திருமுறைகள்

Thirumurai

1
2
3
4
5
6
āṟṟāp pulampal
āṟṟāp pulampal
puṇṇiyanīṟṟu māṉmiyam
puṇṇiyanīṟṟu māṉmiyam
Fifth Thirumurai

031. tiruvaruḷ viḻaital
tiruvaruḷ viḻaital

    aṟusīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam.
  • 1. tāṇu īṉṟaruḷ selvamē taṇikaiyil sāmiyē niṉaiēttik
    kāṇu vēṉilai aruḷivaṇ puṉmaiyil kālaṅkaḷ kaḻikkiṉṟēṉ
    māṇum aṉparkaḷ eṉsolār aiyanī vanteṉak karuḷvāyēl
    nāṇu vēṉalaṉ naṭuṅkalaṉ oṭuṅkalaṉ nāyiṉum kaṭaiyēṉē.
  • 2. kaṭaippaṭ ṭēṅkumin nāyiṉuk karuḷtarak kaṭavuḷnī varuvāyēl
    maṭaippaṭ ṭōṅkiya aṉpakat toṇṭarkaḷ vantuṉait taṭuppārēl
    taṭaippaṭ ṭāyeṉil eṉseyvēṉ eṉseyvēṉ taḷarvatu tavirēṉē
    aṭaippaṭ ṭōṅkiya vayaltirut taṇikaiyam patiamarn tiṭutēvē.
  • 3. tēva rēmutal ulakaṅkaḷ yāvaiyum siruṭṭiā tiyaseyyum
    mūva rēetir varukiṉum matittiṭēṉ murukaniṉ peyarsolvōr
    yāva rēṉumeṉ kuṭimuḻu tāṇṭeṉai aḷittavar avarēkāṇ
    tāva nāṭoṇāt taṇikaiyam patiyilvāḻ saṇmukap perumāṉē.

திருவருள் விழைதல் // திருவருள் விழைதல்