திருமுறைகள்

Thirumurai

1
2
3
4
5
6
nāraiyum kiḷiyum nāṭṭuṟu tūtu
nāraiyum kiḷiyum nāṭṭuṟu tūtu
tiru ulā viyappu
tiru ulā viyappu
Third Thirumurai

003. iraṅkaṉ mālai
iraṅkaṉ mālai

    talaivi iraṅkal
    tiruvoṟṟiyūr
    aṟusīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. naṉṟu purivār tiruvoṟṟi nātar eṉatu nāyakaṉār
    maṉṟuḷ amarvār mālviṭaimēl varuvār avarai mālaiyiṭṭa
    aṉṟu mutalāy iṉṟaḷavum antō saṟṟum aṇaintaṟiyēṉ
    kuṉṟu nikarpūṇ mulaiyāyeṉ kuṟaiyai evarkkuk kūṟuvaṉē.
  • 2. takaisēr oṟṟit talattamarntār tariyār puraṅkaḷ taḻalākka
    nakaisērn tavarai mālaiyiṭṭa nāḷē mutalin nāḷaḷavum
    pakaisēr mataṉpūch sūṭalaṉṟip patappūch sūṭap pārttaṟiyēṉ
    kukaisēr iruṭpūṅ kuḻalāyeṉ kuṟaiyai evarkkuk kūṟuvaṉē.
  • 3. tōṭār kuḻaiyār oṟṟiyiṉār tūyark kalatu sukamaruḷa
    nāṭār avarkku mālaiyiṭṭa nāḷē mutalin nāḷaḷavum
    sūṭā malarpōl iruntatallāl sukamōr aṇuvun tuyttaṟiyēṉ
    kōṭā olkuṅ koṭiyēeṉ kuṟaiyai evarkkuk kūṟuvaṉē.
  • 4. aṇṭar evarkkum aṟivoṇṇār aṇiyār oṟṟi yārnīla
    kaṇṭar avarkku mālaiyiṭṭa kaṭaṉē aṉṟi maṟṟavarāl
    paṇṭam aṟiyēṉ palaṉaṟiyēṉ parivō ṭaṇaiyap pārttaṟiyēṉ
    koṇṭaṉ maṇakkuṅ kōtāyeṉ kuṟaiyai evarkkuk kūṟuvaṉē.
  • 5. pāṭal kamaḻum patamuṭaiyār paṇaisēr oṟṟip patiuṭaiyār
    vāṭal eṉavē mālaiyiṭṭa māṇpē aṉṟi maṟṟavarāl
    āṭal aḷisūḻ kuḻalāyuṉ āṇai oṉṟum aṟiyaṉaṭi
    kūṭal peṟavē varuntukiṉṟēṉ kuṟaiyai evarkkuk kūṟuvaṉē.
  • 6. tuṭisēr karattār oṟṟiyilvāḻ sōti veṇ­ṟ ṟaḻakaravar
    kaṭisērn teṉṉai mālaiyiṭṭa kaṭaṉē aṉṟi maṟṟavarāl
    piṭisēr naṭainēr peṇkaḷaippōl piṉṉai yātum peṟṟaṟiyēṉ
    koṭinēr iṭaiyāy eṉṉaṭieṉ kuṟaiyai evarkkuk kūṟuvaṉē.
  • 7. oṟṟi nakarvāḻ uttamaṉār uyarmāl viṭaiyār uṭaiyārtām
    paṟṟi eṉṉai mālaiyiṭṭa parisē aṉṟip pakaiterintu
    veṟṟi mataṉaṉ vīṟaṭaṅka mēvi aṇaintār allaraṭi
    kuṟṟam aṇuvum seytaṟiyēṉ kuṟaiyai evarkkuk kūṟuvaṉē.
  • 8. vāṉum puviyum pukaḻoṟṟi vāṇar malarkkai maḻuviṉoṭu
    māṉum uṭaiyār eṉṟaṉakku mālai yiṭṭa toṉṟallāl
    nāṉum avaruṅ kūṭiyoru nāḷum kalanta tillaiyaṭi
    kōṉun tiyavēṟ kaṇṇāyeṉ kuṟaiyai evarkkuk kūṟuvaṉē.
  • 9. teṟittu maṇikaḷ alaisiṟakkum tiruvāḻ oṟṟit tēvareṉai
    vaṟittiṅ keḷiyēṉ varuntāmal mālai yiṭṭa nāḷalatu
    maṟittum orunāḷ vanteṉṉai maruvi aṇaiya nāṉaṟiyēṉ
    kuṟittiṅ kuḻaṉṟēṉ mātēeṉ kuṟaiyai evarkkuk kūṟuvaṉē.
  • 10. miṉṉō ṭokkum vēṇiyiṉār vimalar oṟṟi vāṇareṉait
    teṉṉō ṭokka mālaiyiṭṭuch seṉṟār piṉpu sērntaṟiyār
    eṉṉō ṭotta peṇkaḷelām ēsi nakaikka iṭaruḻantēṉ
    koṉṉō ṭotta kaṇṇāyeṉ kuṟaiyai evarkkuk kūṟuvaṉē.
  • 11. uṭuttum ataḷār oṟṟiyiṉār ulakam pukaḻum uttamaṉār
    toṭuttiṅ keṉakku mālaiyiṭṭa sukamē aṉṟi eṉṉuṭaṉē
    paṭuttum aṟiyār eṉakkuriya pariviṟ poruḷōr eḷḷaḷavum
    koṭuttum aṟiyār mātēeṉ kuṟaiyai evarkkuk kūṟuvaṉē.
  • 12. uḻaioṉ ṟaṇikait talamuṭaiyār oṟṟi uṭaiyār eṉṟaṉakku
    maḻaioṉ ṟalarpū mālaiyiṭṭār maṟittum vantār allaraṭi
    piḻaioṉ ṟaṟiyēṉ peṇkaḷelām pēsi nakaikkap peṟṟēṉkāṇ
    kuḻaioṉ ṟiyakaṇ mātēeṉ kuṟaiyai evarkkuk kūṟuvaṉē.
  • 13. ēṭār poḻilsūḻ oṟṟiyiṉār eṉkaṇ aṉaiyār eṉtalaivar
    pīṭār mālai iṭṭataṉṟip piṉṉōr sukamum peṟṟaṟiyēṉ
    vāṭāk kātaṟ peṇkaḷelām valatu pēsa niṉṟaṉaṭi
    kōṭār koṅkai mātēeṉ kuṟaiyai evarkkuk kūṟuvaṉē.
  • 14. kañsaṉ aṟiyār oṟṟiyiṉār kaṇmūṉ ṟuṭaiyār kaṉaviṉilum
    vañsam aṟiyār eṉṟaṉakku mālaiiṭṭa toṉṟallāl
    mañsam ataṉil eṉṉōṭu maruvi irukka nāṉaṟiyēṉ
    koñsam matinēr nutalāyeṉ kuṟaiyai evarkkuk kūṟuvaṉē.
  • 15. ālam irunta kaḷattaḻakar aṇisēr oṟṟi ālayattār
    sāla eṉakku mālaiyiṭṭa taṉmai oṉṟē allātu
    kāla nirampa avarpuyattaik kaṭṭi aṇainta tillaiyaṭi
    kōla mativāṇ mukattāyeṉ kuṟaiyai evarkkuk kūṟuvaṉē.
  • 16. neytal paṇaisūḻ oṟṟiyiṉār niruttam payilvār mālayaṉum
    eytaṟ kariyār mālaiyiṭṭār eṉakkeṉ ṟuraikkum perumaiallāl
    uytaṟ kaṭiyēṉ maṉaiyiṉkaṇ orunā ḷēṉum uṟṟaṟiyār
    koytaṟ karitāṅ koṭiyēeṉ kuṟaiyai evarkkuk kūṟuvaṉē.
  • 17. pōrkkum uriyār mālpiramaṉ pōki mutalām puṅkavarkaḷ
    yārkkum ariyār eṉakkeḷiyar āki eṉṉai mālaiyiṭṭār
    īrkkum pukutā mulaimatattai iṉṉun tavirttār allaraṭi
    kūrkkum neṭuvēṟ kaṇṇāyeṉ kuṟaiyai evarkkuk kūṟuvaṉē.
  • 18. iṟaiyār oṟṟi yūriṉiṭai iruntār iṉiyār eṉkaṇavar
    maṟaiyār eṉakku mālaiyiṭṭār maruvār eṉṉai vañsaṉaiyō
    poṟaiyār irakkam mikavuṭaiyār poyoṉ ṟuraiyār poyyalaṭi
    kuṟaiyā mativāṇ mukattāyeṉ kuṟaiyai evarkkuk kūṟuvaṉē.
  • 19. uṭuppār karittōl oṟṟieṉum ūrār eṉṉai uṭaiyavaṉār
    maṭuppār iṉpa mālaiyiṭṭār maruvār eṉatu piḻaiuraittuk
    keṭuppār illai eṉsoliṉum kēḷār eṉatu kēḷvaravar
    koṭuppār eṉṟō mātēeṉ kuṟaiyai evarkkuk kūṟuvaṉē.
  • 20. erutil varuvār oṟṟiyuḷār eṉnā yakaṉār eṉakkiṉiyār
    varuti eṉavē mālaiyiṭṭār vantāl oṉṟum vāytiṟavār
    karuti avartaṅ kaṭṭaḷaiyaik kaṭantu naṭantēṉ allavaṭi
    kurukuṇ karattāy eṉṉaṭieṉ kuṟaiyai evarkkuk kūṟuvaṉē.
  • 21. māveṉ ṟurittār mālaiyiṭṭa maṇāḷar eṉṟē vantaṭaintāl
    vāveṉ ṟuraiyār pōeṉṉār mauṉañ sātit tiruntaṉarkāṇ
    āveṉ ṟalaṟik kaṇ­rviṭ ṭaḻutāl tuyaram āṟumaṭi
    kōveṉ ṟiruvēl koṇṭāyeṉ kuṟaiyai evarkkuk kūṟuvaṉē.
  • 22. nāṭṭum pukaḻār tiruoṟṟi nakarvāḻ sivaṉār naṉmaiyelām
    kāṭṭum paṭikku mālaiyiṭṭa kaṇavar eṉaōr kāsaḷavil
    kēṭṭum aṟiyēṉ tantaṟiyār kēṭṭāl eṉṉa viḷaiyumaṭi
    kōṭṭu maṇippūṇ mulaiyāyeṉ kuṟaiyai evarkkuk kūṟuvaṉē.
  • 23. veṟpai vaḷaittār tiruoṟṟi mēvi amarntār avareṉatu
    kaṟpai aḻittār mālaiyiṭṭuk kaṇavar āṉār eṉpatallāl
    siṟpa maṇimē ṭaiyileṉṉaich sērntār eṉpa tillaiyaṭi
    koṟpai araviṉ iṭaiyāyeṉ kuṟaiyai evarkkuk kūṟuvaṉē.
  • 24. eṉṉa koṭuttum kiṭaippariyār eḻilār oṟṟi nātareṉaich
    siṉṉa vayatil mālaiyiṭṭuch seṉṟār seṉṟa tiṟaṉallāl
    iṉṉum maruva vantilarkāṇ yātō avartam eṇṇamatu
    koṉṉuṇ vaṭivēṟ kaṇṇāyeṉ kuṟaiyai evarkkuk kūṟuvaṉē.
  • 25. karumpiṉ iṉiyār kaṇṇutalār kaṭisēr oṟṟik kāvalaṉār
    irumpiṉ maṉattēṉ taṉaimālai iṭṭār iṭṭa aṉṟalatu
    tirumpi orukāl vanteṉṉaich sērntu makiḻnta tillaiyaṭi
    kurumpai aṉaiya mulaiyāyeṉ kuṟaiyai evarkkuk kūṟuvaṉē.
  • 26. tītu tavirppār tiruvoṟṟit tiyākar aḻiyāt tiṟattāravar
    mātu makiḻti eṉaeṉṉai mālai yiṭṭār mālaiyiṭṭa
    pōtu kaṇṭa tirumukattaip pōṟṟi maṟittum kaṇṭaṟiyēṉ
    kōtu kaṇṭēṉ mātēeṉ kuṟaiyai evarkkuk kūṟuvaṉē.
  • 27. veṉṟik koṭimēl viṭaiuyarttār mēlār oṟṟi yūrareṉpāl
    seṉṟik kuḷirpū mālaiyiṭṭār sērntār allar yāṉavarai
    aṉṟip piṟarai nāṭiṉaṉō ammā oṉṟum aṟiyaṉaṭi
    kuṉṟiṟ ṟuyarkoṇ ṭaḻumeṉatu kuṟaiyai evarkkuk kūṟuvaṉē.
  • 28. tōḷā maṇinēr vaṭivaḻakar sōlai sūḻnta oṟṟiyiṉār
    māḷā nilaiyar eṉṟaṉakku mālai iṭṭār maruvilarkāṇ
    kēḷāy mātē eṉṉiṭaiyē keṭuti irunta teṉiṉumataik
    kōḷār uraippār eṉṉaṭieṉ kuṟaiyai evarkkuk kūṟuvaṉē.
  • 29. vāṭā tiruntēṉ maḻaipoḻiyum malarkkā vaṉañsūḻ oṟṟiyiṉār
    ēṭār aṇipū mālaieṉak kiṭṭār avarkku mālaiyiṭṭēṉ
    tēṭā tiruntēṉ allaṭiyāṉ tēṭi arukiṟ sērntumeṉaik
    kūṭā tiruntār eṉṉaṭieṉ kuṟaiyai evarkkuk kūṟuvaṉē.
  • 30. nalattiṟ siṟanta oṟṟinakar naṇṇum eṉatu nāyakaṉār
    valattiṟ siṟantār mālaiyiṭṭu maṟittum maruvār vārārēl
    nilattiṟ siṟanta uṟaviṉarkaḷ nintit taiyō eṉaittamatu
    kulattiṟ sērār eṉṉaṭieṉ kuṟaiyai evarkkuk kūṟuvaṉē.
  • 31. īrntēṉ aḷisūḻ oṟṟiuḷār eṉkaṇ maṇiyār eṉkaṇavar
    vārntēṉ saṭaiyār mālaiyiṭṭum vāḻā talaintu maṉamelintu
    sōrntēṉ pataittut tuyarkkaṭalaich sūḻntēṉ iṉṉum tuṭikkiṉṟēṉ
    kūrntēṉ kuḻalāy eṉṉaṭieṉ kuṟaiyai evarkkuk kūṟuvaṉē.

இரங்கன் மாலை // இரங்கன் மாலை

No audios found!