திருமுறைகள்

Thirumurai

1
2
3
4
5
6
सॆय्पणि विऩवल्
seypaṇi viṉaval
तिरुप्पळ्ळि ऎऴुस्सि
tiruppaḷḷi eḻuchsi
Sixth Thirumurai

062. आऱ्ऱ माट्टामै
āṟṟa māṭṭāmai

    अऱुसीर्क् कऴिनॆटिलटि आसिरिय विरुत्तम्
    तिरुस्सिऱ्ऱम्पलम्
  • 1. इप्पार् मुतल्ऎण् मूर्त्तमताय् इलङ्कुम् करुणै ऎङ्कोवे
    तप्पा यिऩतीर्त् तॆऩ्ऩैयुम्मुऩ् तटुत्ताट् कॊण्ट तयानितिये
    ऎप्पा लवरुम् पुकऴ्न्देत्तुम् इऱैवा ऎल्लाम् वल्लोऩे
    अप्पा अरसे इऩिस्सिऱितुम् आऱ्ऱ माट्टेऩ् कण्टाये.
  • 2. पुरैसेर् तुयरप् पुणरिमुऱ्ऱुम् कटत्ति ञाऩ पूरणमाम्
    करैसेर्त् तरुळि इऩ्ऩमुतक् कटलैक् कुटिप्पित् तिटल्वेण्टुम्
    उरैसेर् मऱैयिऩ् मुटिविळङ्कुम् ऒळिमा मणिये उटैयाऩे
    अरैसे अप्पा इऩिस्सिऱितुम् आऱ्ऱ माट्टेऩ् कण्टाये.
  • 3. कण्णार् अमुतक् कटलेऎऩ् कण्णे कण्णुट् करुमणिये
    तण्णार् मतिये कतिर्परप्पित् तऴैत्त सुटरे तऩिक्कऩले
    ऎण्णा टरिय पॆरियअण्टम् ऎल्लाम् निऱैन्द अरुट्सोति
    अण्णा अरसे इऩिस्सिऱितुम् आऱ्ऱ माट्टेऩ् कण्टाये.
  • 4. पॊय्या तॆऩ्ऱुम् ऎऩतुळत्ते पॊरुन्दुम् मरुन्दे पुण्णियऩे
    कैयार्न् तिलङ्कु मणियेसॆङ् करुम्पे कऩिये कटैयेऱ्कुस्
    सॆय्या उतवि सॆय्तपॆरुन् तेवे मूवात् तॆळ्ळमुते
    ऐया अरसे इऩिस्सिऱितुम् आऱ्ऱ माट्टेऩ् कण्टाये.
  • 5. इत्ता रणियिल् ऎऩ्पिऴैकळ् ऎल्लाम् पॊऱुत्त ऎऩ्कुरुवे
    नित्ता सिऱ्ऱम् पलत्ताटुम् निरुत्ता ऎल्लाञ् सॆयवल्ल
    सित्ता सित्ति पुरत्तमर्न्द तेवे सित्त सिकामणिये
    अत्ता अरसे इऩिस्सिऱितुम् आऱ्ऱ माट्टेऩ् कण्टाये.
  • 6. ऎम्मे तकवुम् उटैयवर्तम् इतयत् तमर्न्द इऱैयवऩे
    इम्मे तिऩियिल् ऎऩैवरुवित् तिट्ट करुणै ऎम्माऩे
    नम्मे लवर्क्कुम् अऱिवरिय नाता ऎऩ्ऩै नयन्दीऩ्ऱ
    अम्मे अप्पा इऩिस्सिऱितुम् आऱ्ऱ माट्टेऩ् कण्टाये.
  • 7. सॆप्पार् कलैकळ् मॊऴिन्दपॊरुळ् तिऱङ्कळ् अऩैत्तुन् तॆरिन्दुतॆळिन्
    तिप्पा रिटैनिऩ् पुकऴ्पाटु किऩ्ऱ पॆरिय रिऩ्मॊऴिप्पाट्
    टॊप्पास् सिऱियेऩ् पुऩ्मॊऴिप्पाट् टॆल्लाम् उवन्द उटैयाऩे
    अप्पा अरसे इऩिस्सिऱितुम् आऱ्ऱ माट्टेऩ् कण्टाये.
  • 8. तुप्पार् कऩकप् पॊतुविल्नटत् तॊऴिलाल् उलकत् तुयर्ऒऴिक्कुम्
    वैप्पाम् इऱैवा सिवकाम वल्लिक् किसैन्द मणवाळा
    ऒप्पार् उयर्न्दार् इल्लात ऒरुवा ऎल्लाम् उटैयाऩे
    अप्पा अरसे इऩिस्सिऱितुम् आऱ्ऱ माट्टेऩ् कण्टाये.
  • 9. ऒप्पा रुरैप्पार् निऩ्पॆरुमैक् कॆऩमा मऱैकळ् ओलमिटुम्
    तुप्पार् वण्णस् सुटरेमॆय्स् सोतिप् पटिक वण्णत्ताय्
    वॆप्पा ऩवैतीर्त् तॆऩक्कमुत विरुन्दु पुरितल् वेण्टुम्ऎऩ्ऱऩ्
    अप्पा अरसे इऩिस्सिऱितुम् आऱ्ऱ माट्टेऩ् कण्टाये.
  • 10. वॆप्पार् उळ्ळक् कलक्कमॆलाम् इऱ्ऱैप् पॊऴुते विलक्किऒऴित्
    तिप्पा रिटैऎऩ् करुत्तिऩ्वण्णम् ऎल्लाम् विरैविऩ् ईन्दरुळ्क
    ऒप्पाल् उरैत्त तऩ्ऱुण्मै उरैत्तेऩ् करुणै उटैयाऩे
    अप्पा अरसे इऩिस्सिऱितुम् आऱ्ऱ माट्टेऩ् कण्टाये.

ஆற்ற மாட்டாமை // ஆற்ற மாட்டாமை

No audios found!