திருமுறைகள்

Thirumurai

1
2
3
4
5
6
tiruvaruḷ viḻaital
tiruvaruḷ viḻaital
uṟuti uṇarttal
uṟuti uṇarttal
Fifth Thirumurai

032. puṇṇiyanīṟṟu māṉmiyam
puṇṇiyanīṟṟu māṉmiyam

    vaṇṇak kali viruttam
    tiruchsiṟṟampalam
  • 1. tivasaṅkaḷ toṟumkoṇṭiṭu tīmaippiṇi tīrum
    pavasaṅkaṭam aṟumivvika paramumpukaḻ paravum
    kavasaṅkaḷe ṉachsūḻntuṟu kaṇṇēṟatu tavirum
    sivasaṇmuka eṉavēaruḷ tirunīṟaṇin tiṭilē.
  • 2. mālēntiya kuḻalārtaru mayalpōmiṭar ayalpōm
    kōlēntiya arasāṭsiyum kūṭumpukaḻ nīṭum
    mēlēntiya vāṉāṭarkaḷ meliyāvitam orusev
    vēlēntiya murukāeṉa veṇ­ṟaṇin tiṭilē.
  • 3. tavamuṇmaiyo ṭuṟumvañsakar tamsārvatu tavirum
    navamaṇmiya aṭiyāriṭam nalkumtiṟaṉ malkum
    pavaṉaṉpuṉal kaṉalmaṇveḷi palavākiya poruḷām
    sivasaṇmuka eṉavēaruḷ tirunīṟaṉin tiṭilē.
  • 4. tuyilēṟiya sōrvumkeṭum tuyaramkeṭum naṭuvaṉ
    kaiyilēṟiya pāsamtuṇi kaṇṭēmuṟit tiṭumāl
    kuyilēṟiya poḻilsūḻtiruk kuṉṟēṟi naṭakkum
    mayilēṟiya maṇiyēeṉa vaḷarnīṟaṇin tiṭilē.
  • 5. tēṟāpperu maṉamāṉatu tēṟuntuyar māṟum
    māṟāppiṇi māyumtiru maruvumkaru oruvum
    vīṟāppoṭu varusūrmuṭi vēṟākkiṭa varumōr
    āṟākkarap10 poruḷēeṉa aruḷnīṟaṇin tiṭilē.
  • 6. amarāvati iṟaiyōṭunal ayaṉuntiru mālum
    tamarākuvar sivañāṉamun taḻaikkuṅkati sārum
    emarājaṉai velluntiṟal eytumpukaḻ eytum
    kumarāsiva kuruvēeṉak kuḷirnīṟaṇin tiṭilē.
  • 7. mēlākiya ulakattavar mēvittoḻum vaṇṇam
    mālākiya iruḷnīṅkinal vāḻvaippeṟu vārkāṇ
    sīlāsiva līlāpara tēvāumai yavaḷtaṉ
    pālākatir vēlāeṉap patinīṟaṇin tiṭilē.
  • 8. akamāṟiya neṟisārkuvar aṟivāmuru aṭaivār
    mikamāṟiya poṟiyiṉvaḻi mēvānala mikuvār
    sakamāṟiṉum uyarvāṉilai tāmāṟiṉum aḻiyār
    mukamāṟuṭai mutalvāeṉa mutirnīṟaṇin tiṭilē.
  • 9. sintāmaṇi nitiaintaru seḻikkumpuva ṉamumōr
    nantāeḻil uruvumperu nalaṉumkati nalaṉum
    intāeṉat taruvārtamai irantārkaḷuk kellām
    kantāsivaṉ maintāeṉak kaṉanīṟaṇin tiṭilē.
  • 10. eṇṇārpuram erittāraruḷ eytumtiru neṭumāl
    naṇṇātatōr aṭinīḻalil naṇṇumpaṭi paṇṇum
    paṇṇārmoḻi malaiyāḷaruḷ pālāpaṉi raṇṭu
    kaṇṇāema taṇṇāeṉak kaṉanīṟaṇin tiṭilē.

    • 10. āṟakkaram eṉpatu āṟākkaram eṉa nīṭṭum vaḻi nīṭṭal.to.vē.

புண்ணியநீற்று மான்மியம் // புண்ணியநீற்று மான்மியம்