திருமுறைகள்

Thirumurai

1
2
3
4
5
6
सिऱ्सपै विळक्कम्
siṟsapai viḷakkam
तऱ् सुतन्दरम् इऩ्मै
taṟ sutantaram iṉmai
Sixth Thirumurai

015. तिरुवटि मुऱैयीटु
tiruvaṭi muṟaiyīṭu

    ऎऴुसीर्क् कऴिनॆटिलटि आसिरिय विरुत्तम्
    तिरुस्सिऱ्ऱम्पलम्
  • 1. सीरिटम् पॆऱुम्ओर् तिरुस्सिऱ्ऱम् पलत्ते
    तिकऴ्तऩित् तन्दैये निऩ्पाल्
    सेरिटम् अऱिन्दे सेर्न्दऩऩ्257 करुणै
    सॆय्तरुळ् सॆय्तिटत् ताऴ्क्किल्
    यारिटम् पुकुवेऩ् यार्तुणै ऎऩ्पेऩ्
    यार्क्कॆटुत् तॆऩ्कुऱै इसैप्पेऩ्
    पोरिट मुटिया तिऩित्तुय रॊटुनाऩ्
    पॊऱुक्कलेऩ् अरुळ्कइप् पोते.
  • 2. पोतुताऩ् विरैन्दु पोकिऩ्ऱ तरुळ्नी
    पुरिन्दिटत् ताऴ्त्तियेल् ऐयो
    यातुताऩ् पुरिवेऩ् यारिटम् पुकुवेऩ्
    यार्क्कॆटुत् तॆऩ्कुऱै इसैप्पेऩ्
    तीतुताऩ् पुरिन्देऩ् ऎऩिऩुम्नी अतऩैत्
    तिरुवुळत् तटैत्तिटु वायेल्
    ईतुताऩ् तन्दै मरपिऩुक् कऴको
    ऎऩ्ऩुयिर्त् तन्दैनी अलैयो.
  • 3. तन्दैनी अलैयो तऩयऩ्नाऩ् अलऩो
    तमियऩेऩ् तळर्न्दुळङ् कलङ्कि
    ऎन्दैये कुरुवे इऱैवऩे मुऱैयो
    ऎऩ्ऱुनिऩ् ऱोलिटु किऩ्ऱेऩ्
    सिन्दैये अऱियार् पोऩ्ऱिरुन् तऩैयेल्
    सिऱियऩेऩ् ऎऩ्सॆय्केऩ् ऐयो
    सन्दैये पुकुन्द नायिऩिल् कटैयेऩ्
    तळर्स्सियैत् तविर्प्पवर् यारो.
  • 4. यारिऩुम् कटैयेऩ् यारिऩुम् सिऱियेऩ्
    ऎऩ्पिऴै पॊऱुप्पवर् यारे
    पारिऩुम् पॆरिताम् पॊऱुमैयोय् नीये
    पावियेऩ् पिऴैपॊऱुत् तिलैयेल्
    ऊरिऩुम् पुकुत ऒण्णुमो पावि
    उटम्पैवैत् तुलाववुम् पटुमो
    सेरिऩुम् ऎऩैत्ताऩ् सेर्त्तिटार् पॊतुवाम्
    तॆय्वत्तुक् कटातवऩ् ऎऩ्ऱे.
  • 5. अटातका रियङ्कळ् सॆय्तऩऩ् ऎऩिऩुम्
    अप्पनी अटियऩेऩ् तऩ्ऩै
    विटातवा ऱऱिन्दे कळित्तिरुक् किऩ्ऱेऩ्
    विटुतियो विट्टिटु वायेल्
    उटातवॆऱ् ऱरैनेर्न् तुयङ्कुवेऩ् ऐयो
    उऩ्ऩरुळ् अटैयनाऩ् इङ्के
    पटातपा टॆल्लाम् पट्टऩऩ् अन्दप्
    पाटॆलाम् नीअऱि यायो.
  • 6. अऱिन्दिलै योऎऩ् पाटॆलाम् ऎऩ्ऱे
    अऴैत्तऩऩ् अप्पऩे ऎऩ्ऩै
    ऎऱिन्दिटा तिन्दत् तरुणमे वन्दाय्
    ऎटुत्तणैत् तञ्सिटेल् मकऩे
    पिऱिन्दिटेम् सिऱितुम् पिऱिन्दिटेम् उलकिल्
    पॆरुन्दिऱल् सित्तिकळ् ऎल्लाम्
    सिऱन्दिट उऩक्के तन्दऩम् ऎऩऎऩ्
    सॆऩ्ऩितॊट् टुरैत्तऩै कळित्ते.
  • 7. कळित्तॆऩ तुटम्पिल् पुकुन्दऩै ऎऩतु
    करुत्तिले अमर्न्दऩै कऩिन्दे
    तॆळित्तऎऩ् अऱिविल् विळङ्किऩै उयिरिल्
    सिऱप्पिऩाल् कलन्दऩै उळ्ळम्
    तळिर्त्तिटस् साका वरङ्कॊटुत् तॆऩ्ऱुम्
    तटैपटास् सित्तिकळ् ऎल्लाम्
    अळित्तऩै ऎऩक्के निऩ्पॆरुङ् करुणै
    अटियऩ्मेल् वैत्तवा ऱॆऩ्ऩे.
  • 8. ऎऩ्निकर् इल्ला इऴिविऩेऩ् तऩैमेल्
    एऱ्ऱिऩै यावरुम् वियप्पप्
    पॊऩ्इयल् वटिवुम् पुरैपटा उळमुम्
    पूरण ञाऩमुम् पॊरुळुम्
    उऩ्ऩिय ऎल्लाम् वल्लसित् तियुम्पेर्
    उवकैयुम् उतविऩै ऎऩक्के
    तऩ्ऩिकर् इल्लात् तलैवऩे निऩतु
    तयवैऎऩ् ऎऩ्ऱुसाऱ् ऱुवऩे.
  • 9. साऱ्ऱुवेऩ् ऎऩतु तन्दैये ताये
    सऱ्कुरु नातऩे ऎऩ्ऱे
    पोऱ्ऱुवेऩ् तिरुस्सिऱ् ऱम्पलत् ताटुम्
    पूरणा ऎऩउल कॆल्लाम्
    तूऱ्ऱुवेऩ् अऩ्ऱि ऎऩक्कुनी सॆय्त
    तूयपेर् उतविक्कु नाऩ्ऎऩ्
    आऱ्ऱुवेऩ् आवि उटल्पॊरुळ् ऎल्लाम्
    अप्पनिऩ् सुतन्दरम् अऩ्ऱो.
  • 10. सुतन्दरम् उऩक्के कॊटुत्तऩम् उऩतु
    तूयनल् उटम्पिऩिल् पुकुन्देम्
    इतन्दरुम् उळत्तिल् इरुन्दऩम् उऩैये
    इऩ्पुऱक् कलन्दऩम् अऴियाप्
    पतन्दऩिल् वाऴ्क अरुट्पॆरुञ् सोतिप्
    परिसुपॆऱ् ऱिटुकपॊऱ् सपैयुम्
    सितन्दरु सपैयुम् पोऱ्ऱुक ऎऩ्ऱाय्
    तॆय्वमे वाऴ्कनिऩ् सीरे.

    • 257. सेरिटम् अऱिन्दु सेर् - आत्तिसूटि.

பெற்ற பேற்றினை வியத்தல் // திருவடி முறையீடு