திருமுறைகள்

Thirumurai

1
2
3
4
5
6
सुत्त सिवनिलै
sutta sivanilai
समाति वऱ्पुऱुत्तल्
samāti vaṟpuṟuttal
Sixth Thirumurai

107. ञाऩसरियै (वाय्पऱै आर्त्तल्)
ñāṉasariyai (vāypaṟai ārttal)

    ऎण्सीर्क् कऴिनॆटिलटि आसिरिय विरुत्तम्
    तिरुस्सिऱ्ऱम्पलम्
  • 1. निऩैन्दुनिऩैन् तुणर्न्दुणर्न्दु नॆकिऴ्न्दुनॆकिऴ्न् तऩ्पे
    निऱैन्दुनिऱैन् तूऱ्ऱॆऴुङ्कण्णीरतऩाल् उटम्पु
    नऩैन्दुनऩैन् तरुळमुते नऩ्ऩितिये ञाऩ
    नटत्तरसे ऎऩ्ऩुरिमै नायकऩे ऎऩ्ऱु
    वऩैन्दुवऩैन् तेत्तुतुम्नाम् वम्मिऩ्उल कियलीर्
    मरणमिलाप् पॆरुवाऴ्विल् वाऴ्न्दिटलाम् कण्टीर्
    पुऩैन्दुरैयेऩ् पॊय्पुकलेऩ् सत्तियञ्सॊल् किऩ्ऱेऩ्
    पॊऱ्सपैयिल् सिऱ्सपैयिल् पुकुन्दरुणम् इतुवे.
  • 2. पुकुन्दरुणम् इतुकण्टीर् नम्मवरे नाऩ्ताऩ्
    पुकल्किऩ्ऱेऩ् ऎऩ्मॊऴिओर् पॊय्मॊऴिऎऩ् ऩातीर्
    उकुन्दरुणम् उऱ्ऱवरुम् पॆऱ्ऱवरुम् पिऱरुम्
    उटैमैकळुम् उलकियलुम् उऱ्ऱतुणै अऩ्ऱे
    मिकुन्दसुवैक् करुम्पेसॆङ् कऩियेकोऱ् ऱेऩे
    मॆय्प्पयऩे कैप्पॊरुळे विलैयऱिया मणिये
    तकुन्दतऩिप् पॆरुम्पतिये तयानितिये कतिये
    सत्तियमे ऎऩ्ऱुरैमिऩ् पत्तियॊटु पणिन्दे.
  • 3. पणिन्दुपणिन् तणिन्दणिन्दु पाटुमिऩो उलकीर्
    परम्परमे सितम्परमे परापरमे वरमे
    तुणिन्दुवन्द वेतान्द सुत्तअऩु पवमे
    तुरियमुटि अऩुपवमे सुत्तसित्तान् तमताय्त्
    तणिन्दनिलैप् पॆरुञ्सुकमे समरससऩ् मार्क्क
    सत्तियमे इयऱ्कैयुण्मैत् तऩिप्पतिये ऎऩ्ऱु
    कणिन्दुळत्ते कऩिन्दुनिऩैन् तुरैत्तिटिल्अप् पॊऴुते
    काणात काट्सिऎलाम् कण्टुकॊळ लामे.
  • 4. कण्टतॆलाम् अनित्तियमे केट्टतॆलाम् पऴुते
    कऱ्ऱतॆलाम् पॊय्येनीर् कळित्ततॆलाम् वीणे
    उण्टतॆलाम् मलमेउट् कॊण्टतॆलाम् कुऱैये
    उलकियलीर् इतुवरैयुम् उण्मैयऱिन् तिलिरे
    विण्टतऩाल् ऎऩ्इऩिनीर् समरससऩ् मार्क्क
    मॆय्न्नॆऱियैक् कटैप्पिटित्तु मॆय्प्पॊरुळ्नऩ् कुणर्न्दे
    ऎण्टकुसिऱ् ऱम्पलत्ते ऎन्दैअरुळ् अटैमिऩ्
    इऱवात वरम्पॆऱलाम् इऩ्पमुऱ लामे.
  • 5. इऩ्पुऱलाम् ऎव्वुलकुम् एत्तिटवाऴ्न् तिटलाम्
    ऎल्लाम्सॆय् वल्लसित्ति इऱैमैयुम्पॆऱ् ऱिटलाम्
    अऩ्पुटैयीर् वम्मिऩ्इङ्के समरससऩ् मार्क्कम्
    अटैन्दिटुमिऩ् अकवटिविङ् कऩकवटि वाकिप्
    पॊऩ्पुटैनऩ् कॊळिर्ऒळिये पुत्तमुते ञाऩ
    पूरणमे आरणत्तिऩ् पॊरुळ्मुटिमेल् पॊरुळे
    वऩ्पुटैयार् पॆऱऱ्करिताम् मणियेसिऱ् सपैयिऩ्
    मामरुन्दे ऎऩ्ऱुरैमिऩ् तीमैयॆलाम् तविर्न्दे.
  • 6. तीमैऎलाम् नऩ्मैऎऩ्ऱे तिरुउळङ्कॊण् टरुळिस्
    सिऱियेऩुक् करुळमुतत् तॆळिवळित्त तिऱत्तै
    आमयन्दीर्त् तियऱ्कैइऩ्प अऩुपवमे मयमाय्
    अम्पलत्ते विळङ्कुकिऩ्ऱ अरुट्पॆरुञ्सो तियैओर्
    ओमयवाऩ् वटिवुटैयार् उळ्ळकत्ते निऱैन्द
    ऒरुपॊरुळैप् पॆरुङ्करुणै उटैयपॆरुम् पतियै
    नामरुवि इऱवात नलम्पॆऱलाम् उलकीर्
    नल्लऒरु तरुणम्इतु वल्लैवम्मिऩ् नीरे.
  • 7. नीर्पिऱरो याऩ्उमक्कु नेयउऱ वलऩो
    नॆटुमॊऴिये उरैप्पऩ्अऩ्ऱिक् कॊटुमॊऴिसॊल् वेऩो
    सार्पुऱवे अरुळमुतम् तन्दॆऩैयेमेल् एऱ्ऱित्
    तऩित्तपॆरुम् सुकम्अळित्त तऩित्तपॆरुम् पतिताऩ्
    सीर्पॆऱवे तिरुप्पॊतुविल् तिरुमेऩि तरित्तुस्
    सित्ताटल् पुरिकिऩ्ऱ तिरुनाळ्कळ् अटुत्त
    ओर्पुऱवे इतुनल्ल तरुणम्इङ्के वम्मिऩ्
    उलकियलीर् उऩ्ऩियवा ऱुऱ्ऱिटुवीर् विरैन्दे.
  • 8. विरैन्दुविरैन् तटैन्दिटुमिऩ् मेतिऩियीर् इङ्के
    मॆय्मैउरैक् किऩ्ऱेऩ्नीर् वेऱुनिऩै यातीर्
    तिरैन्दुतिरैन् तुळुत्तवरुम् इळमैअटैन् तिटवुम्
    सॆत्तवर्कळ् ऎऴुन्दिटवुम् सित्ताटल् पुरिय
    वरैन्दुवरैन् तॆल्लाञ्सॆय् वल्लसित्तऩ् ताऩे
    वरुकिऩ्ऱ तरुणम्इतु वरम्पॆऱलाम् नीवीर्
    करैन्दुकरैन् तुळम्उरुकिक् कण्कळिऩ्नीर् पॆरुकिक्
    करुणैनटक् कटवुळैउट् करुतुमिऩो कळित्ते.
  • 9. कळित्तुलकिल् अळविकन्द कालम्उल कॆल्लाम्
    कळिप्पटैय अरुट्सोतिक् कटवुळ्वरु तरुणम्
    तॆळित्तिटुम्ऎत् तरुणम्अतो ऎऩ्ऩातीर् इतुवे
    सॆत्तवरै ऎऴुप्पुकिऩ्ऱ तिकऴ्तरुणम् उलकीर्
    ऒळित्तुरैक्किऩ् ऱेऩ्अलऩ्नाऩ् वाय्प्पऱैआर्क् किऩ्ऱेऩ्
    ऒरुसिऱितुम् अस्समुऱेऩ् उळ्ळपटि उणर्न्देऩ्
    अळित्तिटुसिऱ् ऱम्पलत्तॆऩ् अप्पऩ्अरुळ् पॆऱवे
    आसैउण्टेल् वम्मिऩ्इङ्के नेसमुटै यीरे.
  • 10. आसैउण्टेल् वम्मिऩ् इङ्के अरुट्सोतिप् पॆरुमाऩ्
    अम्मैयुमाय् अप्पऩुमाय् अरुळुम्अरु ळाळऩ्
    एसऱनीत् तॆऩैआट्कॊण् टॆण्णियवा ऱळित्ताऩ्
    ऎल्लाञ्सॆय् वल्लसित्तऩ् ऎऩ्ऩुयिरिल् कलन्दाऩ्
    तेसुटैय पॊतुविल्अरुळ् सित्तिनटम् पुरियत्
    तिरुवुळङ्कॊण् टॆऴुन्दरुळुम् तिरुनाळ्इङ् कितुवे
    मोसउरै ऎऩनिऩैत्तु मयङ्कातीर् उलकीर्
    मुक्कालत् तिऩुम्अऴिया मूर्त्तम्अटैन् तिटवे.
  • 11. अटैन्दिटुमिऩ् उलकीर्इङ् कितुतरुणम् कण्टीर्
    अरुट्सोतिप् पॆरुम्पतिऎऩ् अप्पऩ्वरु तरुणम्
    कटैन्दतऩित् तिरुवमुतम् कळित्तरुत्ति ऎऩक्के
    काणात काट्सिऎलाम् काट्टुकिऩ्ऱ तरुणम्
    इटैन्दॊरुसार् अलैयातीर् सुकम्ऎऩैप्पोल् पॆऱुवीर्
    याऩ्वेऱु नीर्वेऱॆऩ् ऱॆण्णुकिलेऩ् उरैत्तेऩ्
    उटैन्दसम यक्कुऴिनिऩ् ऱॆऴुन्दुणर्मिऩ् अऴिया
    ऒरुनॆऱियाम् सऩ्मार्क्कत् तिरुनॆऱिपॆऱ् ऱुवन्दे.
  • 12. तिरुनॆऱिऒऩ् ऱेअतुताऩ् समरससऩ् मार्क्कस्
    सिवनॆऱिऎऩ् ऱुणर्न्दुलकीर् सेर्न्दिटुमिऩ् ईण्टु
    वरुनॆऱियिल् ऎऩैयाट्कॊण् टरुळमुतम् अळित्तु
    वल्लपसत् तिकळॆल्लाम् वऴङ्कियओर् वळ्ळल्
    पॆरुनॆऱियिल् सित्ताटत् तिरुवुळङ्कॊण् टरुळिप्
    पॆरुङ्करुणै वटिविऩॊटु वरुतरुणम् इतुवे
    करुनॆऱिवीऴ्न् तुऴलातीर् कलक्कमटै यातीर्
    कण्मैयिऩाल् करुत्तॊरुमित् तुण्मैउरैत् तेऩे.
  • 13. उण्मैयुरैक् किऩ्ऱेऩ्इङ् कुवन्दटैमिऩ् उलकीर्
    उरैइतऩिल् सन्देकित् तुळऱिवऴि यातीर्
    ऎण्मैयिऩाऩ् ऎऩनिऩैयीर् ऎल्लाञ्सॆय् वल्लाऩ्
    ऎऩ्ऩुळ्अमर्न् तिसैक्किऩ्ऱाऩ् इतुकेण्मिऩ् नीविर्
    तण्मैयॊटु सुत्तसिव सऩ्मार्क्क नॆऱियिल्
    सार्न्दुविरैन् तेऱुमिऩो सत्तियवाऴ् वळिक्कक्
    कण्मैतरुम् ऒरुपॆरुञ्सीर्क् कटवुळ्ऎऩप् पुकलुम्
    करुणैनिति वरुकिऩ्ऱ तरुणम्इतु ताऩे.
  • 14. ताऩेताऩ् आकिऎलाम् ताऩाकि अलऩाय्त्
    तऩिप्पतियाय् विळङ्किटुम्ऎऩ् तन्दैयैऎऩ् तायै
    वाऩेअव् वाऩ्करुवे वाऩ्करुविऩ् मुतले
    वळ्ळाल्ऎऩ् ऱऩ्परॆलाम् उळ्ळानिऩ् ऱवऩैत्
    तेऩेसॆम् पाकेऎऩ् ऱिऩित्तिटुन्दॆळ् ळमुतैस्
    सिऱ्सपैयिल् पॆरुवाऴ्वैस् सिन्दैसॆय्मिऩ् उलकीर्
    ऊऩेयुम् उटलऴिया तूऴितॊऱुम् ओङ्कुम्
    उत्तमसित् तियैप्पॆऱुवीर् सत्तियम्सॊऩ् ऩेऩे.
  • 15. सत्तियवे तान्दमॆलाम् सित्तान्द मॆल्लाम्
    तऩित्तऩिमेल् उणर्न्दुणर्न्दुम् तऩैयुणर्तऱ् करिताय्
    नित्तियसिऱ् सपैनटुवे निऱैन्दुनटम् पुरियुम्
    नित्तपरि पूरणऩैस् सित्तसिका मणियै
    अत्तकैयोर् पॆरुम्पतियै अरुमरुन्दै अटियेऩ्
    आवियैऎऩ् आवियिले अमर्न्दतया नितियैस्
    सित्तियॆलाम् ऎऩक्कळित्त सिवकतियै उलकीर्
    सिन्दैसॆय्तु वाऴ्त्तुमिऩो निन्दैऎलाम् तविर्न्दे.
  • 16. निन्दैयिलार् नॆञ्सकत्ते निऱैन्दपॆरुन् तकैयै
    निलैयऩैत्तुम् काट्टियरुळ् निलैअळित्त कुरुवै
    ऎन्दैयैऎऩ् तऩित्तायै ऎऩ्ऩिरुकण् मणियै
    ऎऩ्उयिरै ऎऩ्उणर्वै ऎऩ्अऱिवुळ् अऱिवै
    सिन्दैयिले तऩित्तिऩिक्कुम् तॆळ्ळमुतै अऩैत्तुम्
    सॆय्यवल्ल तऩित्तलैमैस् सिवपतियै उलकीर्
    मुन्दैमल इरुट्टॊऴिय मुऩ्ऩुमिऩो करण
    मुटुक्कॊऴित्तुक् कटैमरण नटुक्कॊऴित्तु मुयऩ्ऱे.
  • 17. मुयऩ्ऱुलकिल् पयऩ्अटैया मूटमतम् अऩैत्तुम्
    मुटुकिअऴिन् तिटवुम्ऒरु मोसमुम्इल् लाते
    इयऩ्ऱऒरु सऩ्मार्क्कम् ऎङ्कुनिलै पॆऱवुम्
    ऎम्मिऱैवऩ् ऎऴुन्दरुळल् इतुतरुणम् कण्टीर्
    तुयिऩ्ऱुणर्न्दे ऎऴुन्दवर्पोल् इऱन्दवर्कळ् ऎल्लाम्
    तोऩ्ऱऎऴु किऩ्ऱतितु तॊटङ्किनिकऴ्न् तिटुम्नीर्
    पयिऩ्ऱऱिय विरैन्दुवम्मिऩ् पटियात पटिप्पैप्
    पटित्तिटलाम् उणर्न्दिटलाम् पऱ्ऱिटलाम् सुकमे.
  • 18. सुकमऱियीर् तुऩ्पम्ऒऩ्ऱे तुणिन्दऱिन्दीर् उलकीर्
    सूतऱिन्दीर् वातऱिन्दीर् तूय्मैयऱिन् तिलिरे
    इकम्अऱियीर् परम्अऱियीर् ऎऩ्ऩेनुङ् करुत्ती
    तॆऩ्पुरिवीर् मरणम्वरिल् ऎङ्कुऱुवीर् अन्दो
    अकमऱिन्दीर्359 अऩकमऱिन् तऴियात ञाऩ
    अमुतवटि वम्पॆऱलाम् अटैन्दिटुमिऩ् ईण्टे
    मुकमऱियार् पोलिरुन्दीर् ऎऩ्ऩैअऱि यीरो
    मुत्तरॆलाम् पोऱ्ऱुम्अरुट् सित्तर्मकऩ् नाऩे.
  • 19. नाऩ्उरैक्कुम् वार्त्तैऎलाम् नायकऩ्ऱऩ् वार्त्तै
    नम्पुमिऩो नमरङ्काळ् नऱ्ऱरुणम् इतुवे
    वाऩ्उरैत्त मणिमऩ्ऱिल् नटम्पुरिऎम् पॆरुमाऩ्
    वरवॆतिर्कॊण् टवऩ्अरुळाल् वरङ्कळॆलाम् पॆऱवे
    तेऩ्उरैक्कुम् उळम्इऩिक्क ऎऴुकिऩ्ऱेऩ् नीवीर्
    तॆरिन्दटैन्दॆऩ् उटऩ्ऎऴुमिऩ् सित्तिपॆऱल् आकुम्
    एऩुरैत्तेऩ् इरक्कत्ताल् ऎटुत्तुरैत्तेऩ् कण्टीर्
    याऩटैयुम् सुकत्तिऩैनीर् ताऩ्अटैतल् कुऱित्ते.
  • 20. कुऱित्तुरैक्किऩ् ऱेऩ्इतऩैक् केण्मिऩ् इङ्के वम्मिऩ्
    कोणुम्मऩक् कुरङ्काले नाणुकिऩ्ऱ उलकीर्
    वॆऱित्तउम्माल् ऒरुपयऩुम् वेण्टुकिलेऩ् ऎऩतु
    मॆय्युरैयैप् पॊय्युरैयाय् वेऱुनिऩै यातीर्
    पॊऱित्तमतम् समयम्ऎलाम् पॊय्पॊय्ये अवऱ्ऱिल्
    पुकुतातीर् सिवम्ऒऩ्ऱे पॊरुळ्ऎऩक्कण् टऱिमिऩ्
    सॆऱित्तिटुसिऱ् सपैनटत्तैत् तॆरिन्दुतुतित् तिटुमिऩ्
    सित्तिऎलाम् इत्तिऩमे सत्तियम्सेर्न् तिटुमे.
  • 21. सेर्न्दिटवे ऒरुप्पटुमिऩ् समरससऩ् मार्क्कत्
    तिरुनॆऱिये पॆरुनॆऱियाम् सित्तिऎलाम् पॆऱलाम्
    ओर्न्दिटुमिऩ् उण्णुतऱ्कुम् उऱङ्कुतऱ्कुम् उणर्न्दीर्
    उलकमॆलाम् कण्टिटुम्ओर् उळवैअऱिन् तिलिरे
    वार्न्दकटल् उलकऱिय मरणम्उण्टे अन्दो
    मरणम्ऎऩ्ऱाल् सटम्ऎऩुम्ओर् तिरणमुम्सम् मतिया
    सार्न्दिटुम्अम् मरणमतैत् तटुत्तिटलाम् कण्टीर्
    तऩित्तिटुसिऱ् सपैनटत्तैत् तरिसऩञ्सॆय् वीरे.
  • 22. सॆय्तालुम् तीमैऎलाम् पॊऱुत्तरुळ्वाऩ् पॊतुविल्
    तिरुनटञ्सॆय् पॆरुङ्करुणैत् तिऱत्ताऩ्अङ् कवऩै
    मॆय्ताव निऩैत्तिटुक समरससऩ् मार्क्कम्
    मेवुकऎऩ् ऱुरैक्किऩ्ऱेऩ् मेतिऩियीर् ऎऩैत्ताऩ्
    वैतालुम् वैतिटुमिऩ् वाऴ्त्तॆऩक्कॊण् टिटुवेऩ्
    मऩङ्कोणेऩ् माऩम्ऎलाम् पोऩवऴि विटुत्तेऩ्
    पॊय्ताऩ्ओर् सिऱितॆऩिऩुम् पुकलेऩ्सत् तियमे
    पुकल्किऩ्ऱेऩ् नीविर्ऎलाम् पुऩितमुऱुम् पॊरुट्टे.
  • 23. पॊरुट्टलनुम् पोकम्ऎलाम् पॊय्याम्इङ् कितुनाऩ्
    पुकलुवतॆऩ् नाटॊऱुम् पुन्दियिऱ्कण् टतुवे
    मरुट्टुलकीर् इरुट्टुलकिल् मटिवतऴ कलवे
    मरणमिलाप् पॆरुवाऴ्विल् वाऴवम्मिऩ् इङ्के
    पॊरुट्टिऱञ्सेर् सुत्तसिव सऩ्मार्क्क निलैयिल्
    पॊरुन्दुमिऩ्सिऱ् सपैअमुतम् अरुन्दुमिऩ्अऩ् पुटऩे
    अरुट्टिऱञ्सेर्न् तॆण्णियवा ऱाटुमिऩो नुम्मै
    अटुप्पवरे अऩ्ऱिनिऩ्ऱु तटुप्पवर्मऱ् ऱिलैये.
  • 24. मऱ्ऱऱिवोम् ऎऩस्सिऱितु ताऴ्त्तिरुप्पीर् आऩाल्
    मरणमॆऩुम् पॆरुम्पावि वन्दिटुमे अन्दो
    सऱ्ऱुम्अतै नुम्माले तटुक्कमुटि याते
    समरससऩ् मार्क्कसङ्कत् तवर्कळ्अल्लाल् अतऩै
    ऎऱ्ऱिनिऩ्ऱु तटुक्कवल्लार् ऎव्वुलकिल् ऎवरुम्
    इल्लैकण्टीर् सत्तियमी तॆऩ्मॊऴिकॊण् टुलकीर्
    पऱ्ऱियपऱ् ऱऩैत्तिऩैयुम् पऱ्ऱऱविट् टरुळम्
    पलप्पऱ्ऱे पऱ्ऱुमिऩो ऎऱ्ऱुम्इऱ वीरे.
  • 25. इऱन्दवरै ऎटुत्तिटुम्पो तरऱ्ऱुकिऩ्ऱीर् उलकीर्
    इऱवात पॆरुवरम्नीर् एऩ्अटैय माट्टीर्
    मऱन्दिरुन्दीर् पिणिमूप्पिल् सम्मतमो नुमक्कु
    मऱन्दुम्इतै निऩैक्किल्नल्लोर् मऩम्नटुङ्कुम् कण्टीर्
    सिऱन्दिटुसऩ् मार्क्कम्ऒऩ्ऱे पिणिमूप्पु मरणम्
    सेरामल् तविर्त्तिटुङ्काण् तॆरिन्दुवम्मिऩ् इङ्के
    पिऱन्दपिऱप् पितिऱ्ऱाऩे नित्तियमॆय् वाऴ्वु
    पॆऱ्ऱिटलाम् पेरिऩ्पम् उऱ्ऱिटलाम् विरैन्दे.
  • 26. उऱ्ऱमॊऴि उरैक्किऩ्ऱेऩ् ऒरुमैयिऩाल् उमक्के
    उऱवऩ्अऩ्ऱिप् पकैवऩ्ऎऩ उऩ्ऩातीर् उलकीर्
    कऱ्ऱवरुम् कल्लारुम् अऴिन्दिटक्काण् किऩ्ऱीर्
    करणम्ऎलाम् कलङ्कवरुम् मरणमुम्सम् मतमो
    सऱ्ऱुम्इतैस् सम्मतिया तॆऩ्मऩन्दाऩ् उमतु
    तऩ्मऩन्दाऩ् कऩ्मऩमो वऩ्मऩमो अऱियेऩ्
    इऱ्ऱितऩैत् तटुत्तिटलाम् ऎऩ्ऩॊटुम्सेर्न् तिटुमिऩ्
    ऎऩ्मार्क्कम् इऱप्पॊऴिक्कुम् सऩ्मार्क्कन् ताऩे.
  • 27. सऩ्मार्क्कप् पॆरुङ्कुणत्तार् तम्पतियै ऎऩ्ऩैत्
    ताङ्कुकिऩ्ऱ पॆरुम्पतियैत् तऩित्तसपा पतियै
    नऩ्मार्क्कत् तॆऩैनटत्तिस् सऩ्मार्क्क सङ्क
    नटुविरुक्क अरुळमुतम् नल्कियना यकऩैप्
    पुऩ्मार्क्कर्क् कऱिवरिताम् पुण्णियऩै ञाऩ
    पूरणमॆय्प् पॊरुळाकिप् पॊरुन्दियमा मरुन्दै
    अऩ्मार्क्कम् तविर्त्तरुळि अम्पलत्ते नटञ्सॆय्
    अरुट्पॆरुञ्सो तियैउलकीर् तॆरुट्कॊळस्सार् वीरे.
  • 28. सार्उलक वातऩैयैत् तविर्त्तवर्उळ् ळकत्ते
    सत्तियमाय् अमर्न्दरुळुम् उत्तमसऱ् कुरुवै
    नेर्उऱवे ऎवरालुम् कण्टुकॊळऱ् करिताम्
    नित्तियवाऩ् पॊरुळैऎला निलैकळुन्दाऩ् आकि
    एर्उऱवे विळङ्कुकिऩ्ऱ इयऱ्कैउण्मै तऩ्ऩै
    ऎल्लाम्सॆय् वल्लपत्तै ऎऩक्कळित्त पतियै
    ओर्उऱवॆऩ् ऱटैन्दुलकीर् पोऱ्ऱिमकिऴ्न् तिटुमिऩ्
    उळ्ळमॆलाम् कऩिन्दुरुकि उळ्ळपटि निऩैन्दे.

    • 359. अकमऱियीर् - मुतऱ्पतिप्पु, पॊ. सु., स. मु. क.

மரணமிலாப் பெருவாழ்வு // ஞானசரியை (வாய்பறை ஆர்த்தல்)

No audios found!