திருமுறைகள்

Thirumurai

1
2
3
4
5
6
तिरु उन्दियार्
tiru untiyār
पऱ्ऱऱुत्तल्
paṟṟaṟuttal
Sixth Thirumurai

065. अटैक्कलम् पुकुतल्
aṭaikkalam pukutal

    अऱुसीर्क् कऴिनॆटिलटि आसिरिय विरुत्तम्
    तिरुस्सिऱ्ऱम्पलम्
  • 1. ऎण्णा निऩ्ऱेऩ् ऎण्णमॆलाम् ऎय्त अरुळ्सॆय् किऩ्ऱतऩित्
    तण्णा रमुते सिऱ्सपैयिल् तऩित्त तलैमैप् पॆरुवाऴ्वे
    कण्णा रॊळिये ऒळिऎल्लाम् कलन्द वॆळिये करुतुऱुम्ऎऩ्
    अण्णा ऐया अम्माऎऩ् अप्पा याऩ्उऩ् अटैक्कलमे.
  • 2. तिरैसेर् मऱैप्पैत् तीर्त्तॆऩक्के तॆरिया वॆल्लान् तॆरिवित्तुप्
    परैसेर् ञाऩप् पॆरुवॆळियिल् पऴुत्त कॊऴुत्त पऴन्दन्दे
    करैसेर् इऩ्पक् काट्सिऎलाम् काट्टिक् कॊटुत्ते ऎऩैयाण्ट
    अरैसे ऐया अम्माऎऩ् अप्पा याऩ्उऩ् अटैक्कलमे.
  • 3. तेऩे अमुते सिऱ्सपैयिल् सिवमे तवमे सॆय्किऩ्ऱोर्
    ऊऩे पुकुन्द ऒळियेमॆय् उणर्वे ऎऩ्ऱऩ् उयिर्क्कुयिराम्
    वाऩे ऎऩ्ऩैत् ताऩाक्कु वाऩे कोऩे ऎल्लाम्वल्
    लाऩे ऐया अम्माऎऩ् अप्पा याऩ्उऩ् अटैक्कलमे.
  • 4. कटैयेऩ् उळ्ळक् कवलैऎलाम् कऴऱ्ऱिक् करुणै अमुतळित्तॆऩ्
    पुटैये अकत्तुम् पुऱत्तुम्अकप् पुऱत्तुम् विळङ्कुम् पुण्णियऩे
    तटैये तविर्क्कुम् कऩकसपैत् तलैवा ञाऩ सपापतिये
    अटैयेऩ् उलकैउऩै अटैन्देऩ् अटियेऩ्उऩ्ऱऩ् अटैक्कलमे.
  • 5. इकत्तुम् परत्तुम् पॆऱुम्पलऩ्कळ् ऎल्लाम् पॆऱुवित् तिम्मैयिले
    मुकत्तुम् उळत्तुम् कळितुळुम्प मूवा इऩ्प निलैअमर्त्तिस्
    सकत्तुळ् ळवर्कळ् मिकत्तुतिप्पत् तक्कोऩ् ऎऩवैत् तॆऩ्ऩुटैय
    अकत्तुम् पुऱत्तुम् विळङ्कुकिऩ्ऱोय् अटियेऩ् उऩ्ऱऩ् अटैक्कलमे.
  • 6. नीण्ट मऱैकळ् आकमङ्कळ् नॆटुनाळ् मुयऩ्ऱु वरुन्दिनिऩ्ऱु
    वेण्ट अवैकट् कॊरुसिऱितुम् विळङ्कक् काट्टा तॆऩ्मॊऴियैप्
    पूण्ट अटियै ऎऩ्तलैमेल् पॊरुन्दप् पॊरुत्ति ऎऩ्तऩ्ऩै
    आण्ट करुणैप् पॆरुङ्कटले अटियेऩ् उऩ्ऱऩ् अटैक्कलमे.
  • 7. पाटुञ् सिऱियेऩ् पाट्टऩैत्तुम् पलिक्कक् करुणै पालित्तुक्
    कोटु मऩप्पेय्क् कुरङ्काट्टम् कुलैत्ते सीऱ्ऱक् कूऱ्ऱॊऴित्तु
    नीटुम् उलकिल् अऴियात निलैमेल् ऎऩैवैत् तॆऩ्ऩुळत्ते
    आटुम् करुणैप् पॆरुवाऴ्वे अटियेऩ् उऩ्ऱऩ् अटैक्कलमे.
  • 8. कट्टुक् कटङ्का मऩप्परियैक् कट्टुम् इटत्ते कट्टुवित्तॆऩ्
    मट्टुक् कटङ्का आङ्कार मतमा अटङ्क अटक्कुवित्ते
    ऎट्टुक् किसैन्द इरण्टुम्ऎऩक् किसैवित् तॆल्ला इऩ्ऩमुतुम्
    अट्टुक् कॊटुत्ते अरुत्तुकिऩ्ऱोय् अटियेऩ् उऩ्ऱऩ् अटैक्कलमे.
  • 9. पुल्लुङ् कळपप् पुणर्मुलैयार् पुणर्प्पुम् पॊरुळुम् पूमियुम्ऎऩ्
    तॊल्लुम् उलकप् पेरासै उवरि कटत्ति ऎऩतुमऩक्
    कल्लुङ् कऩियक् करैवित्तुक् करुणै अमुतङ् कळित्तळित्ते
    अल्लुम् पकलुम् ऎऩतुळत्ते अमर्न्दोय् याऩ्उऩ् अटैक्कलमे.
  • 10. पिस्सङ् कवरि निऴऱ्ऱियसैत् तिटमाल् याऩैप् पिटरियिऩ्मेल्
    निस्सम् पवऩि वरुकिऩ्ऱ निपुणर् ऎल्लाम् तॊऴुतेत्त
    ऎस्सम् पुरिवोर् पोऱ्ऱऎऩै एऱ्ऱा निलैमेल् एऱ्ऱुवित्तॆऩ्
    अस्सन् तविर्त्ते आण्टुकॊण्टोय् अटियेऩ् उऩ्ऱऩ् अटैक्कलमे.
  • 11. इरुळैक् कॆटुत्तॆऩ् ऎण्णमॆलाम् इऩितु मुटिय निरम्पुवित्तु
    मरुळैत् तॊलैत्तु मॆय्ञ्ञाऩ वाऴ्वै अटैयुम् वकैपुरिन्दु
    तॆरुळैत् तॆळिवित् तॆल्लाञ्सॆय् सित्ति निलैयैस् सेर्वित्ते
    अरुळैक्कॊटुत्तॆऩ् तऩैआण्टोय् अटियेऩ् उऩ्ऱऩ् अटैक्कलमे.

அடைக்கலம் புகுதல் // அடைக்கலம் புகுதல்

No audios found!