திருமுறைகள்

Thirumurai

1
2
3
4
5
6
पिरार्त्तऩै मालै
pirārttaṉai mālai
सॆऴुञ्सुटर् मालै
seḻuñsuṭar mālai
Fifth Thirumurai

006. ऎण्णप् पत्तु
eṇṇap pattu

    अऱुसीर्क् कऴिनॆटिलटि आसिरिय विरुत्तम्
    तिरुस्सिऱ्ऱम्पलम्.
  • 1. अणिकॊळ् वेल्उटै अण्णले निऩ्तिरु अटिकळै अऩ्पोटुम्
    पणिकि लेऩ्अकम् उरुकिनिऩ् ऱाटिलेऩ् पाटिलेऩ् मऩमायैत्
    तणिकि लेऩ्तिरुत् तणिकैयै निऩैकिलेऩ् सामिनिऩ् वऴिपोकत्
    तुणिकि लेऩ्इरुन् तॆऩ्सॆय्तेऩ् पावियेऩ् तुऩ्पमुम् ऎञ्सेऩे.
  • 2. सेल्पि टित्तवऩ् तन्दैआ तियर्तॊऴुम् तॆय्वमे सिवप्पेऱे
    माल्पि टित्तवर् अऱियॊणात् तणिकैमा मलैअमर्न् तिटुवाऴ्वे
    वेल्पि टित्तरुळ् वळ्ळले याऩ्सतुर् वेतमुम् काणानिऩ्
    काल्पि टिक्कवुम् करुणैनी सॆय्यवुम् कण्टुकण् कळिप्पेऩो.
  • 3. कळित्तु निऩ्तिरुक् कऴलिणै एऴैयेऩ् काण्पऩो अलतऩ्पै
    ऒळित्तु वऩ्तुयर् उऴप्पऩो इऩ्ऩतॆऩ् ऱुणर्न्दिलेऩ् अरुट्पोतम्
    तॆळित्तु निऩ्ऱिटुम् तेसिक वटिवमे तेवर्कळ् पणितेवे
    तळिर्त्त तण्पॊऴिल् तणिकैयिल् वळर्सिव तारुवे मयिलोऩे.
  • 4. मयिलिऩ् मीतुवन् तरुळ्तरुम् निऩ्तिरु वरविऩुक् कॆतिर्पार्क्कुम्
    सॆयलि ऩेऩ्करुत् तॆव्वणम् मुटियुमो तॆरिकिलेऩ् ऎऩ्सॆय्केऩ्
    अयिलिऩ् मामुतल् तटिन्दिटुम् ऐयऩे आऱुमा मुकत्तेवे
    कयिलै नेर्तिरुत् तणिकैअम् पतितऩिल् कन्दऩ्ऎऩ् ऱिरुप्पोऩे.
  • 5. इरुप्पु नॆञ्सकक् कॊटियऩेऩ् पिऴैतऩै ऎण्णुऱेल् इऩिवञ्सक्
    करुप्पु कावणम् कात्तरुळ् ऐयऩे करुणैअम् कटलेऎऩ्
    विरुप्पुळ् ऊऱिनिऩ् ऱोङ्किय अमुतमे वेल्उटै ऎम्माऩे
    तरुप्पु काइऩऩ् विलकुऱुम् तणिकैवाऴ् सान्दसऱ् कुणक्कुऩ्ऱे.
  • 6. कुऩ्ऱु नेर्पिणित् तुयरिऩाल् वरुन्दिनिऩ् कुरैकऴल् करुतात
    तुऩ्ऱु वञ्सकक् कळ्ळऩेऩ् नॆञ्सकत् तुयर्अऱुत् तरुळ्सॆय्वाऩ्
    इऩ्ऱु मामयिल् मीतिऩिल् एऱिइव् वेऴैमुऩ् वरुवायेल्
    नऩ्ऱु नऩ्ऱतऱ् कॆऩ्सॊल्वार् तणिकैवाऴ् नातनिऩ् अटियारे.
  • 7. यारै युन्दुणै कॊण्टिलेऩ् निऩ्अटि इणैतुणै अल्लाल्निऩ्
    पेरै उऩ्ऩिवाऴ्न् तिटुम्पटि सॆय्वैयो पेतुऱस् सॆय्वायो
    पारै युम्उयिर्प् परप्पैयुम् पटैत्तरुळ् पकवऩे उलकेत्तुम्
    सीरै उऱ्ऱिटुम् तणिकैअम् कटवुळ्निऩ् तिरुवुळम् अऱियेऩे.
  • 8. उळङ्कॊळ् वञ्सक नॆञ्सर्तम् इटम्इटर् उऴन्दकम् उलैवुऱ्ऱेऩ्
    वळङ्कॊळ् निऩ्पत मलर्कळै नाळ्तॊऱुम् वाऴ्त्तिलेऩ् ऎऩ्सॆय्केऩ्
    कुळङ्कॊळ् कण्णऩुम् कण्णऩुम् पिरमऩुम् कुऱिक्करुम् पॆरुवाऴ्वे
    तळङ्कॊळ् पॊय्कैसूऴ् तणिकैअम् पतियिल्वाऴ् तऩिप्पॆरुम् पुकऴ्त्तेवे.
  • 9. तेवर् नायकऩ् आकिये ऎऩ्मऩस् सिलैतऩिल् अमर्न्दोऩे
    मूवर् नायकऩ् ऎऩमऱै वाऴ्त्तिटुम् मुत्तियिऩ् वित्तेइङ्
    केव रायिऩुम् निऩ्तिरुत् तणिकैसॆऩ् ऱिऱैञ्सिटिल् अवरेऎऩ्
    पाव नासम्सॆय् तॆऩ्ऱऩै आट्कॊळुम् परञ्सुटर् कण्टाये.
  • 10. कण्ट ऩेकवा ऩवर्तॊऴुम् निऩ्तिरुक् कऴल्इणै तऩक्कासै
    कॊण्ट ऩेकमाय्त् तॆण्टऩ्इट् टाऩन्दक् कूत्तिऩै उकन्दाटित्
    तॊण्ट ऩेऩुम्निऩ् अटियरिल् सॆऱिवऩो तुयर्उऴन् तलैवेऩो
    अण्ट ऩेतिरुत् तणिकैवाऴ् अण्णले अणिकॊळ्वेल् करत्तोऩे

எண்ணப் பத்து // எண்ணப் பத்து