திருமுறைகள்

Thirumurai

1
2
3
4
5
6
सल्लाप वियऩ्मॊऴि
sallāpa viyaṉmoḻi
इऩ्पप् पुकऴ्स्सि
iṉpap pukaḻchsi
Third Thirumurai

006. इऩ्पक् किळवि
iṉpak kiḷavi

    तिरुवॊऱ्ऱियूर्
    अऱुसीर्क् कऴिनॆटिलटि आसिरिय विरुत्तम्
    तिरुस्सिऱ्ऱम्पलम्
  • 1. तिल्लै वळत्तार् अम्पलत्तार् तिरुवेट् कळत्तार् सॆव्वणत्तार्
    कल्लै वळैत्तार् ऎऩ्ऱऩ्मऩक् कल्लैक् कुऴैत्तार् कङ्कणत्ताल्
    ऎल्लै वळैत्तार् तियाकर्तमै ऎऴिलार् ऒऱ्ऱि ऎऩुम्नकरिल्
    ऒल्लै वळैत्तुक् कण्टेऩ्नाऩ् ऒऩ्ऱुम् उरैया तिरुन्दारे.
  • 2. इरुन्दार् तिरुवा रूरकत्तिल् ऎण्णाक् कॊटियार् इतयत्तिल्
    पॊरुन्दार् कॊऩ्ऱैप् पॊलऩ्पून्दार् पुऩैन्दार् तम्मैप् पुकऴ्न्दार्कण्
    विरुन्दार् तिरुन्दार् पुरमुऩ्ती विळैत्तार् ऒऱ्ऱि नकर्किळैत्तार्
    तरुन्दार् काम मरुन्दार्इत् तरणि इटत्ते तरुवारे.
  • 3. तरुवार् तरुवार् सॆल्वमुतल् तरुवार् ऒऱ्ऱित् तलम्अमर्वार्
    मरुवार् तमतु मऩमरुवार् मरुवार् कॊऩ्ऱै मलर्पुऩैवार्
    तिरुवार् पुयऩुम् मलरोऩुम् तेटुम् तियाकप् पॆरुमाऩार्
    वरुवार् वरुवार् ऎऩनिऩ्ऱु वऴिपार्त् तिरुन्देऩ् वन्दिलरे.
  • 4. वन्दार् अल्लर् मातेनी वरुन्देल् ऎऩ्ऱु मार्पिलङ्कुम्
    तन्दार् अल्लल् तविर्न्दोङ्कत् तन्दार् अल्लर् तयै उटैयार्
    सन्दार् सोलै वळर्ऒऱ्ऱित् तलत्तार् तियाकप् पॆरुमाऩार्
    पन्दार् मुलैयार्क् कवर्कॊटुक्कुम् परिसे तॊऩ्ऱुम् पार्त्तिलमे.
  • 5. इलमे सॆऱित्तार् तायर्इऩि ऎऩ्सॆय् कुवतॆऩ् ऱिरुन्देऱ्कु
    नलमे तरुवार् पोल्वन्दॆऩ् नलमे कॊण्टु नऴुविऩर्काण्
    उलमे अऩैय तिरुत्तोळार् ऒऱ्ऱित् तियाकप् पॆरुमाऩार्
    वलमे वलम्ऎऩ्अ वलम्अवलम् माते इऩिऎऩ् वऴुत्तुवते.
  • 6. वऴुत्तार् पुरत्तै ऎरित्तार्नल् वलत्तार् नटऩ मलरटियार्
    सॆऴुत्तार् मार्पर् तिरुऒऱ्ऱित् तिकऴुन् तियाकप् पॆरुमाऩार्
    कऴुत्तार् विटत्तार् तमतऴकैक् कण्टु कऩिन्दु पॆरुङ्कामम्
    पऴुत्तार् तम्मैक् कलन्दिटनऱ् पतत्तार् ऎऩ्ऱुम् पार्त्तिलरे.
  • 7. पारा तिरुन्दार् तमतुमुकम् पार्त्तु वरुन्दुम् पावैतऩैस्
    सेरा तिरुन्दार् तिरुऒऱ्ऱित् तिकऴुन् तियाकप् पॆरुमाऩार्
    वारा तिरुन्दार् इऩ्ऩुम्इवळ् वरुत्तङ् केट्टुम् मालैतऩैत्
    तारा तिरुन्दार् सलमकळैत् ताऴ्न्द सटैयिल् तरित्तारे.
  • 8. सटैयिल् तरित्तार् ऒरुत्तितऩैत् तऴुवि मकिऴ्मऱ् ऱॊरुपॆण्णैप्
    पुटैयिल् तरित्तार् मकळेनी पोऩाल् ऎङ्के तरिप्पारो
    कटैयिल् तरित्त विटम्अतऩैक् कळत्तिल् तरित्तार् करित्तोलै
    इटैयिल् तरित्तार् ऒऱ्ऱियूर् इरुन्दार् इरुन्दार् ऎऩ्ऩुळत्ते.
  • 9. उळत्ते इरुन्दार् तिरुऒऱ्ऱि यूरिल् इरुन्दार् उवर्विटत्तैक्
    कळत्ते वतिन्दार् अवर्ऎऩ्ऱऩ् कण्णुळ् वतिन्दार् कटल्अमुताम्
    इळत्ते मॊऴियाय् आतलिऩाल् इमैयेऩ् इमैत्तल् इयल्पऩ्ऱे
    वळत्ते मऩत्तुम् पुकुकिऩ्ऱार् वरुन्देऩ् सऱ्ऱुम् वरुन्देऩे.
  • 10. वरुन्देऩ् मकळीर् ऎऩैऒव्वार् वळञ्सेर् ऒऱ्ऱि मऩ्ऩवऩार्
    तरुन्देऩ् अमुतम् उण्टॆऩ्ऱुम् सलिय वाऴ्विल् तरुक्किमकिऴ्न्
    तिरुन्देऩ् मणाळर् ऎऩैप्पिरियार् ऎऩ्ऱुम् पुणर्स्सिक् केतुविताम्
    मरुन्देऩ् मैयऱ् पॆरुनोयै मऱन्देऩ् अवरै मऱन्दिलऩे.

இன்பக் கிளவி // இன்பக் கிளவி

No audios found!