திருமுறைகள்

Thirumurai

1
2
3
4
5
6
iṉpap pukaḻchsi
iṉpap pukaḻchsi
viyappu moḻi
viyappu moḻi
Third Thirumurai

008. tiru ulāt tiṟam
tiru ulāt tiṟam

    tiruvoṟṟiyūr
    aṟusīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. tēṉār kamalat taṭañsūḻum tiruvāḻ oṟṟit tiyākaravar
    vāṉār amarar muṉivartoḻa maṇṇōr vaṇaṅka varumpavaṉi
    tāṉār vaṅkoṇ ṭakamalarat tāḻntu sūḻntu kaṇṭalatu
    kāṉār alaṅkaṟ peṇṇēnāṉ kaṇkaḷ uṟakkaṅ koḷḷēṉē.
  • 2. tirumāl vaṇaṅkum oṟṟinakar seḻikkum selvat tiyākaravar
    karumāl akaṟṟun toṇṭarkuḻām kaṇṭu kaḷikka varumpavaṉi
    marumāṇ puṭaiya maṉamakiḻntu malarkkai kūppik kaṇṭalatu
    perumāṉ vaṭukkaṇ peṇṇēnāṉ peṟṟā ḷōṭum pēsēṉē.
  • 3. sēlār taṭañsūḻ oṟṟinakar sēruñ selvat tiyākaravar
    ālār kaḷamēl viḷaṅkumukam aḻaku tatumpa varumpavaṉi
    nālā raṇañsūḻ vītiyiṭai nāṭip pukuntu kaṇṭalatu
    pālār kutalaip peṇṇēnāṉ pāyiṟ paṭukkai poruntēṉē.
  • 4. selvan tuṟaḻum poḻiloṟṟit teyvat talaṅkoḷ tiyākaravar
    vilvan tikaḻum señsaṭaimiṉ viḻuṅki viḷaṅka varumpavaṉi
    solvan tōṅkak kaṇṭuniṉṟu toḻutu tutitta piṉalatu
    alvan taḷakap peṇṇēnāṉ aviḻnta kuḻalum muṭiyēṉē.
  • 5. sēvār koṭiyār oṟṟinakar tikaḻuñ selvat tiyākaravar
    pūvār koṉṟaip puyaṅkaḷmaṉam puṇarap puṇara varumpavaṉi
    ōvāk kaḷippō ṭakaṅkuḷira uṭalaṅ kuḷirak kaṇṭalatu
    pāvār kutalaip peṇṇēnāṉ parintu nīrum parukēṉē.
  • 6. siṟṟam palattār oṟṟinakar tikaḻuñ selvat tiyākaravar
    uṟṟaṅ kuvantōr viṉaikaḷelām ōṭa nāṭi varumpavaṉi
    suṟṟuṅ kaṇkaḷ kaḷikūrat toḻutu kaṇṭa piṉalatu
    muṟṟuṅ kaṉivāyp peṇṇēnāṉ muṭikkōr malarum muṭiyēṉē.
  • 7. sintaik kiṉiyār oṟṟinakar tikaḻuñ selvat tiyākaravar
    santat taṭantōḷ kaṇṭavarkaḷ tammai viḻuṅka varumpavaṉi
    muntap pukuntu puḷakamuṭaṉ mūṭik kuḷirak kaṇṭalatu
    kantak kuḻalvāyp peṇṇēnāṉ kaṇ­r oḻiyak kāṇēṉē.
  • 8. teṉṉañ sōlai vaḷaroṟṟi yūrvāḻ selvat tiyākaravar
    piṉṉuñ saṭaimēl piṟaiviḷaṅkip piṟaṅkā niṟka varumpavaṉi
    maṉṉuṅ karaṅkaḷ talaikuvittu vaṇaṅki vāḻttik kaṇṭalatu
    tuṉṉun tuvarvāyp peṇṇēnāṉ sōṟeḷ ḷaḷavum uṇṇēṉē.
  • 9. sintā kulantīrt taruḷoṟṟi yūrvāḻ selvat tiyākaravar
    vantār kaṇṭār avarmaṉattai vāṅkip pōka varumpavaṉi
    nantā makiḻvu talaisiṟappa nāṭi ōṭik kaṇṭalatu
    pantār malarkkaip peṇṇēnāṉ pāṭal āṭal payilēṉē.
  • 10. sekkarch saṭaiyār oṟṟinakarch sēruñ selvat tiyākaravar
    mikkaṟ putavāṇ mukattiṉakai viḷaṅka virumpi varumpavaṉi
    makkaṭ piṟavi eṭuttapayaṉ vasikka vaṇaṅkik kaṇṭalatu
    nakkaṟ kiyainta peṇṇēnāṉ ñālat tevaiyum nayavēṉē.

திரு உலாத் திறம் // திரு உலாத் திறம்

No audios found!