩैये.
  • 28. कवैयॆलान् तविर्न्द वॆऱुमरम् अऩैयेऩ्
    कळ्ळऩेऩ् कळ्ळुण्ट कटियेऩ्
    सुवैयॆलाम् विरुम्पिस् सुऴऩ्ऱतोर् कटैयेऩ्
    तुट्टऩेऩ् तीतॆलान् तुणिन्देऩ्
    इवैयॆलाम् अन्नाळ् उटैयऩो अलऩो
    इन्दनाळ् इऱैवनिऩ् अरुळाल्
    नवैयॆलाम् तविर्न्देऩ् तूयऩाय् निऩैये
    नम्पिऩेऩ् कैविटेल् ऎऩैये.

அபயத் திறன் // அபயத் திறன்