திருமுறைகள்

Thirumurai

1
2
3
4
5
6
aparāta maṉṉippu mālai
aparāta maṉṉippu mālai
āḷuṭaiya arasukaḷ aruṇmālai
āḷuṭaiya arasukaḷ aruṇmālai
Fourth Thirumurai

009. āḷuṭaiya piḷḷaiyār aruṇmālai
āḷuṭaiya piḷḷaiyār aruṇmālai

    eṇsīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. ulakiyal uṇarvōr aṇuttuṇai mēlum uṟṟilāch siṟiyaōr paruvat
    tilakiya eṉakkuḷ iruntaruḷ neṟiyil ēṟṟavun taramilā maiyiṉāṉ
    vilakuṟaṅ kālat taṭikkaṭi ēṟa viṭuttuppiṉ vilakuṟā taḷittāy
    tilakanaṉ kāḻi ñāṉasam pantat teḷḷamu tāñsiva kuruvē.
  • 2. uyiraṉu pavamuṟṟiṭil ataviṭattē ōṅkaruḷ aṉupavam uṟumach
    seyirilnal aṉupa vattilē sutta sivaaṉu pavamuṟum eṉṟāy
    payilumū vāṇṭil sivaitaru ñāṉap pālmakiḻn tuṇṭumeyn neṟiyām
    payirtaḻain tuṟavait taruḷiya ñāṉa pantaṉeṉ ṟōṅkusaṟ kuruvē.
  • 3. tattuvanilaikaḷ taṉittaṉi ēṟit taṉippara nātamān talattē
    ottāṉ mayamām niṉṉainī iṉṟi uṟṟiṭal uyiraṉu pavameṉ
    ṟittuṇai veḷiyiṉ eṉṉaieṉ ṉiṭattē iruntavā ṟaḷittaṉai aṉṟō
    sittanaṟ kāḻi ñāṉasam pantach selvamē eṉatusaṟ kuruvē.
  • 4. taṉippara nāta veḷiyiṉmēl niṉatu taṉmayan ākkip
    paṉippilā teṉṟum uḷḷatāy viḷaṅkip paramparat tuṭpuṟa māki
    iṉippuṟa oṉṟum iyampuṟā iyalpāy iruntē aruḷaṉu pavameṉ
    ṟeṉakkaruḷ purintāy ñāṉasam pantaṉ eṉṉumeṉ saṟkuru maṇiyē.
  • 5. uḷḷatāy viḷaṅkum oruperu veḷimēl uḷḷatāy muṟṟumuḷ ḷatuvāy
    naḷḷatāy eṉatāy nāṉatāyt taḷatāy naviṟṟarun tāṉatāy iṉṉa
    viḷḷoṇā appāl appaṭik kappāl veṟuveḷi sivaaṉu pavameṉ
    ṟuḷḷuṟa aḷitta ñāṉasam panta uttama suttasaṟ kuruvē.
  • 6. pottiya mūla malappiṇi tavirkkum poruḷaru ḷaṉupavam ataṟkup
    pattiyam uyiriṉ aṉupavam itaṉaip paṟṟaṟap paṟṟuti ituvē
    sattiyam eṉaeṉ taṉakkaruḷ purinta taṉipperuṅ karuṇaieṉ pukalvēṉ
    muttiyaṟ sivikai ivarntaruḷ neṟiyiṉ mutalara siyaṟṟiya turaiyē.
  • 7. aṭiyeṉal etuvō muṭiyeṉal etuvō aruṭsiva mataṟkeṉap palakāl
    paṭiyuṟa varunti iruntaeṉ varuttam pārttaru ḷāleḻun taruḷi
    miṭiyaṟa eṉaittāṉ kaṭaikkaṇit tuṉakkuḷ viḷaṅkuva aṭimuṭi eṉṟāy
    vaṭivilāk karuṇai vāriyē mūṉṟu vayatiṉil aruḷpeṟṟa maṇiyē.
  • 8. sevvakai orukāl paṭumati aḷavē seṟipoṟi maṉamataṉ muṭivil
    evvakai nilaiyum tōṟṟumnī niṉakkuḷ eṇṇiya paṭielām eytum
    ivvakai oṉṟē varuttamil vakaieṉ ṟeṉakkaruḷ purintasaṟ kuruvē
    tevvakai amaṇa iruḷaṟa eḻunta tīpamē sampantat tēvē.
  • 9. muṉpuṟu nilaiyum piṉpuṟu nilaiyum muṉṉiniṉ ṟuḷamayak kuṟuṅkāl
    aṉpuṟu nilaiyāl tiruneṟit tamiḻkoṇ ṭaiyanīt taruḷiya arasē
    eṉpupeṇ ṇuruvō ṭiṉṉuyi ratukoṇ ṭeḻuntiṭap purintula kellām
    iṉpuṟap purinta maṟaittaṉik koḻuntē eṉṉuyirk kuyireṉuṅ kuruvē.
  • 10. varupakaṟ kaṟpam palamuyaṉ ṟālum varalarun tiṟaṉelām eṉakkē
    orupakaṟ poḻutil uṟaaḷit taṉainiṉ uṟuperuṅ karuṇaieṉ uraippēṉ
    perumaṇa nallūrt tirumaṇaṅ kāṇap peṟṟavar tamaiyelām ñāṉa
    uruvaṭain tōṅkak karuṇaisey taḷitta uyartaṉik kavuṇiya maṇiyē.
  • paṉṉirusīrk kaḻineṭilaṭi āsiriya viruttam
  • 11. sīrār saṇpaik kavuṇiyartam teyva marapil tikaḻviḷakkē
    teviṭṭā tuḷattil tittikkum tēṉē aḻiyāch selvamē
    kārār miṭaṟṟup pavaḷamalaik kaṇṇiṉ muḷaitta kaṟpakamē
    karumpē kaṉiyē eṉiraṇṭu kaṇṇē kaṇṇiṟ karumaṇiyē
    ērār paruvam mūṉṟilumai iṉiya mulaippāl eṭuttūṭṭum
    iṉpak kutalaimoḻikkuruntē eṉā ruyiruk korutuṇaiyē
    pērār ñāṉa sampantap perumā ṉēniṉ tiruppukaḻaip
    pēsu kiṉṟōr mēṉmēlum peruñsel vattil piṟaṅkuvarē.1

    • 189. ulakiyal uṇarvōr aṇuttuṇai yēṉum uṟṟilāch siṟiyaōr paruvattilakiya eṉakkuḷ iruntaruḷ neṟiyil ēṟṟavun taramilā maiyiṉāṉvilakuṟuṅ kālat taṭikkaṭi ēṟa viṭuttuppiṉ vilakuṟā vaṇṇamalakilā uṇarchsi aḷittaṉai uṉṟaṉ aruṭkaṭaṟ perumaieṉ pukalvēṉtilakanaṟ kāḻi ñānasam pantat teḷḷamu tāñsiva kuruvē.perumāṉiṉ kaiyeḻuttu mūlattil ivviruttam ivvāṟu aintu aṭikaḷuṭaṉkāṇappeṟuvatāka ā.pā.kūṟi iṅṅaṉamē patippittuḷḷār. to. vē.mutaṟpatippilum piṉ patippukaḷilum `alakilā uṇarchsi aḷittaṉai' eṉṉumnāṉkām aṭi illai. `tilakanaṟkāḻi' eṉpataṉai nāṉkām aṭiyāka avarkaḷ koṇṭaṉar. āsiriyaviruttam nāṉkaṭiyiṉ mikku varātu. perumāṉatukaiyeḻuttu mūlaṅkaḷil aṭittal tiruttalkaḷ uṇṭu. pāṭum vēkattil aintaṭiyāka amainta itaṉaip perumāṉ tiruttiyamaikkātuviṭṭārkaḷ pōlum.
    • 190. iḥtōr taṉippāṭal. itaṉai ivviṭattil sērttut to.vē. patippittuḷḷār.

ஆளுடைய பிள்ளையார் அருண்மாலை // ஆளுடைய பிள்ளையார் அருண்மாலை