திருமுறைகள்

Thirumurai

1
2
3
4
5
6
करुणै पॆऱा तिरङ्कल्
karuṇai peṟā tiraṅkal
पिरसातप् पतिकम्
pirasātap patikam
Second Thirumurai

071. तिरुवरुट् पतिकम्
tiruvaruṭ patikam

    ऎऴुसीर्क् कऴिनॆटिलटि आसिरिय विरुत्तम्
    तिरुस्सिऱ्ऱम्पलम्
  • 1. वळङ्किळर् सटैयुम् विळङ्किय इतऴि मालैयुम् माल्अयऩ् वऴुत्तुम्
    कुळङ्किळर् नुतलुम् कळङ्किळर् मणियुम् कुलवुतिण् पुयमुम्अम् पुयत्तिऩ्
    तळङ्किळर् पतमुम् इळङ्कतिर् वटिवुम् तऴैक्कनी इरुत्तल्कण् टुवत्तल्
    उळङ्किळर् अमुते तुळङ्कुनॆञ् सकऩेऩ् उऱ्ऱरु णैयिल्पॆऱ अरुळे.
  • 2. अऩ्पर्तम् मऩत्ते इऩ्पमुऱ् ऱवैकळ् अळित्तवर् कळित्तिटप् पुरियुम्
    पॊऩ्पॊलि मेऩिक् करुणैयङ् कटले पॊय्यऩेऩ् पॊय्मैकण् टिऩ्ऩुम्
    तुऩ्पमुऱ् ऱलैयस् सॆय्तिटेल् अरुणैत् तॊल्नक रिटत्तुऩ तॆऴिल्कण्
    टॆऩ्पुळम् उरुकत् तुतित्तिटल् वेण्टुम् इव्वरम् ऎऩक्किवण् अरुळे.
  • 3. पूत्तिटुम् अवऩुम् कात्तिटु पवऩुम् पुळ्विलङ् कुरुक्कॊटु नेटि
    एत्तिटुम् मुटियुम् कूत्तिटुम् अटियुम् इऩ्ऩमुम् काण्किलर् ऎऩ्ऱुम्
    कोत्तिटुम् अटियर् मालैयिऩ् अळविल् कुलविऩै ऎऩ्ऱुनल् लोर्कळ्
    साऱ्ऱिटुम् अतुकेट् टुवन्दऩऩ् निऩतु सन्निति उऱऎऩक् करुळे.
  • 4. अरुळ्पऴुत् तोङ्कुम् आऩन्दत् तरुवे अऱ्पुत अमलनित् तियमे
    तॆरुळ्पऴुत् तोङ्कुम् सित्तर्तम् उरिमैस् सॆल्वमे अरुणैयन् तेवे
    इरुळ्पऴुत् तोङ्कुम् नॆञ्सिऩेऩ् ऎऩिऩुम् ऎऩ्पिऴै पॊऱुत्तुनिऩ् कोयिल्
    पॊरुळ्पऴुत्तोङ्कुम् सन्निति मुऩ्ऩर्प्पोन्दुऩैप् पोऱ्ऱुमाऱरुळे.
  • 5. मऱैयुम् अम् मऱैयिऩ् वाय्मैयुम् आकि मऩ्ऩिय वळ्ळले मलर्मेल्
    इऱैयुम्मा तवऩुम् इऱैयुम्इऩ् ऩवऩ्ऎऩ् ऱॆय्तिटा इऱैवऩे अटियेऩ्
    पॊऱैयुम्नऩ् ऩिऱैयुम् अऱिवुम्नऱ् सॆऱिवुम् पॊरुन्दिटाप् पॊय्यऩेऩ् ऎऩिऩुम्
    अऱैयुम्नऱ् पुकऴ्सेर् अरुणैयै विऴैन्देऩ् अङ्कॆऩै अटैकुवित् तरुळे.
  • 6. तेटुवार् तेटुम् सॆल्वमे सिवमे तिरुअरु णापुरित् तेवे
    एटुवार् इतऴिक् कण्णिऎङ् कोवे ऎन्दैये ऎम्पॆरु माऩे
    पाटुवार्क् कळिक्कुम् परम्परप् पॊरुळे पावियेऩ् पॊय्यॆलाम् पॊऱुत्तु
    नाटुवार् पुकऴुम् निऩ्तिरुक् कोयिल् नण्णुमा ऎऩक्किवण् अरुळे.
  • 7. उलकुयिर् तॊऱुम्निऩ् ऱु‘ट्टुवित् ताट्टुम् ऒरुवऩे उत्तम ऩेनिऩ्
    इलकुमुक् कण्णुम् काळकण् टमुम्मॆय् इलङ्कुवॆण्णीऱ्ऱणि ऎऴिलुम्
    तिलकऒळ् नुतल्उण् णामुलै उमैयाळ् सेरिटप् पालुङ्कण् टटियेऩ्
    कलकऐम् पुलऩ्सॆय् तुयरमुम् मऱ्ऱैक् कलक्कमुम् नीक्कुमा अरुळे.
  • 8. अरुट्पॆरुङ् कटले आऩन्द नऱवे अटिनटु अन्दमुङ् कटन्द
    तॆरुट्पॆरु मलैये तिरुअणा मलैयिल् तिकऴ्सुयञ् सोतिये सिवऩे
    मरुट्पॆरुङ् कटलिऩ् मयङ्कुकिऩ् ऱेऩ्ऎऩ् मयक्कॆलाम् ऒऴिन्दुवऩ् पिऱवि
    इरुट्पॆरुङ् कटल्विट् टेऱनिऩ् कोयिऱ् कॆळियऩेऩ् वरवरम् अरुळे.
  • 9. करुणैयङ् कटले कण्कळ्मूऩ् ऱुटैय कटवुळे कमलऩ्माल् अऱिया
    अरुणैऎङ् कोवे परसिवा ऩन्द अमुतमे अऱ्पुत निलैये
    इरुळ्निलम् पुकुता तॆऩैऎटुत् ताण्ट इऩ्पमे अऩ्पर्तम् अऩ्पे
    पॊरुळ्नलम् पॆऱनिऩ् सन्नितिक् कॆळियेऩ् पोन्दुऩैप् पोऱ्ऱुम्वा ऱरुळे.
  • 10. एतुसॆय् तिटिऩुम् पॊऱुत्तरुळ् पुरियुम् ऎऩ्उयिर्क् कॊरुपॆरुन् तुणैये
    तीतुसॆय् मऩत्तार् तम्मुटऩ् सेरास् सॆयल्ऎऩक् कळित्तऎऩ् तेवे
    वातुसॆय् पुलऩाल् वरुन्दल्सॆय् किऩ्ऱेऩ् वरुन्दुऱा वण्णम्ऎऱ् करुळित्
    तातुसॆय् पवऩ्एत् तरुणैयङ् कोयिल् सन्नितिक् कियाऩ्वर अरुळे.

திருவண்ணாமலைப் பதிகம் // திருவருட் பதிகம்