திருமுறைகள்

Thirumurai

1
2
3
4
5
6
pirasāta mālai
pirasāta mālai
patti mālai
patti mālai
Fourth Thirumurai

004. āṉanta mālai
āṉanta mālai

    eṇsīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. tiruvaruṭun tiruvaṭippoṟ silampasaiya naṭanteṉ
    sintaiyilē pukuntuniṉpāṟ sērntukalan tiruntāḷ
    terumaralaṟ ṟuyarntamaṟaich sirattamarnta puṉitai
    sivakāma valliperun tēviuḷaṅ kaḷippap
    poruvarumey yaṉpuṭaiyār iruvaruṅkaṇ ṭuvantu
    pōṟṟamaṇip potuvilnaṭam purikiṉṟa turaiyē
    paruvaralaṟ ṟaṭichsiṟiyēṉ peruvarampeṟ ṟuṉaiyē
    pāṭukiṉṟēṉ periyaaruṭ paruvamaṭain taṉaṉē.
  • 2. saṇpaimaṟaik koḻuntumakiḻ taraamutaṅ koṭuttāḷ
    tayavuṭaiyāḷ eṉaiyuṭaiyāḷ sarvasatti yuṭaiyāḷ
    seṇpakappoṉ mēṉiyiṉāḷ seyyamalarp patattāḷ
    sivakāma valliperun tēviuḷaṅ kaḷippap
    paṇpakarpoṉ ampalattē āṉanta naṭañsey
    paramparaniṉ tiruvaruḷaip pāṭukiṉṟēṉ makiḻntu
    eṇpakarkuṟ ṟaṅkaḷelāṅ kuṇamākak koḷḷum
    enturaieṉ ṟeṇṇukiṉṟa eṇṇamata ṉālē.
  • 3. aruḷuṭaiya nāyakieṉ ammaiaṭi yārmēl
    aṉpuṭaiyāḷ amutaṉaiyāḷ aṟputappeṇ ṇarasi
    teruḷuṭaiya sintaiyilē tittikkum patattāḷ
    sivakāma valliperun tēviuḷaṅ kaḷippa
    maruḷuṭaiya māyaiyelān tēyamaṇi maṉṟiṉ
    mānaṭañsey turaiyēniṉ maṉṉaruḷiṉ tiṟattai
    iruḷuṭaiya maṉachsiṟiyēṉ pāṭukiṉṟēṉ paruvam
    eytiṉaṉeṉ ṟaṟiñarelām eṇṇimatit tiṭavē.
  • 4. māṭaiyēṉ piḻaiaṉaittum poṟuttavara maḷittāḷ
    maṅkaiyarkaḷ nāyakināṉ maṟaiaṇinta patattāḷ
    tēsuṭaiyāḷ āṉantat teḷḷamuta vaṭivāḷ
    sivakāma valliperun tēþviuḷaṅ kaḷippak
    kāsuṭaiya pavakkōṭaik korutiniḻalām potuvil
    kaṉanaṭañsey turaiyēniṉ karuṇaiyaiyē karuti
    āsuṭaiyēṉ pāṭukiṉṟēṉ tuyaramelān tavirntēṉ
    aṉparpeṟum iṉpanilai aṉupavikkiṉ ṟēṉē.
  • 5. poyyāta varameṉakkup purintaparam paraivāṉ
    pūtamutaṟ karuviyelām pūṭṭuvikkun tiṟattāḷ
    seyyāḷuṅ kalaiyavaḷum uruttiraiyum vaṇaṅkum
    sivakāma valliperun tēviuḷaṅ kaḷippak
    kaiyāta iṉpanaṭaṅ kaṉakamaṇip potuvil
    kaḷittiyaṟṟun turaiyēniṉ karuṇaiyaināṉ karuti
    naiyāta vaṇṇamelām pāṭukiṉṟēṉ paruvam
    naṇṇiyapuṇ ṇiyarellām nayantumakiḻn tiṭavē.
  • 6. aṟaṅkaṉinta aruṭkoṭieṉ ammaiamu taḷittāḷ
    akilāṇṭa vallisivā ṉantisaun tarisīrt
    tiṟaṅkalanta nātamaṇich silampaṇinta patattāḷ
    sivakāma valliperun tēviuḷaṅ kaḷippa
    maṟaṅkaṉintār mayakkamelān teḷiyamaṇip potuvil
    mānaṭañsey turaiyēniṉ vaṇmaitaṉai aṭiyēṉ
    puṟaṅkaviyap pāṭukiṉṟēṉ akaṅkaviyap pāṭum
    puṇṇiyarel lāmivaṉōr putiyaṉeṉak koḷavē.
  • 7. uḷḷamutam ūṟṟuvikkum uttamieṉ ammai
    ōṅkāra pīṭamisaip pāṅkāka iruntāḷ
    teḷḷamuta vaṭivuṭaiyāḷ selvanalkum patattāḷ
    sivakāma valliperun tēviuḷaṅ kaḷippak
    kaḷḷamaṟut taruḷviḷakkum vaḷḷaṉmaṇip potuvil
    kālniṟuttik kāleṭuttuk kaḷittāṭun turaiyē
    eḷḷalaṟap pāṭukiṉṟēṉ niṉṉaruḷai aruḷāl
    ippāṭṭiṟ piḻaikuṟittal eṅṅaṉamiṅ ṅaṉamē.
  • 8. pārpūtta pasuṅkoṭipoṟ pālaivayarkaḷ arasi
    paramparaisiṟ paraiparā parainimalai yāti
    sīrpūtta teyvamaṟaich silampaṇinta patattāḷ
    sivakāma valliperun tēviuḷaṅ kaḷippa
    ērpūtta maṇimaṉṟil iṉpanaṭam puriyum
    eṉṉarumait turaiyēniṉ iṉṉaruḷai niṉaintu
    kārpūtta kaṉaimaḻaipōl kaṇkaḷiṉnīr sorintu
    kaṉintumikap pāṭukiṉṟa kaḷippaiaṭain taṉaṉē.
  • 9. pūraṇisiṟ pōtaisiva pōkisiva yōki
    pūvaiyarkaḷ nāyakiaim pūtamuntā ṉaṉāḷ
    tēraṇiyum neṭuvitit tillainaka ruṭaiyāḷ
    sivakāma valliperun tēviuḷaṅ kaḷippa
    ēraṇiyum maṇimaṉṟil iṉpavaṭi vāki
    iṉpanaṭam purikiṉṟa emmuṭaiya turaiyē
    tāraṇiyil uṉaippāṭun tarattaiaṭain taṉaṉeṉ
    taṉmaiyelām naṉmaieṉach sammatitta vāṟē.
  • 10. taṉṉoḷiyil ulakamelān tāṅkukiṉṟa vimalai
    taṟparaiam paraimāsi tamparaisiṟ satti
    siṉṉavaya tiṉileṉṉai āḷaniṉak kisaittāḷ
    sivakāma valliperun tēviuḷaṅ kaḷippa
    maṉṉiyapoṉ maṇippotuvil iṉpanaṭam purintu
    vayaṅkukiṉṟa turaiyēniṉ mākaruṇait tiṟattai
    uṉṉiuvan tuṇarnturukip pāṭukiṉṟēṉ eṅkaḷ
    uṭaiyāṉē niṉṉaruḷiṉ a€ṭāḷam ituvē.

ஆனந்த மாலை // ஆனந்த மாலை