திருமுறைகள்

Thirumurai

1
2
3
4
5
6
पॊरुळ् विण्णप्पम्
poruḷ viṇṇappam
नाटक विण्णप्पम्
nāṭaka viṇṇappam
Second Thirumurai

054. कॊटि विण्णप्पम्
koṭi viṇṇappam

    तिरुवॊऱ्ऱियूर्
    ऎण्सीर्क् कऴिनॆटिलटि आसिरिय विरुत्तम्
    तिरुस्सिऱ्ऱम्पलम्
  • 1. मालै ऒऩ्ऱुतोळ् सुन्दरप् पॆरुमाऩ्
    मणत्तिल् सॆऩ्ऱवण् वऴक्किट्ट तॆऩवे
    ओलै ऒऩ्ऱुनीर् काट्टुतल् वेण्टाम्
    उवन्दु तॊण्टऩ्ऎऩ् ऱुरैप्पिरेल् ऎऩ्ऩै
    वेलै ऒऩ्ऱल मिकप्पल ऎऩिऩुम्
    वॆऱुप्पि लातुळम् वियन्दुसॆय् कुवऩ्काण्
    सोलै ऒऩ्ऱुसीर् ऒऱ्ऱियूर् उटैयीर्
    तूय माल्विटैत् तुवसत्ति ऩीरे.
  • 2. पूतम् नुम्पटै ऎऩिऩुम्नाऩ् अञ्सेऩ्
    पुतिय पाम्पिऩ्पूण् पूट्टवुम् वॆरुवेऩ्
    पेतम् इऩ्ऱिअम् पलन्दऩिल् तूक्कुम्
    पॆरुमैस् सेवटि पिटिक्कवुम् तळरेऩ्
    एतम् ऎण्णिटा तॆऩ्ऩैयुम् तॊऴुम्पऩ्
    ऎऩ्ऱु कॊळ्विरेल् ऎऩक्कतु सालुम्
    सूत ऒण्पॊऴिल् ऒऱ्ऱियूर् उटैयीर्
    तूय माल्विटैत् तुवसत्ति ऩीरे.
  • 3. उप्पि टातकूऴ् इटुकिऩुम् उण्पेऩ्
    उवन्दिव् वेलैयै उणर्न्दुसॆय् ऎऩनीर्
    सॆप्पि टामुऩम् तलैयिऩाल् नटन्दु
    सॆय्य वल्लऩ्याऩ् सॆय्युम्अप् पणिकळ्
    तप्पि टाततिल् तप्पिरुन् तॆऩ्ऩैत्
    तण्टिप् पीर्ऎऩिल् सलित्तुळम् वॆरुवेऩ्
    तुप्पि टाऎऩक् करुळ्ऒऱ्ऱि उटैयीर्
    तूय माल्विटैत् तुवसत्ति ऩीरे.
  • 4. कूलि ऎऩ्पतोर् अणुत्तुणै येऩुम्
    कुऱित्ति लेऩ्अतु कॊटुक्किऩुम् कॊळ्ळेऩ्
    मालि ऩोटयऩ् मुतलियर्क् केवल्
    मऱन्दुम् सॆय्तिटेऩ् मऩ्उयिर्प् पयिर्क्के
    आलि अऩ्ऩताम् तेवरीर् कटैक्कण्
    अरुळै वेण्टिऩेऩ् अटिमैकॊळ् किऱ्पीर्
    सूलि ओर्पुटै मकिऴ्ऒऱ्ऱि उटैयीर्
    तूय माल्विटैत् तुवसत्ति ऩीरे.
  • 5. तेर्न्दु तेटिऩुम् तेवर्पोल् तलैमैत्
    तेवर् इल्लैअत् तॆळिवु कॊण् टटियेऩ्
    आर्न्दु नुम्अटिक् कटिमैसॆय् तिटप्पेर्
    आसै वैत्तुमै अटुत्तऩऩ् अटिकेळ्
    ओर्न्दिङ् कॆऩ्ऱऩैत् तॊऴुम्पुकॊळ् ळीरेल्
    उय्कि लेऩ्इः¤ तुम्पतम् काण्क
    सोर्न्दि टार्पुकऴ् ऒऱ्ऱियूर् उटैयीर्
    तूय माल्विटैत् तुवसत्ति ऩीरे.
  • 6. पुतियऩ् ऎऩ्ऱॆऩैप् पोक्कुति रोनीर्
    पूरु वत्तिऩुम् पॊऩ्ऩटिक् कटिमैप्
    पतिय वैत्तऩऩ् आयिऩुम् अन्दप्
    पऴङ्क णक्किऩैप् पार्प्पतिल् ऎऩ्ऩे
    मुतियऩ् अल्लऩ्याऩ् ऎप्पणि विटैयुम्
    मुयऩ्ऱु सॆय्कुवेऩ् मूर्क्कऩुम् अल्लेऩ्
    तुतिय तोङ्किय ऒऱ्ऱियूर् उटैयीर्
    तूय माल्विटैत् तुवसत्ति ऩीरे.
  • 7. ऒऴुक्कम् इल्लवऩ् ओर् इटत् तटिमैक्
    कुतवु वाऩ्कॊल्ऎऩ् ऱुऩ्ऩुकिऱ् पीरेल्
    पुऴुक्क नॆञ्सिऩेऩ् उम्मुटैस् समुकम्
    पोन्दु निऱ्पऩेल् पुण्णियक् कऩिकळ्
    पऴुक्क निऩ्ऱिटुम् कुणत्तरु वावेऩ्
    पार्त्त पेरुम्अप् परिसिऩर् आवर्
    तॊऴुक्कऩ् ऎऩ्ऩैयाळ् वीर्ऒऱ्ऱि उटैयीर्
    तूय माल्विटैत् तुवसत्ति ऩीरे.
  • 8. पिस्सै एऱ्ऱुणुम् पित्तर्ऎऩ् ऱुम्मैप्
    पेसु किऩ्ऱवर् पेस्सिऩैक् केट्टुम्
    इस्सै निऱ्किऩ्ऱ तुम्मटिक् केवल्
    इयऱ्ऱु वाऩ्अन्द इस्सैयै मुटिप्पीर्
    सॆस्सै मेऩियीर् तिरुवुळम् अऱियेऩ्
    सिऱिय ऩेऩ्मिकत् तियङ्कुकिऩ् ऱऩऩ्काण्
    तुस्सै नीक्किऩोर्क् करुळ्ऒऱ्ऱि उटैयीर्
    तूय माल्विटैत् तुवसत्ति ऩीरे.
  • 9. आलम् उण्टनीर् इऩ्ऩुम्अव् वाऩोर्क्
    कमुतु वेण्टिमा लक्कटल् कटैय
    ओल वॆव्विटम् वरिल्अतै नीये
    उण्कॆऩ् ऱालुम्नुम् उरैप्पटि उण्केऩ्
    सालम् सॆय्वतु तकैअऩ्ऱु तरुमत्
    तऩिप्पॊऱ् कुऩ्ऱऩीर् सरासरम् नटत्तुम्
    सूल पाणियीर् तिरुवॊऱ्ऱि नकरीर्
    तूय माल्विटैत् तुवसत्ति ऩीरे.
  • 10. मुत्ति नेर्किलात् तेवर्कळ् तमैनाऩ्
    मुन्दु ऱेऩ्अवर् मुऱ्पट वरिऩुम्
    सुत्ति याकिय सॊल्लुटै अणुक्कत्
    तॊण्टर् तम्मुटऩ् सूऴ्त्तिटीर् ऎऩिऩुम्
    पुत्ति सेर्पुऱत् तॊण्टर्तम् मुटऩे
    पॊरुन्द वैक्किऩुम् पोतुम्मऱ् ऱतुवे
    तुत्ति यार्पणि यीर्ऒऱ्ऱि उटैयीर्
    तूय माल्विटैत् तुवसत्ति ऩीरे.
  • 11. ऎऩ्ऩ नाऩ्अटि येऩ्पल पलकाल्
    इयम्पि निऱ्पतिङ् कॆम्पॆरु माऩीर्
    इऩ्ऩुम् ऎऩ्ऩैओर् तॊण्टऩ्ऎऩ् ऱुळत्तिल्
    एऩ्ऱु कॊळ्ळिरेल् इरुङ्कटऱ् पुवियोर्
    पऩ्ऩ ऎऩ्उयिर् नुम्पॊरुट् टाकप्
    पाऱ्ऱि नुम्मिसैप् पऴिसुमत् तुवल्काण्
    तुऩ्ऩु मातवर् पुकऴ्ऒऱ्ऱि उटैयीर्
    तूय माल्विटैत् तुवसत्ति ऩीरे.

கொடி விண்ணப்பம் // கொடி விண்ணப்பம்

No audios found!