திருமுறைகள்

Thirumurai

1
2
3
4
5
6
tiru ulāt tiṟam
tiru ulāt tiṟam
puṇarā viraku poruntuṟu vēṭkaiyiṉ iraṅkal
puṇarā viraku poruntuṟu vēṭkaiyiṉ iraṅkal
Third Thirumurai

009. viyappu moḻi
viyappu moḻi

    naṟṟāy nayattal
    tiruvoṟṟiyūr
    aṟusīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. mātar maṇiyē makaḷēnī vāytta tavantāṉ yātaṟiyēṉ
    vētar aṉantar mālaṉantar mēvi vaṇaṅkak kāṇpariyār
    nātar naṭaṉa nāyakaṉār nallōr uḷattuḷ naṇṇukiṉṟōr
    kōtar aṟiyāt tiyākartamaik kūṭi uṭalam kuḷirntaṉaiyē.
  • 2. tiruvil tōṉṟum makaḷēnī seyta tavantāṉ yāraṟivār
    maruvil tōṉṟum koṉṟaiyantār mārpar oṟṟi mānakarār
    karuvil tōṉṟum eṅkaḷuyir kākka niṉaitta karuṇaiyiṉār
    kuruviṟ ṟōṉṟum tiyākartamaik kūṭi uṭalam kuḷirntaṉaiyē.
  • 3. eṉṉā ruyirpōl makaḷēnī eṉṉa tavantāṉ iyaṟṟiṉaiyō
    poṉṉār puyaṉum malarōṉum pōṟṟi vaṇaṅkum poṟpatattār
    teṉṉār oṟṟit tirunakarār tiyākar eṉumōr tiruppeyarār
    koṉṉār sūlap paṭaiyavaraik kūṭi uṭalam kuḷirntaṉaiyē.
  • 4. sēlai nikarkaṇ makaḷēnī seyta tavantāṉ sepparitāl
    mālai ayaṉai vāṉavarai varuttum paṭikku matitteḻunta
    vēlai viṭattai miṭaṟṟaṇintār vīṭṭu neṟiyām arasiyaṟseṅ
    kōlai aḷittār avartammaik kūṭi uṭalam kuḷirntaṉaiyē.
  • 5. tēṉēr kutalai makaḷēnī seyta tavantāṉ ettavamō
    māṉēr karattār maḻaviṭaimēl varuvār maruvār koṉṟaiyiṉār
    pāṉēr nīṟṟar pasupatiyār pavaḷa vaṇṇar palsaṭaimēl
    kōṉēr piṟaiyār avartammaik kūṭi uṭalam kuḷirntaṉaiyē.
  • 6. villār nutalāy makaḷēnī mēlai nāṭsey tavametuvō
    kallār uḷḷam kalavātār kāmaṉ eriyak kaṇviḻittār
    villār visaiyaṟ karuḷpurintār viḷaṅkum oṟṟi mēviniṉṟār
    kollā neṟiyār avartammaik kūṭi uṭalam kuḷirntaṉaiyē.
  • 7. añsoṟ kiḷiyē makaḷēnī ariya tavamē tāṟṟiṉaiyō
    veñsoṟ pukalār vañsartamai mēvār pūvār koṉṟaiyiṉār
    kañsaṟ kariyār tiruoṟṟik kāval uṭaiyār iṉmoḻiyāl
    koñsat taruvār avartammaik kūṭi uṭalam kuḷirntaṉaiyē.
  • 8. pūvāy vāṭkaṇ makaḷēnī purinta tavantāṉ ettavamō
    sēvāy viṭaṅkap perumāṉār tirumāl aṟiyāch sēvaṭiyār
    kāvāyn tōṅkum tiruoṟṟik kāval uṭaiyār evvaurkkum
    kōvāy niṉṟār avartammaik kūṭi uṭalam kuḷirntaṉaiyē.
  • 9. malainēr mulaiyāy makaḷēnī matikkum tavamē tāṟṟiṉaiyō
    talainēr alaṅkal tāḻsaṭaiyār sāti aṟiyāch saṅkaraṉār
    ilainēr talaimuṉ ṟoḷirpaṭaiyār ellām uṭaiyār erukkiṉmalark
    kulainēr saṭaiyār avartammaik kūṭi uṭalam kuḷirntaṉaiyē.
  • 10. mayiliṉ iyalsēr makaḷēnī makiḻntu purinta tettavamō
    veyiliṉ iyalsēr mēṉiyiṉār veṇ­ ṟuṭaiyār veḷviṭaiyār
    payiliṉ moḻiyāḷ pāṅkuṭaiyār paṇaisūḻ oṟṟip patiamarntār
    kuyiliṟ kulavi avartammaik kūṭi uṭalam kuḷirntaṉaiyē.

வியப்பு மொழி // வியப்பு மொழி

No audios found!