திருமுறைகள்

Thirumurai

1
2
3
4
5
6
उय्वकै कूऱल्
uyvakai kūṟal
तलैवि कूऱल्
talaivi kūṟal
Sixth Thirumurai

102. इऱैवरवु इयम्पल्
iṟaivaravu iyampal

    ऎण्सीर्क् कऴिनॆटिलटि आसिरिय विरुत्तम्
    तिरुस्सिऱ्ऱम्पलम्
  • 1. अप्पऩ्वरु तरुणम्इते ऐयम्इलै कण्टाय्
    अञ्साते अञ्साते अकिलमिसै उळ्ळार्क्
    कॆय्प्पऱवे सत्तियम्ऎऩ् ऱुरैत्तिटुनिऩ् उरैक्कोर्
    ऎळ्ळळवुम् पऴुतुवरा तॆऩ्ऩिऱैवऩ् आणै
    इप्पुवियो वाऩकमुम् वाऩकत्तिऩ् पुऱत्तुम्
    ऎव्वुयिरुम् ऎव्वौरुम् एत्तिमकिऴ्न् तिटवे
    सॆप्पम्उऱु तिरुवरुट्पे रॊळिवटिवाय्क् कळित्ते
    सॆत्तारै ऎऴुप्पुतल्नाम् तिण्णम्उणर् मऩऩे.
  • 2. इऱैवऩ्वरु तरुणम्इते इरण्टिलैअञ् सलै नी
    ऎळ्ळळवुम् ऐयमुऱेल् ऎव्वुलकुम् कळिप्प
    निऱैमॊऴिकॊण् टऱैकइतु पऴुतुवरा तिऱैयुम्
    नीवेऱु निऩैत्तयरेल् नॆञ्सेनाऩ् पुकऩ्ऱ
    मुऱैमॊऴिऎऩ् ऩुटैयवऩ्ताऩ् मॊऴिन्दमॊऴि ऎऩक्कोर्
    मॊऴिइलैऎऩ् उटलावि मुतल्अऩैत्तुम् ताऩे
    पॊऱैयुऱक्कॊण् टरुट्जोति तऩ्वटिवुम् उयिरुम्
    पॊरुळुम्अळित् तॆऩैत्ताऩाप् पुणर्त्तियतु काणे.
  • 3. ऎऩ्इऱैवऩ् वरुतरुणम् इतुकण्टाय् इतऱ्कोर्
    ऎट्टुणैयुम् ऐयमिलै ऎऩ्ऩुळ्इरुन् तॆऩक्के
    तऩ्ऩरुळ्तॆळ् ळमुतळिक्कुम् तलैवऩ्मॊऴि इतुताऩ्
    सत्तियम्सत् तियम्नॆञ्से सऱ्ऱुम्मयक् कटैयेल्
    मऩ्ऩुलकत् तुयिर्कळ्ऎलाम् कळित्तुवियन् तिटवे
    वकुत्तुरैत्तुत् तॆरित्तिटुक वरुनाळ्उऩ् वसत्ताल्
    उऩ्ऩिउरैत् तिटमुटिया तातलिऩाल् इऩ्ऱे
    उरैत्तिटुतल् उपकारम् उणर्न्दिटुक विरैन्दे.
  • 4. ऎल्लाञ्सॆय् वल्लतऩिप् पॆरुन्दलैमैस् सित्तऩ्
    ऎऩमऱैआ कमम्पुकलुम् ऎऩ्इऱैवऩ् मकिऴ्न्दे
    नल्लार्कळ् वियक्कऎऩक् किसैत्तपटि इङ्के
    नाऩ्उऩक्कु मॊऴिकिऩ्ऱेऩ् नऩ्ऱऱिवाय् मऩऩे
    पल्लारुम् कळिप्पटैयप् पकल्इरवुम् तोऱ्ऱाप्
    पण्पिऩ्अरुट् पॆरुञ्जोति नण्पिऩॊटु नमक्के
    ऎल्लानऩ् मैकळुम्उऱ वरुतरुणम् इतुवे
    इव्वुलकम् उणर्न्दिटनी इसैत्तिटुक विरैन्दे.
  • 5. करुनाळ्कळ् अत्तऩैयुम् कऴिन्दऩनी सिऱितुम्
    कलक्कमुऱेल् इतुतॊटङ्किक् करुणैनटप् पॆरुमाऩ्
    तरुनाळ्इव् वुलकमॆलाम् कळिप्पटैय नमतु
    सार्पिऩ्अरुट् पॆरुञ्जोति तऴैत्तुमिक विळङ्कुम्
    तिरुनाळ्कळ् आम्इतऱ्कोर् ऐयम्इलै इतुताऩ्
    तिण्णम्इतै उलकऱियत् तॆरित्तिटुक मऩऩे
    वरुनाळिल् उरैत्तिटलाम् ऎऩनिऩैत्तु मयङ्केल्
    वरुनाळिल् इऩ्पमयम् आकिनिऱै वाये.
  • 6. उळ्ळपटि उरैक्किऩ्ऱेऩ् सत्तियमाम् उरैयी
    तुणर्न्दिटुक मऩऩेनी उलकमॆलाम् अऱिय
    वळ्ळल्वरु तरुणम्इतु तरुणम्इते ऎऩ्ऱु
    वकुत्तुरैत्तुत् तॆरित्तिटुक मयक्कम्अणुत् तुणैयुम्
    कॊळ्ळलैऎऩ् कुरुनातऩ् अरुट्जोतिप् पॆरुमाऩ्
    कुऱिप्पितुऎऩ् कुऱिप्पॆऩवुम् कुऱियाते कण्टाय्
    नळ्ळुलकिल् इऩिनाळैक् कुरैत्तुम्ऎऩत् ताऴ्क्केल्
    नाळैतॊट्टु नमक्कॊऴिया ञाऩनटक् कळिप्पे.
  • 7. मायैविऩै आणवमा मलङ्कळॆलाम् तविर्त्तु
    वाऴ्वळिक्कुम् पॆरुङ्करुणै वळ्ळल्वरु तरुणम्
    मेयतितु वाम्इतऱ्कोर् ऐयम्इलै इङ्के
    विरैन्दुलकम् अऱिन्दिटवे विळम्पुकनी मऩऩे
    नायकऩ्ऱऩ् कुऱिप्पितुऎऩ् कुऱिप्पॆऩनी निऩैयेल्
    नाळैक्के विरित्तुरैप्पेम् ऎऩमतित्तुत् ताऴ्क्केल्
    तूयतिरु अरुट्जोतित् तिरुनटङ्काण् किऩ्ऱ
    तूयतिरु नाळ्वरुनाळ् तॊटाङ्किऒऴि यावे.
  • 8. माऱ्ऱुरैक्क मुटियात तिरुमेऩिप् पॆरुमाऩ्
    वरुतरुणम् इतुकण्टाय् मऩऩेनी मयङ्केल्
    नेऱ्ऱुरैत्तेऩ् इलैउऩक्किङ् किव्वाऱॆऩ् इऱैवऩ्
    निकऴ्त्तुकइऩ् ऱॆऩ्ऱपटि निकऴ्त्तुकिऩ्ऱेऩ् इतुताऩ्
    कूऱ्ऱुतैत्त तिरुवटिमेल् आणैइतु कटवुळ्
    कुऱिप्पॆऩक्कॊण् टुलकमॆलाम् कुतुकलिक्क विरैन्दे
    साऱ्ऱिटुति वरुनाळिल् उरैत्तुम्ऎऩत् ताऴ्क्केल्
    तऩित्तलैवऩ् अरुळ्नटञ्सॆय् साऱॊऴिया इऩिये.
  • 9. एतुम्अऱि यास्सिऱिय पयल्कळिऩुम् सिऱियेऩ्
    इप्पॆरिय वार्त्तैतऩक् कियाऩार्ऎऩ् इऱैवऩ्
    ओतुकनी ऎऩ्ऱपटि ओतुकिऩ्ऱेऩ् मऩऩे
    उळ्ळपटि सत्तियम्ई तुणर्न्दिटुक नमतु
    तीतुमुऴु तुम्तविर्त्ते सित्तिऎलाम् अळिक्कत्
    तिरुवरुळाम् पॆरुञ्जोति अप्पऩ्वरु तरुणम्
    ईतितुवे ऎऩ्ऱुलकम् अऱियविरैन् तुरैप्पाय्
    ऎल्लारुम् कळिप्पटैन्दुळ् इसैन्देत्ति यिटवे.
  • 10. तऩित्तलैवऩ् ऎल्लाञ्सॆय् वल्लसित्तऩ् ञाऩ
    सपैत्तलैवऩ् ऎऩ्उळत्ते तऩित्तिरुन्दुळ् उणर्त्तक्
    कऩित्तउळत् तॊटुम्उणर्न्दे उणर्त्तुकिऩ्ऱेऩ् इतैओर्
    कतैऎऩनी निऩैयेल्मॆय्क् करुत्तुरैऎऩ् ऱऱिक
    इऩित्तअरुट् पॆरुञ्सोति आणैऎल्लाम् उटैय
    इऱैवऩ्वरु तरुणम्इतु सत्तियमाम् इतऩैप्
    पऩित्तवुल कवर्अऱिन्दे उय्युम्वकै इऩ्ऩे
    पकर्न्दिटुक नाळैअरुट् परमसुकस् साऱे.

இறைவரவு இயம்பல் // இறைவரவு இயம்பல்

No audios found!