திருமுறைகள்

Thirumurai

1
2
3
4
5
6
patti mālai
patti mālai
atisaya mālai
atisaya mālai
Fourth Thirumurai

006. seḷantara mālai
seḷantara mālai

    eṇsīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. sēlōṭum iṇaintaviḻich selviperun tēvi
    sivakama valliyoṭu sivapōka vaṭivāy
    mēlōṭu kīḻnaṭuvuṅ kaṭantōṅku veḷiyil
    viḷaṅkiyaniṉ tiruuruvai uḷaṅkoḷumpō tellām
    pālōṭu paḻampiḻintu tēṉkalantu pākum
    pasuneyyuṅ kūṭṭiuṇṭa paṭiiruppa teṉṟāl
    mālōṭu kāṇkiṉṟa kaṇkaḷukkaṅ kirunta
    vaṇṇaminta vaṇṇameṉa eṇṇavumoṇ ṇātē.
  • 2. iṉparuḷum peruntāyeṉ itayēttē iruntāḷ
    iṟaiviyoṭum ampalattē ilaṅkiniṉ vaṭivai
    vaṉpuṟukaṉ maṉakkoṭiyēṉ niṉaikkumiṭat tellām
    maṉaṅkaraintu sukamayamāy vayaṅkumeṉil antō
    aṉpuṭaiyār niṉṟuniṉṟu kaṇṭukoṇṭa kālam
    āṅkavarkaṭ kiruntavaṇṇam eṅkevarkaḷ pukalvār
    tuṉpuṟutal illāta suttanilai uṭaiyār
    toḻukiṉṟa tōṟumakiḻn teḻukiṉṟa turaiyē.
  • 3. sivayōka santitarum tēviula kuṭaiyāḷ
    sivakāma valliyoṭuñ sempoṉmaṇip potuvil
    navayōka urumuṭikkaṇ viḷaṅkiyaniṉ vaṭivai
    nāykṭaiyēṉ nāṉniṉaitta nāḷeṉakkē maṉamum
    pavayōka intiyamum iṉpamaya māṉa
    paṭieṉṟāl meyyaṟiviṟ tavarkkirunta vaṇṇam
    taṉṉaiinta vaṇṇameṉa eṉṉai uraippatuvē.
  • 4. sittiyelām aḷittasiva sattieṉai yuṭaiyāḷ
    sivakāma valliyoṭu sivañāṉap potuvil
    muttiyelān taraviḷaṅkum muṉṉavaniṉ vaṭivai
    mūṭamaṉach siṟiyēṉnāṉ nāṭavarum poḻutu
    puttiyelām oṉṟākip puttamutam uṇṭāṟ
    pōlumirup patuataṟku mēlumirup patuvēl
    pattielām uṭaiyavarkaḷ kāṇumiṭat tirukkum
    paṭitāṉep paṭiyōip paṭieṉpa taritē.
  • 5. teyvamelām vaṇaṅkukiṉṟa tēvieṉai aḷittāḷ
    sivakāma valliyoṭu tirumaliam palattē
    saivamelān taraviḷaṅku niṉvaṭivaik koṭiyēṉ
    tāṉniṉaitta pōteṉaiyē nāṉniṉaitta nilaiyēl
    aivakaiin tiyaṅkaṭantār kaṇṭaviṭat tirunta
    aṉupavattiṉ vaṇṇamatai yārpukala vallār
    uyvakaian nāḷ uraitta taṉṟiyumin nāḷil
    untiravil vantuṇarvu tantasiva kuruvē.
  • 6. teṉmoḻippeṇ ṇarasiaruṭ selvameṉak kaḷittāḷ
    sivakāma valliyoṭu sempoṉmaṇip potuvil
    vāṉmoḻiya niṉṟilaṅku niṉvaṭivaich siṟiyēṉ
    maṉaṅkoṇṭa kālattē vāyttaaṉu pavattai
    nāṉmoḻiya muṭiyātēl aṉparkaṇṭa kālam
    naṇṇiyamey vaṇṇamatai eṇṇievar pukalvār
    nu‘ṉmoḻikkum poruṭkummika nuṇṇiyatāy ñāṉa
    nōkkuṭaiyār nōkkiṉilē nōkkiyameyp poruḷē.
  • 7. siṟṟiṭaiem perumāṭṭi tēvartoḻum patattāḷ
    sivakāma valliyoṭu siṟantamaṇip potuvil
    uṟṟiṭainiṉ ṟilaṅkukiṉṟa niṉvaṭivaik koṭiyēṉ
    uṉṉuntoṟum uḷamiḷakit taḷataḷaeṉ ṟuruki
    maṟṟiṭaiyil valiyāmal āṭukiṉṟa teṉṟāl
    vaḻiyaṭiyar viḻikaḷiṉāl makiḻntukaṇṭa kālam
    paṟṟiṭaiyā tāṅkavarkaṭ kiruntavaṇṇan taṉaiyār
    pakarvārē pakarvārēl pakavaṉnikar vārē.
  • 8. āramutam aṉaiyavaḷeṉ ammaiapi rāmi
    āṉanta valliyoṭum ampalattē viḷaṅkum
    pēramuta mayamāmuṉ tiruvaṭivaik kuṟittup
    pēsukiṉṟa pōtumaṇam vīsukiṉṟa toṉṟō
    sīramuta mākiellān tittippa taṉpōr
    siṟitumilāk kaṭaippulaiyēṉ tiṟattukkiṅ keṉṟāl
    ūramutap pēraṉpar pēsumiṭat tavarpāl
    uṟṟavaṇṇam iṟṟiteṉṉa uṉṉamuṭi yātē.
  • 9. poṟpatattāḷ eṉṉaḷaviṟ poṉṉāsai tavirttāḷ
    pūraṇiā ṉantasiva pōkavalli yōṭu
    soṟpatamuṅ kaṭantamaṉṟil viḷaṅkiyaniṉ vaṭivait
    tūymaiyilēṉ nāṉeṇṇun tōṟummaṉam iḷakich
    siṟpatattiṟ parañāṉa mayamākum eṉṟāl
    teḷivuṭaiyār kāṇkiṉṟa tiṟattilavark kirukkum
    naṟpatamet taṉmaiyatō uraipparitu mikavum
    nātamuṭi taṉiṟpuriyum ñāṉanaṭat tarasē.
  • 10. eṉpiḻaiyā vaiyumpoṟuttāṉ eṉṉaimuṉṉē aḷittāyḷa
    iṟaivisiva kāmavalli eṉṉammai yuṭaṉē
    iṉpaṭi vāyppotuvil ilaṅkiyaniṉ vaṇṇam
    iṟṟeṉanāṉ niṉaittiṭuṅkāl eṟṟeṉavum moḻivēṉ
    aṉpuruvāy atuatuvāy aḷintapaḻam āki
    appaḻachsā ṟākiataṉ aruñsuvaiyum āki
    eṉpuruka maṉañāṉa mayamākum eṉṟāl
    eṟṟōmey aṉpuṭaiyār iyaintukaṇṭa iṭattē.
  • 11. karumpaṉaiyāḷ eṉṉiraṇṭu kaṇkaḷilē iruntāḷ
    kaṟpakappoṉ vallisiva kāmavalli yuṭaṉē
    virumpumaṇip potuviṉilē viḷaṅkiyaniṉ vaṭivai
    viṉaiyuṭaiyēṉ niṉaikkiṉṟa vēḷaiyileṉ pukalvēṉ
    irumpaṉaiya maṉamnekiḻntu nekiḻnturuki orupēr
    iṉpamaya mākumeṉil aṉparkaṇṭa kālam
    arumpimalarn tiṭṭasivā ṉantaaṉu pavattai
    yāraṟivār nīaṟivāy ampalattem arasē.
  • 12. kāmasatti yuṭaṉkaḷikkum kālaiyilē aṭiyēṉ
    kaṉañāṉa sattiyaiyum kalantukoḷap purintāḷ
    vāmasatti sivakāma valliyoṭum potuvil
    vayaṅkiyaniṉ tiruvaṭiyai maṉaṅkoḷumpō tellām
    āmasattaṉ eṉumeṉakkē āṉanta veḷḷam
    atutatumpip poṅkivaḻin tāṭumeṉil antō
    ēmasattar eṉumaṟiñar kaṇṭaviṭat tirunta
    iṉpaaṉu pavapperumai yāvarpukal vārē.

செளந்தர மாலை // செளந்தர மாலை