திருமுறைகள்

Thirumurai

1
2
3
4
5
6
काट्सि अऱ्पुतम्
kāṭsi aṟputam
तिरुक्कोलस् सिऱप्पु
tirukkōlach siṟappu
Third Thirumurai

013. आऱ्ऱाक् कातलिऩ् इरङ्कल्
āṟṟāk kātaliṉ iraṅkal

    तिरुवॊऱ्ऱियूर्
    अऱुसीर्क् कऴिनॆटिलटि आसिरिय विरुत्तम्
    तिरुस्सिऱ्ऱम्पलम्
  • 1. मन्दा किऩिवाऩ् मतिमत्तम् मरुवुम् सटैयार् मासटैयार्
    नुन्दा विळक्किऩ् सुटर्अऩैयार् नोव नुतलार् कण्नुतलार्
    उन्दा ऒलिक्कुम् ओतमलि ऒऱ्ऱि यूरिल् उऱ्ऱॆऩक्कुत्
    तन्दार् मैयल् ऎऩ्ऩोऎऩ् सकिये इऩिनाऩ् सकियेऩे.
  • 2. पूमेल् अवऩुम् माल्अवऩुम् पोऱ्ऱि वऴुत्तुम् पूङ्कऴलार्
    सेमेल् वरुवार् तिरुऒऱ्ऱित् तियाकर् अवर्तम् तिरुप्पुयत्तैत्
    तेमेल् अलङ्कल् मुलैअऴुन्दस् सेर्न्दाल् अऩ्ऱिस् सित्तसऩ्कैत्
    तामेल् अऴऱ्पूत् ताऴातॆऩ् सकिये इऩिनाऩ् सकियेऩे.
  • 3. करुणैक् कॊरुनेर् इल्लातार् कल्लैक् करैक्कुम् कऴलटियार्
    अरुणैप् पतियार् आमात्तूर् अमर्न्दार् तिरुवा वटुतुऱैयार्
    इरुणस् सियमा मणिकण्टर् ऎऴिलार् ऒऱ्ऱि इऱैवर्इन्दत्
    तरुणत् तिऩ्ऩुम् सेर्न्दिलर्ऎऩ् सकिये इऩिनाऩ् सकियेऩे.
  • 4. आरा अमुताय् अऩ्पुटैयोर् अकत्तुळ् इऩिक्कुम् अऱ्पुतऩार्
    तीरा विऩैयुम् तीर्त्तरुळुम् तॆय्व मरुन्दार् सिऱ्सपैयार्
    पारार् पुकऴुम् तिरुऒऱ्ऱिप् परमर् तमतु तोळ् अणैयत्
    तारार् इऩ्ऩुम् ऎऩ्सॆय्केऩ् सकिये इऩिनाऩ् सकियेऩे.
  • 5. तुतिसॆय् अटियर् तम्पसिक्कुस् सोऱुम् इरप्पार् तुय्यर्ऒरु
    नतिसॆय् सटैयार् तिरुऒऱ्ऱि नण्णुम् ऎऩतु नायकऩार्
    मतिसॆय् तुयरुम् मतऩ्वलियुम् माऱ्ऱ इऩ्ऩुम् वन्दिलरे
    सतिसॆय् तऩरो ऎऩ्ऩटिऎऩ् सकिये इऩिनाऩ् सकियेऩे.
  • 6. ऎङ्कळ् काऴिक् कवुणियरै ऎऴिलार् सिविकै ऎऱ्ऱिवैत्तोर्
    तिङ्कळ् अणियुम् सॆञ्सटैयार् तियाकर् तिरुवाऴ् ऒऱ्ऱियिऩार्
    अङ्कळ् अणिपून् तार्प्पुयत्तिल् अणैत्तार् अल्लर् ऎऩैमटवार्
    तङ्कळ् अलरो ताऴातॆऩ् सकिये इऩिनाऩ् सकियेऩे.
  • 7. कावि मणन्द करुङ्कळत्तार् करुत्तर् ऎऩतु कण्अऩैयार्
    आवि अऩैयार् ताय्अऩैयार् अणिसेर् ऒऱ्ऱि आण्तकैयार्
    पूविऩ् अलङ्कल् पुयत्तिल्ऎऩैप् पुल्लार् अन्दिप् पॊऴुतिल्मति
    तावि वरुमे ऎऩ्सॆयुमो सकिये इऩिनाऩ् सकियेऩे.
  • 8. मलञ्सा तिक्कुम् मक्कळ्तमै मरुवार् मरुवार् मतिल्अऴित्तार्
    वलञ्सा तिक्कुम् पारिटत्तार् मालुम् अऱिया मलर्प्पतत्तार्
    निलञ्सा तिक्कुम् ऒऱ्ऱियिऩार् निऩैयार् ऎऩ्ऩै अणैयामल्
    सलञ्सा तित्तार् ऎऩ्ऩटिऎऩ् सकिये इऩिनाऩ् सकियेऩे.
  • 9. नाक अणियार् नक्कर्ऎऩुम् नामम्उटैयार् नारणऩ्ओर्
    पाकम् उटैयार् मलैमकळ्ओर् पाङ्कर् उटैयार् पसुपतियार्
    योकम् उटैयार् ऒऱ्ऱियुळार् उऱ्ऱार् अल्लर् उऱुमोक
    ताकम् ऒऴिया तॆऩ्सॆय्केऩ् सकिये इऩिनाऩ् सकियेऩे.
  • 10. तीर्न्दार् तलैये कलऩाकस् सॆऱित्तु नटिक्कुम् तिरुक्कूत्तर्
    तेर्न्दार् तम्मैप् पित्तटैयस् सॆय्वार् ऒऱ्ऱित् तियाकर्अवर्
    सेर्न्दार् अल्लर् इऩ्ऩुम्ऎऩैत् तेटि वरुम्अत् तीमतियम्
    सार्न्दाल् अतुताऩ् ऎऩ्सॆयुमो सकिये इऩिनाऩ् सकियेऩे.
  • 11. आयुम् पटिवत् तन्दणऩाय् आरू रऩ्तऩ् अणिमुटिमेल्
    तोयुम् कमलत् तिरुवटिकळ् सूट्टुम् अतिकैत् तॊऩ्ऩकरार्
    एयुम् पॆरुमै ऒऱ्ऱियुळार् इऩ्ऩुम् अणैयार् ऎऩैअळित्त
    तायुम् तमरुम् नॊटिक्किऩ्ऱार् सकिये इऩिनाऩ् सकियेऩे.

ஆற்றாக் காதலின் இரங்கல் // ஆற்றாக் காதலின் இரங்கல்

No audios found!