திருமுறைகள்

Thirumurai

1
2
3
4
5
6
varampil viyappu
varampil viyappu
kaṇkoḷāk kāṭsi
kaṇkoḷāk kāṭsi
Sixth Thirumurai

039. tiruvaṭip pukaḻchsi
tiruvaṭip pukaḻchsi

    eṇsīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. vāṉirukkum piramarkaḷum nāraṇarum piṟarum
    mātavampaṉ ṉāṭpurintu maṇimāṭa naṭuvē
    tēṉirukkum malaraṇaimēl paḷikkaṟaiyi ṉūṭē
    tiruvaṭisērt taruḷkaeṉach seppivarun tiṭavum
    nāṉirukkum kuṭisaiyilē valintunuḻain teṉakkē
    nallatiru aruḷamutam nalkiyataṉ ṟiyumeṉ
    ūṉirukkum kuṭisaiyilum uvantunuḻain taṭiyēṉ
    uḷḷameṉum siṟukuṭisai yuḷḷumnuḻain taṉaiyē.
  • 2. paṭiseypira maṉmutalōr paṟpalanāḷ varuntip
    paṉmaṇikaḷ oḷiviḷaṅkap patittasiṅkā taṉattē
    aṭiseyteḻun taruḷiemai āṇṭaruḷal vēṇṭum
    arasēeṉ ṟavaravarum āṅkāṅkē varunta
    vaṭiseymaṟai muṭinaṭuvē maṉṟakattē naṭikkum
    malaraṭikaḷ sivappaoru vaḷamumilā asuttak
    kuṭisainuḻain taṉaiyēeṉ ṟēsuvarē aṉpar
    kūsāmal eṉṉuḷamām kuṭisainuḻain taṉaiyē.
  • 3. uḷḷapaṭi uḷḷatuvāy ulakamelām pukiṉum
    orusiṟitum taṭaiyilatāy oḷiyatuvē mayamāy
    veḷḷaveḷi naṭuvuḷatāy iyaṟkaiyilē viḷaṅkum
    vētamuṭi ilakkiyamā mēṭaiyilē amarnta
    vaḷḷaṉmalar aṭisivappa vanteṉatu karuttiṉ
    vaṇṇamelām uvantaḷittu vayaṅkiyapē riṉpam
    koḷḷaikoḷak koṭuttatutāṉ pōtātō arasē
    koṭumpulaiyēṉ kuṭisaiyilum kulavinuḻain taṉaiyē.
  • 4. taṭaiyaṟiyāt takaiyiṉatāyt taṉṉikaril latuvāyt
    tattuvaṅkaḷ aṉaittiṉukkum tārakamāy avaikku
    viṭaiyaṟiyāt taṉimutalāy viḷaṅkuveḷi naṭuvē
    viḷaṅkukiṉṟa sattiyamā mēṭaiyilē amarnta
    naṭaiyaṟiyāt tiruvaṭikaḷ sivantiṭavan teṉatu
    nalivaṉaittun tavirttaruḷi ñāṉaamu taḷittāy
    koṭaiyitutāṉ pōtātō eṉṉarasē aṭiyēṉ
    kuṭisaiyilum kōṇātē kulavinuḻain taṉaiyē.
  • 5. iṟaiyaḷavum turisilatāyt tūymaiyatāy niṟaivāy
    iyaṟkaiyatāy aṉupavaṅkaḷ evaikkummuta liṭamāy
    maṟaimuṭiyō ṭākamattiṉ maṇimuṭimēl muṭiyāy
    maṉṉukiṉṟa meyññāṉa maṇimēṭai amarnta
    niṟaiyaruṭsī raṭimalarkaḷ sivantiṭavan taṭiyēṉ
    niṉaittaelām koṭuttaruḷi nilaipeṟachsey taṉaiyē
    kuṟaivilatip peruvarantāṉ pōtātō arasē
    koṭumpulaiyēṉ kuṭisaiyilum kulavinuḻain taṉaiyē.
  • 6. uruviṉatāy aruviṉatāy uruaruvāy uṇarvāy
    uḷḷatuvāy orutaṉmai uṭaiyaperum patiyāy
    maruviyavē tāntamutal vakuttiṭuṅka lānta
    varaiataṉmēl aruḷveḷiyil vayaṅkiyamē ṭaiyilē
    tiruvuṟavē amarntaruḷum tiruvaṭikaḷ peyarttē
    siṟiyēṉkaṇ aṭaintaruḷit tiruvaṉaittum koṭuttāy
    kuruvēeṉ arasēī tamaiyātō aṭiyēṉ
    kuṭisaiyilum kōṇātē kulavinuḻain taṉaiyē.
  • 7. maṇamuḷatāy oḷiyiṉatāy mantiraā taramāy
    vallatuvāy nallatuvāy mataṅkaṭanta varaippāy
    vaṇamuḷatāy vaḷamuḷatāy vayaṅkumōru veḷiyil
    maṇimēṭai amarntatiru aṭimalarkaḷ peyarttē
    eṇamuḷaeṉ pālaṭainteṉ eṇṇamelām aḷittāy
    iṅkitutāṉ pōtātō eṉṉarasē ñāṉak
    kuṇamalaiyē aruḷamutē kuruvēeṉ patiyē
    koṭumpulaiyēṉ kuṭisaiyilum kulavinuḻain taṉaiyē.
  • 8. sirampeṟuvē tākamattiṉ aṭinaṭuvum muṭiyum
    sellāta nilaiatuvāy ellāmval latuvāy
    paramparamāyp paramparamēṟ paravusitam paramāyp
    pativeḷiyil viḷaṅkukiṉṟa matisivamē ṭaiyilē
    taraṅkulava amarntatiru vaṭikaḷpeyart teṉatu
    sārpaṭainteṉ eṇṇamelām tantaṉaieṉ arasē
    kuraṅkumaṉach siṟiyēṉuk kiṅkitupō tātō
    koṭumpulaiyēṉ kuṭisaiyilum kulavinuḻain taṉaiyē.
  • 9. paṟṟiyapaṟ ṟaṉaittiṉaiyum paṟṟaṟaviṭ ṭaṟivām
    pāṉmaioṉṟē vaṭivākip paḻuttaperi yavarum
    uṟṟaṟitaṟ273 kariyaoru peruveḷimēl veḷiyil
    ōṅkumaṇi mēṭaiamarn tōṅkiyasē vaṭikaḷ
    peṟṟaṟiyap peyarttuvanteṉ karuttaṉaittuṅ koṭuttē
    piṟavāmal iṟavāmal piṟaṅkavaittāy274 arasē
    koṟṟamuḷēṉ taṉakkitutāṉ pōtātō koṭiyēṉ
    kuṭisaiyilum kōṇātē kulavinuḻain taṉaiyē.
  • 10. karuviyoṭu karaṇamelām kaṭantukaṭan tataṉmēl
    kāṭsiyelām kaṭantataṉmēl kāṇātu kaṭantu
    orunilaiyiṉ aṉupavamē uruvākip paḻutta
    uṇarchsiyiṉum kāṇāmal ōṅkumoru veḷiyil
    maruviyatōr mēṭaiyilē vayaṅkiyasē vaṭikaḷ
    malarttivanteṉ karuttaṉaittum vaḻaṅkiṉaiiṉ puṟavē
    kurumaṇiyē eṉṉarasē eṉakkitupō tātō
    koṭumpulaiyēṉ kuṭisaiyilum kulavinuḻain taṉaiyē.

    • 273. uṟṟiṭutaṟ - paṭivēṟupāṭu. ā. pā.
    • 274. piṟaṅkavaitta - mutaṟpatippu. po. su., sa. mu. ka.

உளம் புகுந்த திறம் வியத்தல் // திருவடிப் புகழ்ச்சி

No audios found!