திருமுறைகள்

Thirumurai

1
2
3
4
5
6
sutta sivanilai
sutta sivanilai
samāti vaṟpuṟuttal
samāti vaṟpuṟuttal
Sixth Thirumurai

107. ñāṉasariyai (vāypaṟai ārttal)
ñāṉasariyai (vāypaṟai ārttal)

    eṇsīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. niṉaintuniṉain tuṇarntuṇarntu nekiḻntunekiḻn taṉpē
    niṟaintuniṟain tūṟṟeḻuṅkaṇṇīrataṉāl uṭampu
    naṉaintunaṉain taruḷamutē naṉṉitiyē ñāṉa
    naṭattarasē eṉṉurimai nāyakaṉē eṉṟu
    vaṉaintuvaṉain tēttutumnām vammiṉula kiyalīr
    maraṇamilāp peruvāḻvil vāḻntiṭalām kaṇṭīr
    puṉainturaiyēṉ poypukalēṉ sattiyañsol kiṉṟēṉ
    poṟsapaiyil siṟsapaiyil pukuntaruṇam ituvē.
  • 2. pukuntaruṇam itukaṇṭīr nammavarē nāṉtāṉ
    pukalkiṉṟēṉ eṉmoḻiōr poymoḻieṉ ṉātīr
    ukuntaruṇam uṟṟavarum peṟṟavarum piṟarum
    uṭaimaikaḷum ulakiyalum uṟṟatuṇai aṉṟē
    mikuntasuvaik karumpēseṅ kaṉiyēkōṟ ṟēṉē
    meyppayaṉē kaipporuḷē vilaiyaṟiyā maṇiyē
    takuntataṉip perumpatiyē tayānitiyē katiyē
    sattiyamē eṉṟuraimiṉ pattiyoṭu paṇintē.
  • 3. paṇintupaṇin taṇintaṇintu pāṭumiṉō ulakīr
    paramparamē sitamparamē parāparamē varamē
    tuṇintuvanta vētānta suttaaṉu pavamē
    turiyamuṭi aṉupavamē suttasittān tamatāyt
    taṇintanilaip peruñsukamē samarasasaṉ mārkka
    sattiyamē iyaṟkaiyuṇmait taṉippatiyē eṉṟu
    kaṇintuḷattē kaṉintuniṉain turaittiṭilap poḻutē
    kāṇāta kāṭsielām kaṇṭukoḷa lāmē.
  • 4. kaṇṭatelām anittiyamē kēṭṭatelām paḻutē
    kaṟṟatelām poyyēnīr kaḷittatelām vīṇē
    uṇṭatelām malamēuṭ koṇṭatelām kuṟaiyē
    ulakiyalīr ituvaraiyum uṇmaiyaṟin tilirē
    viṇṭataṉāl eṉiṉinīr samarasasaṉ mārkka
    meynneṟiyaik kaṭaippiṭittu meypporuḷnaṉ kuṇarntē
    eṇṭakusiṟ ṟampalattē entaiaruḷ aṭaimiṉ
    iṟavāta varampeṟalām iṉpamuṟa lāmē.
  • 5. iṉpuṟalām evvulakum ēttiṭavāḻn tiṭalām
    ellāmsey vallasitti iṟaimaiyumpeṟ ṟiṭalām
    aṉpuṭaiyīr vammiṉiṅkē samarasasaṉ mārkkam
    aṭaintiṭumiṉ akavaṭiviṅ kaṉakavaṭi vākip
    poṉpuṭainaṉ koḷiroḷiyē puttamutē ñāṉa
    pūraṇamē āraṇattiṉ poruḷmuṭimēl poruḷē
    vaṉpuṭaiyār peṟaṟkaritām maṇiyēsiṟ sapaiyiṉ
    māmaruntē eṉṟuraimiṉ tīmaiyelām tavirntē.
  • 6. tīmaielām naṉmaieṉṟē tiruuḷaṅkoṇ ṭaruḷich
    siṟiyēṉuk karuḷamutat teḷivaḷitta tiṟattai
    āmayantīrt tiyaṟkaiiṉpa aṉupavamē mayamāy
    ampalattē viḷaṅkukiṉṟa aruṭperuñsō tiyaiōr
    ōmayavāṉ vaṭivuṭaiyār uḷḷakattē niṟainta
    oruporuḷaip peruṅkaruṇai uṭaiyaperum patiyai
    nāmaruvi iṟavāta nalampeṟalām ulakīr
    nallaoru taruṇamitu vallaivammiṉ nīrē.
  • 7. nīrpiṟarō yāṉumakku nēyauṟa valaṉō
    neṭumoḻiyē uraippaṉaṉṟik koṭumoḻisol vēṉō
    sārpuṟavē aruḷamutam tanteṉaiyēmēl ēṟṟit
    taṉittaperum sukamaḷitta taṉittaperum patitāṉ
    sīrpeṟavē tiruppotuvil tirumēṉi tarittuch
    sittāṭal purikiṉṟa tirunāḷkaḷ aṭutta
    ōrpuṟavē itunalla taruṇamiṅkē vammiṉ
    ulakiyalīr uṉṉiyavā ṟuṟṟiṭuvīr viraintē.
  • 8. viraintuvirain taṭaintiṭumiṉ mētiṉiyīr iṅkē
    meymaiuraik kiṉṟēṉnīr vēṟuniṉai yātīr
    tiraintutirain tuḷuttavarum iḷamaiaṭain tiṭavum
    settavarkaḷ eḻuntiṭavum sittāṭal puriya
    varaintuvarain tellāñsey vallasittaṉ tāṉē
    varukiṉṟa taruṇamitu varampeṟalām nīvīr
    karaintukarain tuḷamurukik kaṇkaḷiṉnīr perukik
    karuṇainaṭak kaṭavuḷaiuṭ karutumiṉō kaḷittē.
  • 9. kaḷittulakil aḷavikanta kālamula kellām
    kaḷippaṭaiya aruṭsōtik kaṭavuḷvaru taruṇam
    teḷittiṭumet taruṇamatō eṉṉātīr ituvē
    settavarai eḻuppukiṉṟa tikaḻtaruṇam ulakīr
    oḷitturaikkiṉ ṟēṉalaṉnāṉ vāyppaṟaiārk kiṉṟēṉ
    orusiṟitum achsamuṟēṉ uḷḷapaṭi uṇarntēṉ
    aḷittiṭusiṟ ṟampalatteṉ appaṉaruḷ peṟavē
    āsaiuṇṭēl vammiṉiṅkē nēsamuṭai yīrē.
  • 10. āsaiuṇṭēl vammiṉ iṅkē aruṭsōtip perumāṉ
    ammaiyumāy appaṉumāy aruḷumaru ḷāḷaṉ
    ēsaṟanīt teṉaiāṭkoṇ ṭeṇṇiyavā ṟaḷittāṉ
    ellāñsey vallasittaṉ eṉṉuyiril kalantāṉ
    tēsuṭaiya potuvilaruḷ sittinaṭam puriyat
    tiruvuḷaṅkoṇ ṭeḻuntaruḷum tirunāḷiṅ kituvē
    mōsaurai eṉaniṉaittu mayaṅkātīr ulakīr
    mukkālat tiṉumaḻiyā mūrttamaṭain tiṭavē.
  • 11. aṭaintiṭumiṉ ulakīriṅ kitutaruṇam kaṇṭīr
    aruṭsōtip perumpatieṉ appaṉvaru taruṇam
    kaṭaintataṉit tiruvamutam kaḷittarutti eṉakkē
    kāṇāta kāṭsielām kāṭṭukiṉṟa taruṇam
    iṭaintorusār alaiyātīr sukameṉaippōl peṟuvīr
    yāṉvēṟu nīrvēṟeṉ ṟeṇṇukilēṉ uraittēṉ
    uṭaintasama yakkuḻiniṉ ṟeḻuntuṇarmiṉ aḻiyā
    oruneṟiyām saṉmārkkat tiruneṟipeṟ ṟuvantē.
  • 12. tiruneṟioṉ ṟēatutāṉ samarasasaṉ mārkkach
    sivaneṟieṉ ṟuṇarntulakīr sērntiṭumiṉ īṇṭu
    varuneṟiyil eṉaiyāṭkoṇ ṭaruḷamutam aḷittu
    vallapasat tikaḷellām vaḻaṅkiyaōr vaḷḷal
    peruneṟiyil sittāṭat tiruvuḷaṅkoṇ ṭaruḷip
    peruṅkaruṇai vaṭiviṉoṭu varutaruṇam ituvē
    karuneṟivīḻn tuḻalātīr kalakkamaṭai yātīr
    kaṇmaiyiṉāl karuttorumit tuṇmaiurait tēṉē.
  • 13. uṇmaiyuraik kiṉṟēṉiṅ kuvantaṭaimiṉ ulakīr
    uraiitaṉil santēkit tuḷaṟivaḻi yātīr
    eṇmaiyiṉāṉ eṉaniṉaiyīr ellāñsey vallāṉ
    eṉṉuḷamarn tisaikkiṉṟāṉ itukēṇmiṉ nīvir
    taṇmaiyoṭu suttasiva saṉmārkka neṟiyil
    sārntuvirain tēṟumiṉō sattiyavāḻ vaḷikkak
    kaṇmaitarum oruperuñsīrk kaṭavuḷeṉap pukalum
    karuṇainiti varukiṉṟa taruṇamitu tāṉē.
  • 14. tāṉētāṉ ākielām tāṉāki alaṉāyt
    taṉippatiyāy viḷaṅkiṭumeṉ tantaiyaieṉ tāyai
    vāṉēav vāṉkaruvē vāṉkaruviṉ mutalē
    vaḷḷāleṉ ṟaṉparelām uḷḷāniṉ ṟavaṉait
    tēṉēsem pākēeṉ ṟiṉittiṭunteḷ ḷamutaich
    siṟsapaiyil peruvāḻvaich sintaiseymiṉ ulakīr
    ūṉēyum uṭalaḻiyā tūḻitoṟum ōṅkum
    uttamasit tiyaippeṟuvīr sattiyamsoṉ ṉēṉē.
  • 15. sattiyavē tāntamelām sittānta mellām
    taṉittaṉimēl uṇarntuṇarntum taṉaiyuṇartaṟ karitāy
    nittiyasiṟ sapainaṭuvē niṟaintunaṭam puriyum
    nittapari pūraṇaṉaich sittasikā maṇiyai
    attakaiyōr perumpatiyai arumaruntai aṭiyēṉ
    āviyaieṉ āviyilē amarntatayā nitiyaich
    sittiyelām eṉakkaḷitta sivakatiyai ulakīr
    sintaiseytu vāḻttumiṉō nintaielām tavirntē.
  • 16. nintaiyilār neñsakattē niṟaintaperun takaiyai
    nilaiyaṉaittum kāṭṭiyaruḷ nilaiaḷitta kuruvai
    entaiyaieṉ taṉittāyai eṉṉirukaṇ maṇiyai
    eṉuyirai eṉuṇarvai eṉaṟivuḷ aṟivai
    sintaiyilē taṉittiṉikkum teḷḷamutai aṉaittum
    seyyavalla taṉittalaimaich sivapatiyai ulakīr
    muntaimala iruṭṭoḻiya muṉṉumiṉō karaṇa
    muṭukkoḻittuk kaṭaimaraṇa naṭukkoḻittu muyaṉṟē.
  • 17. muyaṉṟulakil payaṉaṭaiyā mūṭamatam aṉaittum
    muṭukiaḻin tiṭavumoru mōsamumil lātē
    iyaṉṟaoru saṉmārkkam eṅkunilai peṟavum
    emmiṟaivaṉ eḻuntaruḷal itutaruṇam kaṇṭīr
    tuyiṉṟuṇarntē eḻuntavarpōl iṟantavarkaḷ ellām
    tōṉṟaeḻu kiṉṟatitu toṭaṅkinikaḻn tiṭumnīr
    payiṉṟaṟiya viraintuvammiṉ paṭiyāta paṭippaip
    paṭittiṭalām uṇarntiṭalām paṟṟiṭalām sukamē.
  • 18. sukamaṟiyīr tuṉpamoṉṟē tuṇintaṟintīr ulakīr
    sūtaṟintīr vātaṟintīr tūymaiyaṟin tilirē
    ikamaṟiyīr paramaṟiyīr eṉṉēnuṅ karuttī
    teṉpurivīr maraṇamvaril eṅkuṟuvīr antō
    akamaṟintīr359 aṉakamaṟin taḻiyāta ñāṉa
    amutavaṭi vampeṟalām aṭaintiṭumiṉ īṇṭē
    mukamaṟiyār pōliruntīr eṉṉaiaṟi yīrō
    muttarelām pōṟṟumaruṭ sittarmakaṉ nāṉē.
  • 19. nāṉuraikkum vārttaielām nāyakaṉṟaṉ vārttai
    nampumiṉō namaraṅkāḷ naṟṟaruṇam ituvē
    vāṉuraitta maṇimaṉṟil naṭampuriem perumāṉ
    varavetirkoṇ ṭavaṉaruḷāl varaṅkaḷelām peṟavē
    tēṉuraikkum uḷamiṉikka eḻukiṉṟēṉ nīvīr
    terintaṭainteṉ uṭaṉeḻumiṉ sittipeṟal ākum
    ēṉuraittēṉ irakkattāl eṭutturaittēṉ kaṇṭīr
    yāṉaṭaiyum sukattiṉainīr tāṉaṭaital kuṟittē.
  • 20. kuṟitturaikkiṉ ṟēṉitaṉaik kēṇmiṉ iṅkē vammiṉ
    kōṇummaṉak kuraṅkālē nāṇukiṉṟa ulakīr
    veṟittaummāl orupayaṉum vēṇṭukilēṉ eṉatu
    meyyuraiyaip poyyuraiyāy vēṟuniṉai yātīr
    poṟittamatam samayamelām poypoyyē avaṟṟil
    pukutātīr sivamoṉṟē poruḷeṉakkaṇ ṭaṟimiṉ
    seṟittiṭusiṟ sapainaṭattait terintututit tiṭumiṉ
    sittielām ittiṉamē sattiyamsērn tiṭumē.
  • 21. sērntiṭavē oruppaṭumiṉ samarasasaṉ mārkkat
    tiruneṟiyē peruneṟiyām sittielām peṟalām
    ōrntiṭumiṉ uṇṇutaṟkum uṟaṅkutaṟkum uṇarntīr
    ulakamelām kaṇṭiṭumōr uḷavaiaṟin tilirē
    vārntakaṭal ulakaṟiya maraṇamuṇṭē antō
    maraṇameṉṟāl saṭameṉumōr tiraṇamumsam matiyā
    sārntiṭumam maraṇamatait taṭuttiṭalām kaṇṭīr
    taṉittiṭusiṟ sapainaṭattait tarisaṉañsey vīrē.
  • 22. seytālum tīmaielām poṟuttaruḷvāṉ potuvil
    tirunaṭañsey peruṅkaruṇait tiṟattāṉaṅ kavaṉai
    meytāva niṉaittiṭuka samarasasaṉ mārkkam
    mēvukaeṉ ṟuraikkiṉṟēṉ mētiṉiyīr eṉaittāṉ
    vaitālum vaitiṭumiṉ vāḻtteṉakkoṇ ṭiṭuvēṉ
    maṉaṅkōṇēṉ māṉamelām pōṉavaḻi viṭuttēṉ
    poytāṉōr siṟiteṉiṉum pukalēṉsat tiyamē
    pukalkiṉṟēṉ nīvirelām puṉitamuṟum poruṭṭē.
  • 23. poruṭṭalanum pōkamelām poyyāmiṅ kitunāṉ
    pukaluvateṉ nāṭoṟum puntiyiṟkaṇ ṭatuvē
    maruṭṭulakīr iruṭṭulakil maṭivataḻa kalavē
    maraṇamilāp peruvāḻvil vāḻavammiṉ iṅkē
    poruṭṭiṟañsēr suttasiva saṉmārkka nilaiyil
    poruntumiṉsiṟ sapaiamutam aruntumiṉaṉ puṭaṉē
    aruṭṭiṟañsērn teṇṇiyavā ṟāṭumiṉō nummai
    aṭuppavarē aṉṟiniṉṟu taṭuppavarmaṟ ṟilaiyē.
  • 24. maṟṟaṟivōm eṉachsiṟitu tāḻttiruppīr āṉāl
    maraṇameṉum perumpāvi vantiṭumē antō
    saṟṟumatai nummālē taṭukkamuṭi yātē
    samarasasaṉ mārkkasaṅkat tavarkaḷallāl ataṉai
    eṟṟiniṉṟu taṭukkavallār evvulakil evarum
    illaikaṇṭīr sattiyamī teṉmoḻikoṇ ṭulakīr
    paṟṟiyapaṟ ṟaṉaittiṉaiyum paṟṟaṟaviṭ ṭaruḷam
    palappaṟṟē paṟṟumiṉō eṟṟumiṟa vīrē.
  • 25. iṟantavarai eṭuttiṭumpō taraṟṟukiṉṟīr ulakīr
    iṟavāta peruvaramnīr ēṉaṭaiya māṭṭīr
    maṟantiruntīr piṇimūppil sammatamō numakku
    maṟantumitai niṉaikkilnallōr maṉamnaṭuṅkum kaṇṭīr
    siṟantiṭusaṉ mārkkamoṉṟē piṇimūppu maraṇam
    sērāmal tavirttiṭuṅkāṇ terintuvammiṉ iṅkē
    piṟantapiṟap pitiṟṟāṉē nittiyamey vāḻvu
    peṟṟiṭalām pēriṉpam uṟṟiṭalām viraintē.
  • 26. uṟṟamoḻi uraikkiṉṟēṉ orumaiyiṉāl umakkē
    uṟavaṉaṉṟip pakaivaṉeṉa uṉṉātīr ulakīr
    kaṟṟavarum kallārum aḻintiṭakkāṇ kiṉṟīr
    karaṇamelām kalaṅkavarum maraṇamumsam matamō
    saṟṟumitaich sammatiyā teṉmaṉantāṉ umatu
    taṉmaṉantāṉ kaṉmaṉamō vaṉmaṉamō aṟiyēṉ
    iṟṟitaṉait taṭuttiṭalām eṉṉoṭumsērn tiṭumiṉ
    eṉmārkkam iṟappoḻikkum saṉmārkkan tāṉē.
  • 27. saṉmārkkap peruṅkuṇattār tampatiyai eṉṉait
    tāṅkukiṉṟa perumpatiyait taṉittasapā patiyai
    naṉmārkkat teṉainaṭattich saṉmārkka saṅka
    naṭuvirukka aruḷamutam nalkiyanā yakaṉaip
    puṉmārkkark kaṟivaritām puṇṇiyaṉai ñāṉa
    pūraṇameyp poruḷākip poruntiyamā maruntai
    aṉmārkkam tavirttaruḷi ampalattē naṭañsey
    aruṭperuñsō tiyaiulakīr teruṭkoḷachsār vīrē.
  • 28. sārulaka vātaṉaiyait tavirttavaruḷ ḷakattē
    sattiyamāy amarntaruḷum uttamasaṟ kuruvai
    nēruṟavē evarālum kaṇṭukoḷaṟ karitām
    nittiyavāṉ poruḷaielā nilaikaḷuntāṉ āki
    ēruṟavē viḷaṅkukiṉṟa iyaṟkaiuṇmai taṉṉai
    ellāmsey vallapattai eṉakkaḷitta patiyai
    ōruṟaveṉ ṟaṭaintulakīr pōṟṟimakiḻn tiṭumiṉ
    uḷḷamelām kaṉinturuki uḷḷapaṭi niṉaintē.

    • 359. akamaṟiyīr - mutaṟpatippu, po. su., sa. mu. ka.

மரணமிலாப் பெருவாழ்வு // ஞானசரியை (வாய்பறை ஆர்த்தல்)

No audios found!